________________ ठवणाकुल 1686 - अभिधानराजेन्द्रः भाग-४ ठवणाकुल उद्गमदोषाश्च परित्यक्ता भवन्ति। गच्छवासीणं इमा सामायारी। गच्छम्मि गाहागच्छम्मि एस कप्पो, वासावासे तहेव उडवद्धे। कप्पो विधी, एस वासावासे, उड्डबद्धे वा। गामनगरनिगमेसुं, अतिसेसी ठावते सड्डी / / 66 // गामणगरातिसु विहरंताणं अतिसयदव्वा उक्कोसा, ते जेसु कुलेसु लब्भति, तेठावियय्या, णसव्वसंघाडगा तेसुपविसंति (सट्टि त्ति) संजमे सड्डा जस्स सो सडी, आयरिओ। मज्जाद गाहामज्जादठावणेणं, पवत्तगा सव्वखेत् आयरिया। जो तु अम्मज्जातिल्लो, आवञ्जति मासियं लहुयं / / 70 // मज्जाया मेरा, ताणं ठवणा, पवत्तगा य सव्वखेत्तेसु आयरिया भवंति। जो पुण आयरिओ मजायं ण वेत्ति, ण पवत्तेति वा, सो अमज्जाइल्लो असमायारिणिप्फणं मासलहुं पावति। नि० चू०४ उ०। अथ स्थापनामभिधित्सुः प्रस्तावनामाहभत्तट्ठिया च खमगा, अमंगलं चोयण जिणाहरणं / जइ खमगा वंदंता, दासंतियरे विहिं वोच्छं / / 744 // ते हि साधवः क्षेत्रं प्रविशन्तो भक्तार्थिनो वा भवेयुः, क्षपका वा / यदि क्षपकाः, ततो नोदकस्य नोदना प्रेरणा-यथा प्रथममेव तावदमङ्गलमिदं यदुपवासं प्रत्याख्याय प्रविश्यते। सूरिराह-(जिणा-हरणं) जिनानामुदाहरणं मन्तव्यम् / ते हि भगवन्तो निष्क्रमणसमये प्रायश्चतुर्थादि तपः कृत्वा निष्क्रामन्ति, न च तत्तेषाममङ्गलम् / एवं तत्रापि भावनीयम् / ततश्च यदि ते क्षपकाः, तदा चैत्यानि वन्दमाना एव दर्शयन्ति स्थापनाकुलानि क्षेत्रप्रत्युपेक्षकान्। अथ भक्तार्थिनस्ते, ततः (इयरे त्ति) इतरेषु भक्तार्थिषु यो विधिस्तं वक्ष्ये। तमेवाऽऽहसव्वे दढ़ उग्गा-हिएण ओदरि भयं समुप्पजे / तम्हेक्क दोहिँतिहि वा, उग्गाहिय चेइए वंदे // 745 // चैत्यवन्दनार्थं गन्तुकामा यदि सर्वेऽपि पात्रकमुद्ग्राहयेयुः, ततः सर्वान् साधृनुद्गाहितेन पात्रकेण दृष्ट्वा महो! औदारिका एते इति श्रावकश्चिन्तयति। भयं च तस्य समुत्पद्यते। यथा-कथमेतावतां मयैकेन दास्यत इति ? तस्मादेकेन द्वाभ्यां त्रिभिर्वा साधुभिरुद्- ग्राहितपात्रकैः, शेषैः पुनरनुद्ग्राहितपात्रकैः सहिताः सूरयश्चैत्यानि वन्दन्ते। अथ योकोऽपि साधुः पात्रकं नोद्ग्राहयति, ततः को दोषः ? इत्याहसद्धाभंगोऽणुग्गा-हियम्मि ठवणाझ्या भवे दोसा। घरचेइऐं आयरिए, कइपयगमणं च गहणं च // 746 / / अथानुद्ग्राहिते पात्रके प्रयान्ति, ततश्चैत्यानि वन्दमानान् दृष्ट्वा कोऽपि धर्मश्रद्धावान् भक्तपानेन निमन्त्रयेत् , तदा यदि भाजनं नास्तीति कृत्वा न गृह्यते, ततः श्रद्धाभङ्गस्तस्योपजायते / अथ बुक्तेपात्रं गृहीत्वा यावद्वयमागच्छामः, तावदेवमेव तिष्ठतु, ततः स्थापनाऽऽदयो दोषा भवेयुः / तस्मादुद्ग्राहणीयं पात्रकम् / जिन-गृहेषु च वृन्देन सर्वेऽपि चैत्यानि वन्दित्वा गृहचैत्यवन्दनार्थमाचार्येण कतिपयैः साधुभिः उद्ग्राहितपात्रकैः समंगमनं कर्त्तव्यं, तत्रयदि श्रावकः प्राशकेन भक्तपानेन निमन्त्रयेत् , ततो ग्रहणमपि तस्य कर्त्तव्यम्। बृ० 1 उ०। कानि पुनः कुलानि चैत्यवन्दनं विदधानास्ते (सूरयः) दर्शयन्ति ? उच्यतेदाणे अमिममसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अवियत्ते, कुलाइंदासिंति गीतत्था।। 71 / / रातो दिवसतो वा वाहिट्ठिया वसहीए वा भिक्खं हिंडता ठवणकुले दासेंति। दरिसितेसु गुरुणो इमा सामायारीदाणे अभिगमसड्ढे, संमत्ते खलु तहेव मिच्छत्ते। मामाए अवियत्ते, कुलाइ ठाएंति गीयत्था / / 72 / / नि० चू० 4 उ०। एतानि कुलानि स्थापयन्ति गीतार्थाः, अमीषु प्रवेष्टव्यममीषु तु नेति व्यवस्थापयन्तीत्यर्थः। अथ न स्थापयन्ति तदा किम् ? इत्याहदाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अवियत्ते, कुलाई अटविंति चउ गुरुगा / / 746 / / एतानि कुलान्यस्थापयतश्चत्वारो गुरुकाः प्रायश्चित्तम्। यतएवमतःकयउस्सग्गाऽऽमंतण, अपुच्छणे अकहिएगयरदोसा। ठवणकुलाण य ठवणं, पविसइ गीयत्थसंघाडो / / 750 // उत्सर्गे-चैत्यवन्दनं विधाय गतानामैर्यापथिकीकायोत्सर्गे कृते, यद्वा(ओसय त्ति) आवश्यके कृते सर्वेऽपि साधवो गीतार्थरामन्त्रणीयाःआगच्छत क्षमाश्रमणाः!, आचार्या स्थापना प्रवर्तयिष्यन्ति। इत्थमुक्ते सर्वेऽप्यागम्य (" वा ल्यपि " // 6 / 4 / 38 / / अनुनानासिकलोपः। आगत्य, आगम्य) गुरुपदकमलमभिवन्द्य रचिताञ्जलयस्तिष्ठन्तिातत आचार्यः क्षेत्रप्रत्युपेक्षकाः प्रष्टव्याः-कथयत कानि कुलानि प्रवेष्टयानि, कानि वा नेति ? ततस्तैरपि क्षेत्रप्रत्युपेक्षकै विधिवत्कथनीयम् / यद्याचार्याः क्षेत्रप्रत्युपेक्षकान्न पृच्छन्ति, तेच पृष्टाः सन्तोन कथयन्ति, ततस्तेषु प्रविशतां ये संयमाऽऽत्मविराधनाऽऽदयो दोषास्तानेकतरेसूरयः, क्षेत्रप्रत्युपेक्षया वा, प्राप्नुवन्ति / ततः कथिते सति यानि गृहीतमिथ्यात्वमामकावियत्तानि तानि सर्वथैव स्थाप्यानि, यथा नैतेषु केनापि प्रवेष्टव्यम् , यानि तु दानश्राद्धाऽऽदीनि स्थापनाकुलानि तेषामपि स्थापनं कर्तव्यम्। कथम् ? इत्याह-प्रविशति एक एव गीतार्थसङ्घाटको गुर्वादिवैयावृत्यकरः, तेषु। इदमेव भावयतिगच्छम्मि एस कप्पो, वासावासे तहेव उद्धबद्धे। नामनगरनिगमेसुं, अइसेसी ठावए सड्डी।। 751 / / वर्षावासे, तथैव ऋतुबद्धे, ग्रामनगरनिगमेषु स्थितानां गच्छे एष कल्पः। कः? इत्याह-अतिशेषाण्यतिशायीनि स्निग्धमधुरद्रव्याणि प्राप्यन्ते येषु तान्यतिशेषाणि (सड्ढि त्ति) दानश्रद्धाव