SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ठाण 1702 - अभिधानराजेन्द्रः भाग - 4 ठाण कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेअ- | भवणवासीणं देवाणं पजत्ताऽपज्जत्ताणं सत्त भवणकोडीओ णाओ। एत्थ णं तमतमापुढविनेरइयाणं ठाणा पण्णत्ता / उव- बावत्तरिं च भवणावाससयसहस्सा हवंतीति मक्खायं / ते णं वाएणं लोयस्स असंखेजइभाए, समुग्घाएणं लोयस्स असंखे- भवणा बाहिं वट्टा, अंतो समचउरंसा, अहे पुक्खरकन्नियासंजइभाए, सट्ठाणेणं लोयस्स असंखेज्जइभाए / तत्थ णं बहवे ठाणसंठिया उक्किण्णंतरविउलगंभीरखातफलिहा पागारऽट्टातमतमापुढविनेरइया परिवसंति। काला, कालाभासा, गंभीर- लयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलभुसंडिलोमहरिसा, भीमा, उत्तासणया, परमकिण्हा वण्णेणं पण्णत्ता परिवारिया अउज्झा सया जया सया अजेया सदा गुत्ता अडसमणाउसो ! ते णं निचं भीया निचं तत्था निचं उव्विग्गा निचं यालकोट्ठरइया अडयालकवयणमालाखेमा सिवा किंकरामरपरममसुभसंबद्धं नरगभयं पञ्चणुब्भवमाणा विहरंति। डंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदन" आसीयं बत्तीसं, अट्ठावीसं च होइ वीसं च। दद्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयअट्ठारस सोलसगं, अट्टत्तरमेव हेट्ठिमया / / 1 / / तोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियम ल्लदामकलावा पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयाग्कलिया अट्टत्तर बत्तीसं, छव्वीसं चेव सयसहस्संतु। कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामा सुअट्ठारस सोलसगं, चोइसमहियं तु छट्ठीए / / 2 // गंधवरगंधगंधिया गंधवट्टीभूया अच्छरगणसंघसंकिन्ना दिव्वतुअद्धतिवन्न सहस्सा, उवरिमहो वज्जिऊण तो भणियं / डियसद्दसंपन्नदित्ता सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मज्झे उ तिसु सहस्सेसु होति नरगा तमतमाए॥३॥ मट्ठाणीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा ससितीसाय पन्नवीसा, पन्नरस दसेव सयसहस्साइं। रिया सउञ्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। तिन्नि य पंचूणेगं, पंचेव अणुत्तरा नरगा।। 4 / / " एत्थ णं भवणवासीणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता / कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पज्जत्तापञ्जत्ताणं उववाएणं लोगस्स असंखेजइभागे, समुग्धाएणं लोयस्स असं खेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे / तत्थ णं बहवे ठाणा पण्णत्ता? गोयमा ! उड्डलोए तदेकदेसभाए, अहोलोए भवणवासी देवा परिवसंति। तदेकदेसभाए, तिरियलोए अगडेसुतलाएसुनदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु मुंजालियासु सरेसु सरपंतियासु तं जहासरसरपंतियासु विलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु "असुरा नागसुवन्ना, विजू अग्गी य दीव उदही य। पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु दिसि पवणथणियणामा, दसहा एए भवणवासी॥१॥" जलवाणेसु। एत्थणं पंचिंदियतिरिक्खजोणियाणं पज्जत्तापज्ज चूडामणिमउडरयणभूसणा फणिगरुलवइरपुण्णकलसंकित्ताणं ठाणा पण्णत्ता। उववाएणं लोगस्स असंखेजइभागे, समु उप्फेसा सीहमगरमयंकअस्सवरवद्धमाणनिजुत्तचित्तचिंधमता ग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखे सुरूवा महिड्डिया महजुतिया महायसा महाबला महाणुभावा जइभागे। महासोक्खा हारविराइयवत्था कडगतुडियथंभियभुया अंगदकहि णं भंते ! मणुस्साणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कुंडलमट्ठगंडतलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तगोयमा ! अंतोमणुस्सखित्ते पणयालीसाए जोयणसयसहस्सेसु मालामउलिमउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपअड्डाइजेसुदीवसमुद्देसु पन्नरससु कम्मभूमीसुतीसाए अकम्म- वरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं भूमीसु छप्पन्नाए अंतरंदीवेसु / एत्थ णं मणुस्साणं पज्जत्तापज्ज- वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समु- णं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुत्तीए दिव्वाए पभाए दिग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेइज्जभागे। व्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस कहि णं भंते ! भवणवासीणं देवाणं पज्जत्तापज्जत्ताणं ठाणा दिसाओ उजोवेमाणा पभासेमाणा, ते णं तत्थ साणं साणं पण्णत्ता? कहिणं भवणवासी देवा परिवसंति? गोयमा ! इमीसे भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं रयणप्पभाए पुढवीए असीउत्तरजोयणमयसहस्सबाह-ल्लाए साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं उवरि एग जोयणसहस्सं उग्गाहित्ता, हेट्ठाचेगं जोधण-सहस्सं अवगमहिसीणं साणं साणं परियाणं साणं साणं अणीयाणं साणं वञ्जित्ता, मज्झे अट्ठहत्तरि जोयणसयसहस्सं, एत्थं णं | साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाह
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy