SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ठवणाकम्म 1685 - अभिधानराजेन्द्रः भाग - 4 ठवणाकुल भावार्थस्त्वयम्-द्रव्यास्तिकाऽऽद्यनेकनयसंकुलप्रवचनज्ञेन सा-धुना तत्स्थापनाया नयान्तरमतापेक्षया सव्यभिचारं हे तुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति / आह-उदाहरणभेदस्थापनाऽधिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति? उच्यते-तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम् ; अलं प्रसङ्गेन। अभिहितं स्थापनाकर्मद्वारम् / दश नि० उ०। ठवणाकुल-न०(स्थापनाकुल) प्रतिक्रुष्टकुले, ध०३ अधि० / स्थापनाकुलानि निर्विशति / अथवा-यानि लोके गर्हितानि कुलानि स्थापितान्युच्यन्ते, तेषामपरिभोग्यतया जिनैः स्थापितत्वात् , तेभ्य आहाराऽऽदिकमुत्पादयति। व्य०१ उ०। _इदाणिं ठवणेतिठवणाकुलेसु ठविए-सु वारए अलसें णिद्धम्मे / अस्या व्याख्या-ठवणापच्छद्ध / ठवणाकुला अतिशयकुला भ-आणति, / येष्वाचार्याऽऽदीनां भक्तमानीयते, तेसु ठविएसु अलसे ण्णिधम्मे पविसंते, णिवारते, इत्यर्थः / नि० चू०१ उ०।" सज्जातरसामगाइकुलाइ ठवणकुलाइ भण्णंति। " नि० चू० 4 उ०। जे भिक्खू ठवणाकुलाई अजाणिय अपुच्छिय अगवेसिय पुवामेव पिंडवायवडियाए अणुपविसइ, अणुपविसंतं वा साइजइ / / 24 // (जे भिक्खु ठवणाकुलाई इति) ठप्पाकुला ठवणाकुला, अभोज्जा इत्यर्थः / साधुठवणाएवा ठविजंति ति ठवणाकुला, सेजातरा इत्यर्थः / पुव्वदिट्ठ पुच्छा, अदितु गवेसणा। अधवाणामेण वा गोत्तेण वा दिसाएवा पुच्छा, थूभियाइविधेहिं गवेसणा, पूर्व प्रथमम् , आदावेव / जो पुण पुच्छणगवेसणं करेति, तस्य पूर्वन भवतीत्यर्थः। गाहाठवणाकुला तु दुविधा, लोइय लोउत्तरा समासेण / इत्तरिय आवकहिया, दुविधा पुण लोइया होंति // 56 / / समासो संखेवो, लोइया दुविहा-इत्तरिया, आवकहिया य। इमे इत्तरिया / गाहासूयगमतगकुलाई, इत्तरिया जे य हॉति णिच्छूढा / जे जत्थ जुंगिता खलु, ते होती आवकधिया तु / / 60 // कालावधीए जे ठप्पा कया ते णिच्छूढा, (जे त्ति) कुला, जत्थ विसए, जुंगिता दुगुंछिता, अभोज्जा इत्यर्थः / कम्मेण वा, सिप्पेण वा, जातीए वा / कम्मेण्हाणिया, सोहका, मोरपोसगा। सिप्पेहेटण्हविता, तेरिमा, पयकरा, पिल्लेवा, जातीएयाणा, डोवा, मारेत्तिया य / खलुसद्दोऽवधारणे। ते चेव अण्णत्थ अजुंगिता, जहा सिंधुए णिल्लेवगा। इमे लोगुत्तरा / गाहादुविधा लोउत्तरिया, वसधीसंबद्ध एतरा चेव। सत्तधरंतर जाव तु, मुत्तूणं वसधिसंबद्धा।। 61 / / वसहीए संबद्धा य, असंबद्धा य / वसहीए मोत्तुं सत्तघरा वसहिसंबद्धा, तेसु भत्तं वा पाणं वा घेत्तव्वं / इमा असंबद्धा / गाहादाणे अभिगमसडी, संमत्ते खलु तहेव मिच्छत्ते। मामाए अवियत्ते, एवं इतरे विणायव्वा / / 62 // अहाभद्दो दाणरुई दाणसढो सम्मद्दिट्ठी गिहीताणुव्वओ अभिगमसड्डो (सम्मत्तेत्ति)अविरयसम्मट्ठिी। एतेसु एसणादोसा। खलुसद्दोपादपूरणे। (मिच्छत्त त्ति) अभिगहियमिच्छे साहुपडिणीए। ईसालुत्तणेणं मा मम घरं एहि समणं ति भणाइ। अण्णस्स ईसा खलु अत्तणेण चेवसाहू घरं पविसंता अवियत्ता वायाए भणाति न किंचि वि। एतेसु विसगरपंतावणादिदोसा। (इयरे ति) असंबद्धा॥ गाहाएतेसामण्णतरे, ठवणकुलं जो तु पविसतो भिक्खू / पुच्वं अपुच्छितेणं, सो पावति आणमादीणि // 63 // कंठा। चोदग आह-लोउत्तरे ठियाणं लोइयठवणपरिहारेण किंच अम्हं? आचार्य आहलोउत्तरम्मि ठविता-ण लोगणिव्वाहिरत्तमिच्छति। लोगजढे परिचत्ता, तित्थविवड्डी य वण्णो य॥ 64 // पुव्वद्धं कंठं। लोगदुगुंछिया जे, ते परिहरतेण तित्थस्स विवड्डी कता भवति. (वण्णो त्ति) जसो पभावितो भवति तो भण्णति। __लोइयठवणकुलेसु गेण्हतस्स इमे दोसा / गाहाअयसो पवयणहाणी, विप्परिणामो तहेव य दुगुंछा। लोइयठवणकुलेसुं, गहणे आहारमादीणं / / 65 / / अयसो त्ति अवण्णो, पवयणहाणीन कश्चित्प्रव्रजति, संमत्तचरित्ता सेहा विप्परिणमंति, कावालिया इव लोए दुगुंछिता भवति, अस्पृश्या इत्यर्थः / पच्छद्धं कंट। लोउत्तरिएसुदाणाइसद्धकुलेसु पविसंतस्स इमे दोसा / गाहाआयरियबालवुड्डा, खवगगिलाणा महोदराऽऽएसा। सव्वे विपरिश्चत्ता, जो ठवणकुलाइँ णिव्विसति // 66 // महोदरोऽयं बहाशी, आएसः प्राघूर्णककः, णिआधिक्केणा, विशति निविशति, प्रविशतीत्यर्थः। __ इमं पच्छित्तं / गाहाआयरिए य गिलाणे, गुरुगा लहुगा य खमर्गे पाहुणए। गुरुगो य बालवुड्ढे, सेहे य महोदरे लहुओ / / 67 // जो एते ठवणाकुले ण णिविसति, तस्सिमे गुणा / गाहागच्छो महाणुभागो, सवालवुड्डोऽणुकंपिओ तेण। जिनकल्पिकाऽऽदिरत्नानामाकरत्वात् समुद्रवद् महानुभागः, बालवृद्धगिलाणादीनां च साधारणत्वान्महानुभागः, जो तेसु ण णिव्विसति तेण सो गच्छो अणुकंपितो। गाहाउग्गमदोसा य जढा, जो ठवणकुलाई परिहरई॥६८।।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy