________________ ठाण 1665 - अभिधानराजेन्द्रः भाग - 4 ठाण गाहाथूणाऽऽदी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते।। तेसिं ठाणादीणी, चेतेताऽऽणादिणो दोसा।। 12 / / थूणा वेली, गिहेलुको उंवरो, उसुकालं उक्खलं, कामजलं एहाणपीढं / गाहाथूणा उ होति वियली, गिहेलुओ उंवरो उ नायव्यो। उखुखलं उसुकालं, सिणाणपीढं तु कामजलं // 1 // मतार्था / णवर-सिणाण मज्जणा दो वि एगट्ठा। वितियपदं / गाहावोसिट्ठकाएँ असिवे, गेलण्णऽद्धाणसंभमेगतरे। वसहीवाघाएण य, असती जयणाय जा भणिया॥१४॥ पूर्ववत्। जे भिक्खू कुलियंसि वा सिलसि वालेलुयंसि वा अंतरिक्खजायंसि वा ठाणं वा सेजं वा णिसीहियं वा चेएइ, चेयंतं वा साइजइ॥६॥ कुलियं कुटुं, तं जतो णिचमवतरति, इयरा सह करभएण भित्ती, नईण वा तडी भित्ती, सिला लेख पुवुत्ता पढमसुत्तेणियमा सचित्ता इह भणिज्जा। शेषं पूर्ववत्। गाहाकुलियादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। तेसु हाणादीणी, चेतेंता आणमादीणि / / 15 / / पूर्ववत्। वोसिट्ठकाएँ असिवे, गेलण्णऽद्धाणसंभमेगतरे। वसहीवाघाएण य, असती जयणा य जा भणिया॥१६॥ पूर्ववत्। सुत्तंजे भिक्खू खंधंसि वा फलिहंसि वा अकुटुंसि वा गिहमालंसि वा दुब्वंथे दुनिक्खित्ते चलचले ठाणं वा सेज्जं वा निसीहियं वा चेएइ चेयंतं वा साइजइ।॥७॥ (जे भिक्खू खंधंसि वा इत्यादि) खंधं पागारो, पेढं वा, फलिहो अग्गला, अकुड्डो मंचो / सो य मंडवो / गिहोवरि मालो दुभूमिगादीणि / जहा गवक्खोवसोभितो पासादो सव्वोवरि दाता जंहम्मितलं भूमितलं परं वा हम्मतलं। एस सुत्तत्थो। इमा णिज्जुत्ती। खंधादिगाहाखंधो खलु पायारो, पेढं फलिहा तु अग्गला होति / अहवा खंधो उ घरो, मंचो अनुड्डों गिहमालो / / 17 / / अहवा खंधो घरो, गृहे इष्टकदारुसंघातो, स्कन्ध इत्यर्थः / दुबंधे ति। / बंधो दुविधोरज्जुबंधो, कट्ठादिसु वेहबंधो वा / तेणं सुबद्धं दुबद्ध, दुणिक्खित्तं तिणिहितं, स्थापितमित्यर्थः। तेणु सुणिक्खित्तं, केसि नि दुण्णिरिक्खित्तं तिआलावगो, तं अपडिलेहियं दुप्पडिलेहियं वा, तं निप्पकपं अनिप्पकंप, अनिष्प्रकम्पित्वादेव चलाचलंचलनाचलनस्वभावं, तादृशे स्थानाऽऽदि | न कर्त्तव्यम्रज्जुव्वेहो बंधो, णिहयाणिहतं तु होति निक्खवणं / अनिरिक्ख अपडिलेहा, चलाचलमणिप्पकंपं तु / / 15 / / पवडंतो कायवहे, आउवधाओ य भाणभेदादी। तस्सेव पुणो करणे, अहिगरणं अण्णकरणे वा / / 16 / / गतार्था / णवरं (णिहताणिहय त्ति) णिक्खयमणिक्खयं वा / तारिसे सदोसे ठाणाई करेंतस्स इमे दोसाततो पडतो छह कायाणं विराहणं करेज, अप्पणो वा से हत्थपादादिविराहणा हवेजा। भाणादि वा उवकरणजातं विराधेजा। तस्सय थूणादियस्स पाडियस्स रज्जुबद्धस्स वात्रोडितस्स वा वि संघातियस्स पुणो करणे अण्णस्स वा अहिणवस्स करणे, अधिकरणं भवति / पडिसिद्धकरणे आणादिया दोसा, चउलहुं च से पच्छित्तं / वोसिट्ठकाएँ असिवे, गेलण्णऽद्धाण संभमेगतरे। वसहीवाघाएण य, असती जयणाय जा जत्थ / / 20 / / पूर्ववत्। नि० चू० 13 उ०ा स्वरूपप्राप्तौ, सम्म० 3 काण्ड। ऊर्ध्वस्थाने, व्य०४ उ० / कायोत्सर्गे,बृ०१ उ०। नि० चू० / ओघ०। पं० भा० / आचा०। स्था० / आव०। सूत्र० / पञ्च स्थानानि मुक्त्वा निर्ग्रन्थैर्निर्ग्रन्थीभिश्चैकत्र कायो त्सर्गो न कार्यःपंचहिं ठाणेहिं निग्गंधा य निग्गंथीओ य एगयओ ठाणं वा सेजं वा निसीहियं वा चेएमाणा गाइक्कमंति। तं जहा-अत्थेग-इया निग्गंथा य निग्गंथीओ य एगं महं आगामियं च्छिन्नावार्य दीहमद्धमडविमणुपविट्ठा, तत्थेगयाओ ठाणं वा सेजं वा निसीहियं वा चेएमाणा णाइक्कमंति? अत्थेगइया णिग्गंथा य णिग्गथीओ य गामंसि वा नगरंसि वा० जाव रायहाणिं वा वासं उवगया एगइया जत्थ उवस्सयं लभंति, एगइया णो लभंति, तत्थेगयाओ ठाणं वा० जाव णाइक्कमति 2 / अत्थेगइया य णिग्गंथा य णिग्गंथीओ य णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवगया, तत्थेगयाओ ठाणं वा० जाव णाइक्कमति 31 आमोसगा दीसंति इच्छंति णिग्गंथीओ चीवरपडियाए पडिगाहेत्तए, तत्थेगयाओ ठाणं वा० जाव णाइक्कमंति 4 / जुवाणा दीसंति ते इच्छंति णिग्गंथीओ मेहुणवडियाए पडिगाहेत्तए, तत्थेगयाओ ठाणं वा०जावणाइक्कमंति५ / इच्चेहिं पंचहिं ठाणेहिं० जाव णाइक्कमंति। ''पंचहिं ' इत्यादि सुगमम् / नवरम् (एगयाओ त्ति) एकत्र (ठाणं ति) कायोत्सर्गः, उपवेशनं वा / (सेज त्ति) शयनम् / (निसीहिय त्ति) स्वाध्यायस्थानं, चेतयन्तः कुर्वन्तो नातिक्रामन्तिन लयन्ति, आज्ञामिति गम्यते। (अस्थि त्ति)। सन्ति भवन्ति, (एगइय ति) एके के चन, एकामद्वितीयां, महतीं विपुलामग्रामिकामकामिकां वा अनभिलषणीयां छिन्नाम, आपाताः सार्थगोकुलाऽऽदीनां यस्यां सा तथा, ताम् / दीर्घा ऽध्वा मार्गो यस्यां सा तथा, तांदीर्घा - ध्वाम् / मकाररस्वागमिकः / दीर्घोऽद्धा वा कालो निस्तरणे यस्यां सा दीर्घाद्धा, तामटवीं कान्तारम् , अनुप्रविष्टा दुर्भिक्षाऽऽदिकारणवशात् तत्राटव्याम् (एगयओ त्ति) एकतः, एकत्रेत्यर्थः / स्थानाऽऽदि कुर्वन्त आग