________________ ठाण 1701 - अभिधानराजेन्द्रः भाग - 4 ठाण यपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊयगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा, असुभा णरएसु वेयणा / एत्थ णं बालुयप्पभापुढवीणेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे / तत्थ णं बहवे बालुयप्पमापुढवीणेरइया परिवसंति। काला, कालाभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं निच्च भीया निच्चं तत्था निचं तसिया निच्चं उद्विग्गा निच्चं परममसुभसंबद्धं णरगभयं पचणुब्भवमाणा विहरंति। कहि णं भंते ! पंकप्पभापुढविणेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता? गोयमा ! पंकप्पभापुढवीए बीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता, हेट्ठा चेगंजोयणसहस्सं वञ्जित्ता, मज्झे अट्ठारसुत्तरे जोयणसयसहस्से / एत्थ णं पंकप्पभापुढविनेरझ्याणं दस निरयावाससयसहस्सा भवंतीति मक्खायं / ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेयवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असुई वीसा परमदुभिसंधा काऊयगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा, असुभा नरगेसु वेयणाओ। एत्थ णं पंकप्पभापुढविणेरइयाणं पञ्जत्तापनताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, संठाणेणं लोयस्स असंखेजइभागे / तत्थ णं बहवे पंकप्पभापुढविणेरड्या परिवसंति। काला, कालोभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं निच्च भीया निचं तत्था निचं तसिया निचं उद्विग्गा निचं परममसुभसंबद्धं नरगभयं पचणुब्भवमाणा विहरंति। कहिणं भंते! धूमप्पभापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा! धूमप्पभापुढवीए अट्ठारसुत्तरजोयणसयसहस्साबाहल्लाए, उवरि एगं जोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वजित्ता, मज्झे सोलसुत्तरे जोयणसयसहस्से / एत्थ णं धूमप्पभापुढविणेरइयाणं तिण्णि निरयावाससयसहस्सा हवंतीति मक्खायं / ते णं नरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेयवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्मिगंधा काऊयगणिवण्णाभा क क्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ। एत्थं णं धूमप्पभापुढविणेरझ्याणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। तत्थ णं बहवे धूमप्पभापुढविणेरइया परिवसंति। काला, कालाभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो! ते णं निचं भीया निच्चं तत्था निच्चं तसिया निचं उद्विग्गा निचं परममसुभसंबद्धं नरगभयं पचणुब्भवमाणा विहरंति। कहिणं भंते ! तमप्पभापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! तमापुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे चोद्दसुत्तरे जोयणसहस्से। एत्थ णं तमप्पभापुढविणेरइयाणं एगे पंचूणे नरगावाससयसहस्से हवंतीति मक्खायं / ते णं नरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचं दसूरनक्खत्तजोइसपहा मेदवसापूयपडलरुहिरामंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुविगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ / एत्थ णं तमापुढविणेरइयाणं पञ्जत्तापज्जत्ताणं ठाणा पण्णता / उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। तत्थ णं बहवे तमप्पभापुढविणेरइया परिवति / काला, कालाभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं निचं भीया निच्चं तत्था निश्चं तसिया निचं उव्विग्गा निचं परममसुभसंबद्धं नरगभयं पञ्चगुब्भवमाणा विहरंति / कहि णं भंते ! तमतमापुढविणेरइयाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता / गोयमा ! तमतमापुढवीए अदत्तरजोयणसयसहस्सबाहल्ला उवरि अद्धतेवण्णजोयणसहस्साइं उग्गाहित्ता, हेट्ठा वि अद्धतेवण्णजोयण-सहस्सं वजित्ता, मज्झे तिण्णि जोयणसहस्से सु / एत्थ णं तमतमापुढविणेरइयाणं पज्जत्तापज्जत्ताणं पंचदिसिं पंच अणुत्तरा महइमहालगा महानिरया पण्णत्ता / तं जहा-काले, महाकाले, रोरुए, महारोरुए, अपइट्ठाणे / ते णं नरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेयपूयवसारुहिरमंसचिक्खिल्ललित्ताणुले वणतला असुई वीसा परमदुढिभगंधा