________________ ठाण 1700 - अभिधानराजेन्द्रः भाग - 4 ठाण णेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलहाणेसु / एत्थ णं चउरिंदियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेजइभागे,समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। कहि णं भंते ! पंचिंदियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! उडलोए तदेकदेसभागे, अहोलोए तदेकदेसभागे, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु स-- रेसु सरपंतियासु सरसरपंतियासु बिलपंतियासु उज्झरेसु णि- | ज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेस चेव जलासएसु जलट्ठाणेसु / एत्थ णं पंचिंदियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। कहिणं भंते ! नेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहि णं भंते ! नेरइया परिवसंति ? गोयमा ! सट्ठाणेणं सत्तसु पुढवीसु / तं जहा-रयणप्पभाए सक्करप्पभाए बालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए / एत्थ णं नेरइयाणं चउरासिं निरयावाससयसहस्साई भवंतीति मक्खायं / ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निबंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेदवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुडिभगंधा काऊयगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरएसु वेयणाओ। एत्थ णं नेरइयाणं पञ्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे / एत्थ णं बहवे नेरइया परिवति / काला कालाभासा गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकण्हा वण्णेणं पण्णत्ता / ते णं तत्थ णिचं भीया णिचं तत्था णिचं तसिया णिचं उध्विग्गा णिचं परममसुभसंबद्धनरगभयं पचणुब्भवमाणा विहरति / कहिणं भंते ! रयणप्पभापुढविनेर-- इयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता? कहि णं भंते ! रयणप्पभापुढविनेरइया परिवसंति ? गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उवरिं एगं जोयणसहस्समोगाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे अट्ठहत्तरिजोयणसयसहस्से / एत्थ णं रयणप्पभापुढविनेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खायं / ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेदव सापूइयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊयगणिवन्नाभा कक्खडफासा दुरहियासा असुभाणरगा असुभा नरगेसु वेदणाओ। एत्थ णं रयणप्पभापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे / तत्थ णं बहवे रयणप्पभापुढविनेरइया परिवति / काला, कालाभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वन्नेणं पण्णत्ता समणाउसो ! ते णं णिचं भीया णिचं तत्था णिचं तसिया णिचं उदिवग्गा णिचं परममसुभसंबद्धं नरगभयं पञ्चणुब्भवमाणा विहरंति। कहिणं भंते ! सक्करप्पभापुढविनेरइयाणं पजत्तापज्जताणं ठाणा पण्णत्ता ? कहिणं भंते ! सक्करप्पभापुढविणेरइया परिवसंति ? गोयमा ! सक्करप्पभापुढवीए वत्तीसुत्तरजोयणसयसहस्सबाहल्लाए, उवरि एगंजोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगंजोयणसहस्सं वञ्जित्ता, मज्झे तीसुत्तरजोयणसय-सहस्से / एत्थ णं सकरप्पभापुढविणे रइयाणं पणवीसं णिरयावाससयसहस्सा हवंतीति मक्खायं / ते णं नरगा अतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसपहा मेयवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुभिगंधा काऊयगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा, असुभा नरगेसु वेयणाओ। एत्थ णं सक्करप्पभापुढविणेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेइजभागे / तत्थ णं बहवे सकरप्पभापुढविणेरइया परिवसंति। काला, कालाभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं निचं भीता निच्चं तत्था निचं तसिया निच्चं उव्विग्गा निचं परममसुभसंबद्धं नरगभयं पचणुब्भवमाणा विहरंति / कहि णं भंते ! बालुयप्पभापुढविणेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता? गोयमा ! बालुयप्पभापुढीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं उग्गाहित्ता, हेट्ठा चेगं जोयणसहस्सं वञ्जित्ता, मज्झे छध्वीसुत्तरजोयणसयसहस्से। एत्थ णं बालुयप्पभापुढविणेरइयाणं पण्णरस निरयावाससयसहस्सा भवंतीति मक्खायं / ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसं ठिया निचंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसपहा मेयवसापू