________________ गाहा ठाण 1664 - अभिधानराजेन्द्रः भाग - 4 ठाण ससरक्खाए पुढवीए ठाणं वा सेजं वाणिसीहियं वा चेएइ,चेयंतं करणं, आवण्णसंताणं, पच्छितं, आणादियो य दोसा, आए संजमे य वा साइजइ।। 2 // जे भिक्खू ससणिद्धाए पुढवीए ठाणं वा सेज़ दोसा जहासंभवं भाणियव्वं। वा णिसीहियं वा चेएइ, चेयंतं वा साइजइ॥ 3 // जे भिक्खू पुढवादिएगिदियाण संघट्टणादिकरणे चेयणोवमा इमा। चित्तमंताए सिलाए चित्तमंताए लेलुए कोलावासंसि वा दारुए जाव पइट्ठिए सअंडे सपाणे सवीए सउस्से सउत्तिगपणगदगमट्टियमकडयसंताणयंसि ठाणं वा सेजं वा णिसीहियं वा चेएइ, थेरुवमा अक्कंते, मत्ते सुत्ते व जारिसं दुक्खं / चेयंतं वा साइज्जइ // 4 // एमेव य अव्वत्ता, वियणा एगिदियाणं तु॥८॥ ससणिद्धससरक्खसिलालेलुकोलावासा सअंडे सपाणे सवीए सउस्सं जहा थेरस्स जराए जिण्णस्स वरिससतायुस्स तरुणेण बलवता उत्तिंगपणगदगमट्टियमक्कमगसंकडणं, एते सुत्तपदा। जमलपाणिणा सव्वायामेण अकंतस्स जारिसा वेयणा, तारिसा इमं वक्खाणं / गाहा पुढविकाईयाण अधिकतरा ठाणादिट्ठियक्तेहिं वेयणा भवति। वेयणाय पुढवीमादी ठाणा, जत्तियमित्ता उ आहिया सुत्ते। जीवस्स भणति, णोऽजीवस्स, ते य जीवलिंगा एगिदिएसु अब्दत्ता जहा मत्ते सुत्ते वा अव्वत्तं सुहदुक्खलिंग, एवं एगिदिएसु वि अव्वत्ता वेयणा तेस हाणादीणी, चेतेंताऽऽणादिणो दोसो॥२॥ दट्ठव्वा, लिंगंच। ठाणं काउस्सग्गं, आदिसद्दातो णिसीयणतुयट्टणा, चेयणं करणं, किंच-एगिदियाण उवयोगपसाहगा इमे दिद्वंता। गाहाअणंतरहिया णाम सचित्ता, तम्मि सट्ठाणे पच्छित्तं चउलहु / भोयणे वा खित्तिए वा, जहा णेहो तणुट्टितो। अहवा / गाहाअंतररहिताऽणंतर, ईसिं उल्ला उ होति ससणिद्धा। पावल्ले नेहकज्जेसु, कारें] जे अपचलो / / 6 / / अंतरणविभिन्ना फा-सुगाय पुढवी तु ससरक्खा / / 3 / / जहा रुक्खे त्ति भोयणे सुहुमो णेहगुणो अत्थि जा, ता तेणाहारि-एण सरीरोवचयो भवति, ण य अव्वत्तणओ लक्खिजंति। तहा पुढवीए अत्थि अंतरं ववधाणं, तेण रहिता, निरंतरमित्यर्थः / अहवा-पुढवी अणं नेहो सुहुमो, सो वि सुहुमत्तणेणं ण दिस्सति, जओ पुढवीए तणुट्टितो तभावेण रहिता असंखातजीविका, पजत्तं पडुच संख्या वि। अधवा अल्पः, ततो तेण प्राबल्यं नेहकजे हत्थादि-सरीरमंखणं कर्तुमशक्यम्। जीए पुढवीए अंतो जीवेहिं रहिया ण अंतरहिया अणंतरहिता, सर्वा सचेतना, न मिश्रा इत्यर्थः। ईसिं उल्ला ससणिद्धा, सेयं पुढवी अचित्ता, अस्स दिस॒तस्स उवसंघारो। गाहासचित्तेण आरण्णएण विभिण्णा ससरक्खा। कोहातिया परीणामा, तहा एगिंदिआण तु / गाहा पावल्ले तेसु कज्जेसु, कारें] जे अपचलं / / 10 // चित्तं जीवो भणितो, तेणं सह संगया तु होति सचित्ता। एगिदियाणं कोहादिया परिणामा, सागारिया य उवयोगा, तहा पासाणसिला रुंदा, लेलू पुण मट्टिया लेद // 4 // सातादियाओ वेयणातो, एते सव्वे भावा सुहुमत्तणओ अणतिसयस्स सचेयणा रुंदा महासिला, सचित्तो वा खेलू लेटुओ। अणुवलक्खा। जहा सण्णी पजत्ता कोहुदया उक्कोसंति, तियलिं भिगुडिं वा करेंति, तेसु ते अप्पीतिकज्जेसु तहा प्राबल्येन एगिदिया अपचला, गाहा असमर्था इत्यर्थः। जम्हा पुढवीकाया एवंविधवेदणमणुभयंति, तम्हा तेसु कोला उ घुणा तेसिं, आवासो तप्पतिट्ठियं दारूं। ठाणादियण कायव्वं। अंडा तु मुइंगादी, पाणग्गहणं तसा चउरो॥ 5 // अववादतोवा करेज / गाहावितियं तु अप्परूढं, तदेव रूढं तु होति हरिताऽऽदी। वोसट्ठकायअसिवो, गेलण्णऽद्धाणसंभमेगतरे। कीडगनगरुत्तिंगो, सअंकुर णिरंकुरो पणगो।। 6 // वसहीवाधाएणय, असती जयणा य जा जत्थ // 11 // कोला घुणा, तेसिं आवासदारुए वा, जीवपतिहिए सपाणे दारुए, पुढवीए वोसट्ठकायो पाओवगतो, सो परप्पओगा अणुकंपपडिणीयत्तणेण वा वा। एवं सवीए दारुए, पुढवीएवा, अणंकुरियं वीयं, तं चेव अंकुरुभिण्णं / अणंतरहियाठाणेसुठवेजेजा, असिवगहिया वसहिमलभंता रुक्खादिहरित, कीडयणगरगोउत्तिंगो, परुगद्धभो वा ; पणगो पंचवण्णोसंकुरी हेउसु ठायंति, वेजट्टा, ओसहिट्ठा वा गिलाणो जया णिज्जति, तदा अणंकुरो वा उसावेहो, अंडगा मुइंगाऽऽदिगा, दगमट्टियाचिक्खल्लो, वसहिअभावे अथंडिले ठाएज्ज, अद्धाण पडिवण्णा या ठायंति, सचित्तो, मीसो वा। अगणिमादिसंभवे वा वसहिणिग्गता ठायंति, वसहिवाधाए वा ठायंति, गाहा सव्वहा वा वसहिअभावे ठायति,अणंतरहितादिथंडि-लाण जा जत्थ मक्कडसंताणो पुण, लूतापुडतो उ अफुडितो जाव। जयणा संभवति पडिलेहणपमजणादिणा वा, सा सव्वा वि कायव्वा / / संकमणे तस्सेव उ, पिपीलिकादीणिअंतेसिं // 7 // सुत्तंकोलियपुडगं अफुड़ियं संताणगं, तस्सेव पुडयस्सगमणकाले संकमणं जे भिक्खू थुणंसि वा गिहलेयंसि वा ओसुकालंसि वा कामभण्णति / अहवा-संठाणगं संकमणं पिपीलियमकोडगादीणं भण्णति।। जलंसि वा ठाणं वा सिजं वा णिसीहियं वा चेएइ, चेयंत वा ठाणं उद्घद्वाणं, सेज्जा आसणं, सिसीहिका सज्झायकरणं। एएसिं चेयणं | साइज्जइ॥५॥