________________ ठवणाकुल 1662 - अभिधानराजेन्द्रः भाग-४ ठवणाणय अथ पृथग्वसतिव्यवस्थितानामाह सन्नी स गृहस्वामी श्रावकः, स्वयं भुङ्क्ते, ततो वा गृह्यते, अन्यदीयाद्वा असइ वसहीऍ वीसु, रायणिए वसहिभोयणा गम्मा (गतुं , इति कुतोऽपि गृहाद्यत्प्रहेणकाऽऽदिकमायातं तद् गृह्यते। प्राचीनपुस्तक पाठः)। अथ' दवाइ एमेव त्ति पदं व्याख्यानयन्तिअसहू अपरिणया वा, ताहे वीसुं सहू वियरे / / 786 / / असतीए व दवस्स व, परिसित्तियकं जिगुलदवाईणि। विस्तीर्णाया वसतेरसत्यभावे, विष्वक् पृथग् , अन्यस्यां वसती अत्तट्ठिया गिण्हइ, सव्वालम्भे विमिस्साई // 786 / / स्थितानाम् , आगन्तुको वास्तव्यो वा यो रत्नाधिक आचार्यः, तस्य यदि ग्लानस्य गच्छस्य वा योग्यं द्रवं पानकं संविग्नभावितेष्वपि कुलेषु वसतावागम्यावमरत्नाधिकेन भोजनं कर्तव्यम् / अथैकस्मिन् गच्छे, (परिसित्तिय त्ति) येनोष्णोदकेन दधिभाजनानि लेप्यन्ते, तत् द्वयोर्वा गच्छयोरसहिष्णवो ग्लाना भवेयुः ; अपरिणता वा शैक्षाः- परिषिक्तपानकं काञ्जिकमारनालम् , गुलद्रवं नामयस्यां केवल्लिकायां परस्परमिलिताः सन्तोऽसंखड कुर्युः तदा (वीसुति) अपरिणतान् पृथक गुड उत्काल्यते, तस्यां यत्तप्तमतप्तवापानीयं तद्गुडोपलिप्तं द्रवं गुडद्रवम् / पृथग भोजयन्ति / (सहू वियरे त्ति) अकारप्रश्लेषादसहिष्णूनां आदिग्रहणाचिञ्चापानकाऽऽदिपरिग्रहः / एतानि पानकानि यदि तैः प्रथमालिकां वितरन्ति प्रयच्छन्ति, ततोऽपरिणतान् वसतौ स्थापयित्वा श्राद्धकैरात्माऽऽर्थितानि प्रथममेवाऽऽत्मार्थकृतानि, ग्लानाद्यर्थं गृह्णाति / कृतमालिकान् सहिष्णून् गृहीत्वा, सर्वेऽपि रत्नाधिकवसतौ गत्वा (सव्वालम्भे त्ति) यदि सर्वथैव ग्लानस्य वा गच्छस्य वा योग्यमेषणीयं न मण्डल्या भुञ्जते। लभ्यते, तदा (विमिस्साइ त्ति) विमिश्राणि असंविग्नानां श्रावकाणां अथ वोत्तरार्द्धमन्यथा व्याख्यायते-(असहू इति) यद्यवमरत्नाधिक चार्थायाचित्तीकृतानि, तान्यपि द्वितीयपदे गृह्यन्ते। आचार्यः स्वयमसहिष्णुर्न शक्नोति रत्नाधिकाऽऽचार्यसन्निधौ गन्तुं, न अथ' असईई दवाइ' इत्यत्र योऽयमादिशब्दः, तस्य वा तावन्तीं वेलां प्रतिपालयितुं शक्तः, अपरिणता वा अगीतार्थास्तस्य सफलतामुपदर्शयन्नाहशिष्याः, तेषां नास्ति कोऽपि सामाचार्या उपदेष्टा, आलोचनाया या पाणट्ठाणपविट्ठो, विसुद्धमाहारछंदिओ गिण्हे। प्रतीच्छकः / ततो विष्वग्वसतौ द्वावग्याचार्यों समुद्दिशतः (सहू विअरे त्ति) अथवा-यदि रत्नाधिकः सहिष्णुः, तत इतरस्यावमरत्नाधिक अद्धाणाइअसंथरें, जइउं एमेव जदसुद्धं / / 760 // स्योपाश्रयं गत्वा समुद्दिशति / एवं तावद्वयोर्गच्छयोर्विधिरुक्तः। पानकार्थ वा प्रविष्टो यदि विशुद्धेनैपणीयेनाऽऽहारेण ग्रह पतिना छन्द्यते अथ त्रयो गच्छा भवेयुः, ततः को विधिरिति ? आह निमन्त्र्यते, ततश्छन्दितः सन् तमपि गृह्णाति / तथा-(अ-द्धाणाइ त्ति) अध्वनिर्गतानां साधूनां हेतोः, आदिशब्दादवमौदर्याशिवाऽऽदिषु वा तिहं एक्केण सम, भत्त8 अप्पणो अवढं तु। असंस्तरणे, असं विग्नभावितकुलेषु, एवमेव ग्लानोक्तविधिना पच्छा इयरेण समं, आगमणे विरेगों सो चेव // 787 // शुद्धान्वेषणे, यतित्वा यत्नं कृत्वा ततो यदशुद्धमनेषणीयं तदप्यागयद्येक आचार्यो वास्तव्यो भवति, द्वौ चाऽऽगन्तुको, तत इत्थं मोक्तनीत्या गृह्णन्ति। उक्तं स्थविरकल्पिकानधिकृत्य विहारद्वारम्। बृ० त्रयाणामाचार्याणां सम्भवे द्वयोरागन्तुकयोर्मध्याद् यो रत्नाधिकः तस्य १उ०। संबन्धी यो वैयावृत्त्यकरः, तेनैकेन समं वास्तव्याऽऽचार्यवैयावृत्त्यकरः ठवणाणं तय-न०(स्थापनानन्तक) स्थापनानन्तकं यदक्षादावनपर्यटन प्राघूर्णकाऽऽचार्यस्य हेतोभक्तार्थ परिपूर्णाऽऽहारमात्ररूपम् , न्तकमिति स्थाप्यते। तस्मिन्ननन्तकभेदे, स्था० 10 ठा०। आत्मनश्चाऽऽत्मीयाऽऽचार्यार्थमषार्धमर्धमात्र, श्राद्धकुलेभ्यो गृह्णाति / ठवणाणय-पुं०(स्थापनानय) स्थापनाप्राधान्यमिच्छति नये, स्थापपश्चादितरेणाऽऽगन्तुकावमरत्नाधिकाऽऽचार्यसंबन्धिना वैयावृत्त्यकृता नानय आह-स्थापनेत्याकारः / ततश्च -''प्रमाणमिदमेवार्थ -- समं पर्यटन तथैव तद्योग्यं भक्तार्थमात्मनश्वार्थमात्रं गृह्णाति / (आगमणे स्याऽऽकारमयतां प्रति / नामाऽऽदि न विनाऽऽकार, यतः के नापि विरेगों सो चेव त्ति) यदि त्रिचतुः-प्रभृतीनामाचार्याणामागमनं भवति, वेद्यते / / 1 / / तथाहि-नाम्नोऽर्थान्तरेऽपि वर्तयितुं शक्यत्वाद् न ततः स एव विरेको विभजनम्। किमुक्तं भवति?-तदीयैरपि वैयावृत्त्यकरैः तदुल्ले खेऽप्याकारावभासमन्तरेण नियतनीलाऽऽद्यर्थग्रहणमिसमं यथाक्रमं पर्यटता वास्तव्यसाधुना आत्मीयाऽऽचार्यार्थं तथा त्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वम्, ततो ज्ञानव्यादिभिर्भागैर्भक्तार्थ विभज्य भक्तं ग्रहीतव्यं, यथा सर्वान्तिमवैया ज्ञेयाभिधानाभिधेयाऽऽदिसकलमाकाराऽऽरोपितमेव संव्यववृत्त्यकरेण समं पर्यटन्नात्मगुरूणां भक्तार्थ परिपूरयतीति। हारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात् / उत्त०१ अ०। अथ'" गिलाणमाई असति त्ति ' पदं विवृणोति आगारो चिय मइस-द्दवत्थुकिरियाफलाभिहाणाई। अतरंतस्स उ जोगा-सईइइयरेहिँ भाविओवसिउं। आगारमयं सव्वं, जमणागारं तयं नत्थि।। 64 / / अन्नमहाणसुवक्खड, जंवा सन्नी सयं भुंजे / / 788 // आकार एव आकारमात्राारूपाण्येव, कानि ? इत्याह-मतिश्च अतरन्तो ग्लानः, तस्य, उपलक्षणत्वाद्-आचार्यन्यापि, यद्योग्य शब्दश्वेत्यादिद्वन्द्वः / तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रहणपरिणतत्वाप्रायोग्य, तस्यासत्यलाभे, इतरे नाम असं विग्नाः, तै विनेषु दाकारवती। तदनाकारवत्त्वे तु-" नीलस्येदं संवेदनं नपीताऽऽदेः, श्राद्धकुलेषु, प्रविश्य, यस्मिन्महानसे तेऽसंविग्ना अध्यवपूरकाऽऽ- इति नैयत्यं न स्यात् , नियामकाभावात् / नीलाऽऽद्याकारो हि दिदोषदुष्टां भिक्षां गृह्णते, तद्वर्जयित्वा, यदन्यस्मिन्महानसे केवलं नियामकः, यदा च स नेष्यते, तदा ' नीलग्राहिणी मतिर्न गृहार्थमेयोपम्कृतं, ततो ग्लानाऽऽद्यर्थं गृह्यते। यद्वा भक्तं पृथगुपस्कृतं, | पीताऽऽदिग्राहिणी" इति कथं व्यवस्थाप्येत ? विशेषाभा