________________ ठवणाणय 1663 - अभिधानराजेन्द्रः भाग - 4 ठाण - - वात् , तस्मादाकारवत्येव मतिरभ्युपगन्तव्या / शब्दोऽपि पौद्गलि- सहस्रमिदमिति। तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकाऽऽदिषु माषोऽयं कत्वादाकारवानेव / घटाऽऽदिकं तु वस्त्वाकारवत्त्वेन प्रत्यक्षसिद्धमेव / कार्षापणोऽयमिति। प्रज्ञा० 11 पद। ध०। क्रियाऽप्युत्क्षेपणावक्षेपणाऽऽदिका क्रियावतोऽनन्यत्वादाकारवत्येव / ठवणिंद-पुं०(स्थापनेन्द्र) इन्द्राऽऽकारलक्षिते, स्था० 3 ठा० 1 उ० / फलमपि कुम्भकाराऽऽदिक्रियासाध्यं घटाऽऽदिकं मृत्पिण्डाऽऽदिव (व्याख्या चास्य ' इंद' शब्दे द्वितीयभागे 533 पृष्ठे गता) स्तुपर्यायरूपत्वादाकारवदेव / अभिधानमपि शब्दः / स च पौद्गलिक ठविआ-स्त्री० / देशी-प्रतिमायाम् , दे० ना० 4 वर्ग। त्वादाकारवानित्युक्तमेव। तस्माद्यदस्ति तत्सर्वमाकारमयमेवायत्त्वनाकार ठवित्ता-अव्य०(स्थापयित्वा) प्ररूप्येत्यर्थे, व्य० 1 उ०। तन्नास्त्येव, वन्ध्यापुत्राऽऽदिरूपत्वात्तस्येति गाथाऽर्थः // 64 // ठविय-त्रि०(स्थापित) संयतार्थं स्वस्थाने परस्थाने वा स्थापिते अथ प्रयोगद्वारेणानाकारं वस्तु निराचिकीर्षुराह स्थापनादोषदुष्टे, व्य०३ उ०।"ठवियं संकमट्ठाए, तं च होज न पराणुमयं वत्थु, आगाराभावओ खपुप्फ व। चलाचलम्।"(६५ गाथा) दश०५ अ०१ उ०। स्थापितं द्विविधम्उवलंभव्ववहारा-भावाओ नाणऽऽगारं च / / 65 / / चिरस्थापितम् , अचिरस्थापितं च। तत्र चिरस्थापिते मासलघु। बृ०१ परस्याऽऽकारवद्वस्तुनिषेधकस्य, अनुमतमभिप्रेतं, सामर्थ्याद | उ०। ऊर्श्वे, निकटे, हिकायां च / दे० ना०४ वर्ग। यदनाकारवद् वस्तु, तन्नास्ति, आकाराभावात् , खपुष्पवत् / अप- ठवियगभोइ(ण )-त्रि०(स्थापनकभोजिन् ) स्थापनादोषदुष्टप्रारमपि हेतुद्वयमाह- " उवलंभ " इत्यादि / (नाणगारमिति) ना- भृतकभोजिनि, व्य० 1 उ०। स्त्यनाकारं वस्तु, सर्वथैवानुपलभ्यमानत्वात् , तेनाणीयसोऽपि ठविया-स्त्री०(स्थापिता) आरोपणाभेदे, (स्था०) यत्प्रायश्चित्तव्यवहारस्याभावाच इति पर्यन्तवर्ती, चकारोऽत्र योजनीयः, ख- मापन्नस्तस्य स्थापितं कृतं, न बाहयितुमारब्धमित्यर्थः / आचापुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एवेति गाथाऽर्थः / / 65 / / विशे। र्याऽऽदिवैयावृत्त्यकरणार्थम् , तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्तुम् , ठवणापुरिस-पुं०(स्थापनापुरुष) पुरुषप्रतिमाऽऽदौ, स्था० 3 ठा० 1 उ०। वैयावृत्त्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति। स्था०५ ठा० काष्ठाऽऽदिनिर्मिते जिनप्रतिमाऽऽदिके, सूत्र०१ श्रु०४ अ०१ उ०। 2 उ०।" मासाऽऽदी निक्खित्तं, जं सेसं दिजए तत्तु / " नि० चू०१ ठवणायरिय-पुं०(स्थापनाऽऽचार्य) अक्षवराटकाऽऽदिषु स्थापिते उ० / यदि पुनर्यन्मासाऽऽदिकमापन्नं तद् वैयावृत्त्यमाचार्याऽऽदीनां आचार्ये, (ध०) श्रावकस्य स्थापनाऽऽचार्यविचारः-ननु" गुरुविरहम्मि करोतीति स्थापितं क्रियते, तस्मिश्च स्थापिते यदन्यत् शेषमुद्धातमनुद्उ ठवणा, गुरूवएसोवदंसणत्थं च / जिणविरहम्मि व जिणविं घातं वाऽऽपद्यते, तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते सा' बसेवणामंतणं सहलं / / १॥"इत्यादिविशेषाऽऽवश्यकवचनप्रामाण्याद् हाडहडा आरोपणा। व्य०१ उ०। यतिसामायिक प्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता ठा-धा०(स्था) गतिनिवृत्तौ," स्थष्ठायक्कचिट्ठनिरप्पाः / / 8 / 4 / 16 // साधुमाश्रित्य स्थापनाऽऽचार्यस्थापनमुक्तं, न श्रावकमाश्रित्येति इति तिष्ठतेष्ठाऽऽदेशः। ठाई ठाअइ' ठाणं / प्रा० 4 पाद। जाहे एया कुतस्तेषां स्थापनाऽधिकार इति चेत् ? न / भदन्तशब्द भणतां तेषां जिव्वइ ताहे णवं ठाहेति!"नि० चू० 1 उ०। स्थापनाऽऽचार्यस्थापनं युक्तमेव / अन्यथा भदन्तशब्दपठनं व्यर्थमेव / ठाउं-अव्य०(स्थातुम् ) ' ष्ठा ' गतिनिवृत्तौ इत्यस्य तुमुन्प्रत्ययान्तस्य स्यात् / अथ च स्थापनाऽऽचार्यस्थापनमन्तरेणापि वन्दनाऽऽद्यनुष्ठानं भवति। अवस्थायेत्यर्थे, आव०५ अ०) "इच्छामि ठाउंकाउस्सगं / " विधीयते, तदा वन्दनकनियुक्तौ-" आयप्पमाणामित्तो, चउद्दिसिं होइ आव०५ उ०॥ उग्गहो गुरुणो।" इत्यक्षरैगुरोरवग्रह-प्रमाणमुक्तम् , तत्कथं घटते? न ठाऊण-अव्य०(स्थित्वा) अवस्थायेत्यर्थे, पञ्चा०१८ विव०। हि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानं स्यात् , ग्रामाभावे तत्सीम ठाग-न०(स्ताघ) अवकाशे, बृ०३ उ०। व्यवस्थावत् / ध०२ अधि०। (त्रयोदशभिः प्रतिलेखनाभिः स्थापना ठाण-न०(स्थान) ' स्था' भावाऽऽदौ ल्युट्।" स्थष्ठाथक्कचिट्टनिरप्पाः ऽऽचार्यस्य प्रतिलेखना' पडिलेहणा ' शब्दे वक्ष्यते) / / 8 / 4 / 16 / / इति स्थाधातोष्ठाऽऽदेशः। प्रा०४ पाद। अवस्थितिविशेषे, ठवणावीर-पुं०(स्थापनावीर) वीरवर्द्धमानस्वामिस्थापनावत् सुभटस्य आव० 5 अ० / एकत्रैव (दश० 4 अ०) उपवेशने, दशा० 3 अ० / स्थापनायाम् , सू० प्र०२० पाहु०। निषद्यायाम् , स्था० 10 ठा० / निषदनस्थाने, त्वग्वर्तनस्थाने, भ० 14 ठवणासच-न०(स्थापनासत्य) स्थाप्यत इति स्थापना, यल्ले - श०८ उ०पादन्यासविशेषे, भ०७ श०६ उ०।अवस्थाने, प्रव० 112 प्याऽऽदिकहिदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्। द्वार। आसने, ज्ञा० 1 श्रु०१ अ० / गमनादुपरम्य निवेशं कृत्वा क्वचित् यथा-अजिनोऽपि जिनोऽनाचार्योऽप्याचार्योऽयमिति। स्था० 10 ठा० / प्रदेशेषु अवस्थाने, बृ०१ उ०1 स्थितौ, सूत्र 1 श्रु०५ अ०१ उ०। जिनप्रतिमाऽऽदिषु जिनाऽऽदिव्यपदेशे, प्रश्न०२ संब० द्वार०। स्थापना बृ० / कुड्याऽऽदिषु स्थाने, नि० चू० 1 उ० / माने, दे० ना० 4 वर्ग। सत्या यथाविधमकाऽऽदिविन्यासं मुद्राविन्यास चोपलभ्य प्रयुज्यते, जे भिक्खू अणंतरहियाए पुढ वीए ठाणं वा सेज वा यथा-एककं पुरतो बिन्दुद्वयसहितमुपलभ्यशतमिदमिति, बिन्दुत्रयसहितं निसीहियं वा चे एइ, चेयतं वा साइजइ / / 1 / / जे भिक्खू