________________ र्टिपुरी 1678 - अभिधानराजेन्द्रः भाग - 4 टोलागइ क्तम्-किमिति रुदिथः ? न तावत्स मांसं ग्राहितः / ताभ्यामभिदधेस / अभिक्खणं अभिक्खणं नो उव्वदृइ जाव नो टिट्टियावेइ।" ज्ञा०१ श्रु० ह्यधिकाराधनवशादच्यतं प्राप्तः। 4 अ० / स्वकीयकर्णसमीपे धृत्वा टिट्टियावेति-शब्दायमानं करोति / " चेल्लणापार्श्वनाथस्य, कल्पमेतं यथाश्रुतम्। ज्ञा० 1 श्रु०४ अ०। बृ०। किञ्चिद्विरचयांचाः, श्रीजिनप्रभसुरयः " // 1 // टिप्पी-स्त्री०। देशी-तिलके, दे० ना० 4 वर्ग। इति श्रीचेल्लणापार्श्वनाथस्य कल्पः / टिरिटिल्ल-धा०(भ्रम) चलने, भ्वा०-पर०-अक०-सेट् / वाच०।" टिम्पुरीस्तवस्त्वयम् भ्रमेष्टि-रिटिल्ल-दण्दुल्ल-ढण्ढल्ल-चम्म-भम्मड-भमड-भमाड" उत्तुङ्गैर्विविधैर्नगैरुपलसच्छायैरभिभ्राजिता, तलअंट-झंट-झंप-भुम-गुम-फुम-फुस-ढुम-दुस-परी-पराः " / / 8 / श्रीवीरप्रभुपार्श्वसुव्रतयुगाऽऽदीशाऽऽदिबिम्बैर्युता। 4 / 161 / / इति टिरिटिल्लाऽऽदेशः।' टिरिटिल्ल इ','भमइ / प्रा० पल्ली भूत्तलविश्रुता नियमिनः श्रीवङ्कचूलस्य या, ४पाद। सा भूत्या चिरमद्भुतां कलयतु प्रौढि पुरी टिम्पुरी॥१॥ टिविडिक्क-धा०(मण्ड) भूषायाम् , चुरा०-उभ०-पक्षे-भ्वा०-पर०व्योमचुम्बिशिखरं मनोहरं, रन्तिदेवतटिनीतटस्थितम्। सक०-सेट-इदित्। वाच०।" मण्डेश्चिञ्च-चिञ्चअ-चिञ्च-ल्ल-रीडअत्र चैत्यमवलोक्य यात्रिकाः, शैत्यमाशु ददति स्वचक्षुषोः // 2 // टिवि-डिक्काः " |8| 4 | 115 / इति टिविडिक्का-ऽऽदेशः / ' मूलनायक इहान्त्यजिनेन्द्र-श्चारुलेपघटितोद्भटमूर्तिः। टिविडिक्कइ / प्रा० 4 पाद। दक्षिणे जयति चेल्लणपाचो, भात्युदक्तदपरः फणिकेतुः॥ 3 // एकत टुंट-पुं०(देशी) छिन्नकरे, दे ना 4 वर्ग। आदिजिनोऽत्र जिनोऽन्यो-ऽन्यत्र पुनर्मुनिसुव्रतनाथः / एवमनेकजिनेश्वरमूर्ति-स्फूर्तिमदत्र चकास्ति जिनौकः // 4 // टुवर-पुं०(तुवर) तरति दिनस्तिरोगानसौ।त-व्वरच्। नि०-गुणा-भावः / अनाम्बिकाद्वारसमीपवर्तिनौ, वाच०।' तगर-त्रसर-तूवरे टः // 8 / 1 / 205 / / इति तस्य टः। प्रा० श्रीक्षेत्रपालौ भुजषट्कभास्वरौ। 1 पाद / धान्यभेदे, कषायरसे च, तद्वति; त्रि० / आढक्याम, सर्वज्ञपादाम्बुजसेवनालनौ, सौराष्ट्र मृत्तिकायां च / स्त्री० / षित्वाद् डीए / स्वार्थे कन् / सङ्घस्य विघ्नौधमपोहतः क्षणात्।।५।। तुवरिकाऽप्यत्रैव / वाच०। यात्रोत्सवानिह सिते सहसो दशम्या टेंटा-स्त्री०(देशी) द्यूतस्थाने, दे० ना० 4 वर्ग। मालोक्य लोकसमवायविधीयमानान्। टेकर-न०(देशी)स्थले, दे० ना० 4 वर्ग। संभावयन्ति भविकाः कलिकालगेहे, टोकण-न०(देशी) मद्यपरिणामभाण्मे, दे० ना० 4 वर्ग। प्राघूर्णकं कृतयुगं ध्रुवमभ्युपेतम्॥६॥ टोक्कल-पुं०(टोकल) एकधान्यनिष्पन्ने व्यञ्जनभेदे, एकधान्यनिअमरमहितमेतत्तीर्थमाराध्य भक्त्या, पन्नान्यपि पूलिकास्थूलरोटकमण्डकषर्षरकधूघरीटोकलथूलीफलितसकलकामाः, सर्वभीतीर्जयन्ति। वाटकणिकाऽऽदीनि पृथक् पृथक् नामाऽऽस्वादवत्त्वेन पृथक् पृथक् बहलपरिमलाऽऽढ्यं चन्दनं प्राप्य यद्वा, द्रव्याणि / ध०२ अधि०। क इह सहतु तापव्यापमालिङ्गिताङ्गम् ? / / 7 // टोप्परिया-स्त्री०(टोप्परिका) " दवरी" इति ख्याते जत्राऽऽदिशशधरहषीकाक्षिक्षोणीमिते १२६१शकवत्सरे, निक्षेपणार्थे वस्तुनि, आचा०२ श्रु०१ अ०७ उ०। ग० / जघन्योग्रहमणिमहे सङ्घान्वीता उपेत्य पुरीमिमाम्। पकरणेषु टोप्पटिकाऽपि गृह्यते। मुदितमनसस्तीर्थस्यास्य प्रभावमहोदधिरिति विरचयांचक्रुः स्तोत्रं जिनप्रभसुरयः // 8 // टोलंब-(देशी) ममूके, दे० ना० 4 वर्ग। टिम्पुरीस्तोत्रम्। ती० 43 कल्प। टोल-पुं०(देशी) शलभे, दे ना 4 वर्ग। टिंवरु-पु०(देशी) स्थविरे, दे० ना० 4 वर्ग। टोलगइ-पुं०(टोलगति) पञ्चमे वन्दनदोषे, " टोलो व्व उ किडुतो, ओसक्कभिसक्कण दुहओ।" बृ०३ उ० 1 प्रव०1 पञ्चमं दोषमाहटिक्क-न०(देशी) तिलके, दे० ना० 4 वर्ग। अवष्वष्कणं पश्चाद्गमनम् , अभिष्वष्कणमभिमुखगमनं, तेऽवष्वटिग्घर-पुं०(देशी) स्थविरे, दे० ना० 4 वर्ग। कणाभिष्वष्कणे टोलवत्ति द्रवदुत्प्लवमानः करोति यत्र तट्टोलटिट्टिभ-पुं०(टिट्टिभ) 'टिट्टि ' इत्यव्यक्तं भाषते / (टिट्टिर) पक्षिभेदे, गतिवन्दनकमित्यर्थः / प्रव०२ द्वार। आव०।०। उष्ट्राऽऽदिसम-प्रचारे स्वार्थे कन् , अत्रैवार्थे, वाच०। स्त्रियां डीए। आ० म०१ अ०१ खण्ड। य। भ०७ श०६ उ०।जंग। टिट्टियावण-न०(टिट्टियापन) शब्दायमानकरणे," मयूरी अंडयं | *टोलागइ-त्रि०(टोलाकृति) प्रशस्ताऽऽकारे, भ०७ श०६उ०। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक-जैनचेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' टकाराऽऽ-दिशब्दसङ्कलनं समाप्तम्।