SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 1676 - अभिधानराजेन्द्रः भाग - 4 टिंपुरी v In टकार ट-(ट)'ट' इत्ययं वर्णो मूर्धस्थानीयः स्पर्शसंज्ञः / वाच०। ट-पुं० / टल-डः / वामने, पादे, निःश्वने, वाच० / धने, सनौ, करटे, धूमे, पाते, आवर्ते, भानुरश्मौ, ताडने, त्रासे, स्थिरे, अश्वे च / एका०। करङ्गे, टङ्कारे च। न० ! वाच०। टंक-पुं०(टङ्क) टकि-घञ् , अच् वा / कोपे, कोषे, खड्गे,पाषाणभेद नेऽस्त्रे, वाच० / खड्गाऽऽदीनाभग्रभागे, प्रश्न०१ आश्र० द्वार / मुद्राचित्रविशेषे, पञ्चा० 4 विव०। आव०। प्रज्ञा० / छिन्नतटे कूटे, नं०। भ०। एकदिशि छिन्ने पर्वते, ज्ञा०१ श्रु०१अ० शत्रुञ्जयपर्वते, ती०१ कल्प० / लोभपक्षिभेदे च / जी०१ प्रति० / चतुर्माषकरूपे परिमाणे, नीलकपित्थे, खनित्रे, दर्प च / पुं० / वाच० / खड्गे, च्छिन्ने, खाते, जवायाम् ,खनित्रे, भितौ, नटे च। दे० ना०४ वर्ग। टंकण-पुं०(टङ्कन) टकि-युच्।' सोहागा' इतिख्याते क्षारभेदे, वाच०। उत्तरापथेम्लेच्छदेशवास्तव्ये स्वनामख्यातेम्लेच्छविशेषे, विशे० आ० म०। आ० चू०। सूत्र०। टंका-स्त्री०(टङ्का) स्वनामख्याते, तीर्थं , यत्र वीरः पूज्यते / ती० 43 कल्प०। टंकिअ-न०(देशी) प्रसृते, दे० ना०४ वर्ग। टंवरअ-त्रि०(देशी) भारिके, दे० ना० 4 वर्ग। टक्कर-पुं०(टक्कर) अड्डल्यादिना शिरआदौ टगिति करणे, व्य० 1 उ०। टगर-पुं०(तगर) ग-अच्। तस्य क्रोडस्य गरः। वाच०।" तगर-त्रसर तूबरे टः " / / 8 / 1 / 205 / / इति तस्यटः। प्रा०१ पाद। स्वनामख्याते वृक्षे, वाच०। टमरुक-पुं०(डमरुक) "चूलिकापैशाचिके तृतीयतुर्ययौराद्यद्विती-यौ' // 8 / 4 / 325 / / इति डस्य टः। प्रा०४ पाद। वाद्यभेदे, कापालिकयोगवाद्ये चमत्कारे च। वाच०। टसर-पुं०(वसर) त्रस-अरन्। तन्तुवायोपकरणभेदे, वाच०।" तगर त्रसर-तूवरे टः " // 8 / 1 / 205 // इति तस्यटः। प्रा०१पाद।। टा-स्त्री०(टा) घटिकायाम् , भुवि, भृत्यायां, व्यावृत्तौ, निगरेऽपि च / एका०। टाल-न०(टाल) अवतास्थिनि फले, दश०७ अ०। आचा०। र्टिपुरी-स्त्री०(टिम्पुरी) तीर्थभेदे, ती०। ___तत्कल्पं यथा" श्रीपार्वं चेल्लणाभिख्यं,ध्यात्वा श्रीवीरमप्यथ। कल्पं श्रीटिम्पुरीतीर्थ-स्याभिधास्ये यथाश्रुतम्॥१॥ पारेतजनपदान्त-श्वर्मण्वत्यास्तटे महानद्याः। नानाघनवनगहना, जयत्यसौ टिम्पुरीति पुरी" // 2 // अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत् / तस्य सुमङ्गलादेव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम्। तत्र पुत्रः पुष्पचूलः, पुत्री पुष्पचूला / अनर्थसार्थमुत्पादयितुः पुष्पचूलस्य कृत लोके-" वङ्कचूल " इति नाम / महाजनोपालब्धेन राज्ञा रुषितेन निःसारितो नगराद्रकचूलः / गच्छंश्च पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्राचस्नेहवशया। तत्रचक्षुत्पिपासाऽऽर्दितो भिल्लैः, नीतः स्वपल्ली, स्थापितश्च पूर्वपल्लीपतिपदे। पर्यपालयद्राज्यम्, अलुण्टयद्ग्रामनगरसार्थाऽऽदीन् / अन्यदा सुस्थिताचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहां नाम पल्ली सगच्छाः प्रापुः / जातश्च वर्षाकालः / अजनि च पृथ्वी जीवाऽऽकुला / साधुभिः सहाऽऽलोच्य मार्गयित्वा वङ्कचूलाद् वसतिं स्थितास्तत्रैव सूरयः / तेन च प्रथममेव व्यवस्था कृता। मम सीमाऽन्तर्धर्मकथा न कथनीया ; यतो युष्मत्कथायामहिंसाऽऽदिको धर्मः, न चैवं मल्लोको निर्वहति / एवमस्तु 'इति प्रतिपद्य तस्थुरुपाश्रये गुरवः। तेन चाऽऽहूय सर्वे प्रधानपुरुषा भणिताः। अहं राजपुत्रः, मत्समीपे ब्राह्मणाऽऽदय आगमिष्यन्ति, ततो भवद्भिजीववधो, मांसमद्याऽऽदिप्रसङ्गश्च पल्ल्या मध्ये न कर्तव्यः। एवं कृते तु यतीनां न भक्तपानमजुगुप्सितं कल्पत इति। तैस्तथैव कृतं यावचतुरो मासान्। प्राप्तो विहारसमयः। अनुज्ञापितो वङ्कचूलः सूरिभिः- " समणाणं सउणाणं " इत्यादिवाक्यैः / ततस्तैः सह चलितो वङ्कचूलः स्वसीमां प्राप / तेन विज्ञप्त-वयं परकीयसीमायां न प्रविशाम इति / भणितः सूरिभिः-वयं सीमान्तरमुपेताः, तत्किमप्युपदिशामस्तुभ्यम्। तेनोक्तम्यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः / ततः सूरिभिश्चत्वारो नियमा दत्ताः / तद्यथा-अज्ञातफलानि न भोक्तव्यानि, सप्ताष्टानि पदान्यपसृत्य घातो देयः, पट्टदेवी नाभिगन्तव्या, काकमांस च न भक्षणीयमिति / प्रतिपन्नास्तेन ते / गुरुन् प्रणम्य स स्वगृहानागमत् / अन्यदा गतः सार्थस्योपरिधाट्या, शकुनकरणान्नागतः सार्थः / त्रुटितन तस्य पथ्यदनम् / पीडिताः क्षुधा राजन्याः, दृष्टश्च तैः किंपाकतरुः फलितः, गृहीतानि फलानि, न जानाति तन्नामधेयमिति तेन न भुक्तानि / इतरैः सर्वैर्बुभुजिरे, मृताश्च तैः किंफलैः। ततश्चिन्तितं तेनअहो ! नियमानां फलं, तत एकाक्येवाऽऽगतः पल्ली, रजन्यां प्रविष्टः स्वगृहं, दृष्टा पुष्पचूला दीपाऽऽलोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता। जातस्तस्य कोपस्तयोरुपरि / द्वावप्येतौ खङ्गप्रहारेण छिनमीति यावदचिन्तयत्तावत् स्मृतो नियमः। ततः सप्ताष्टपदान्यपक्रम्य घातं ददत्, खाट्कृतमुपरिखड्गेन, व्याहृतं स्वस्रा,जीवतुवकचूल इति। तद्वचः श्रुत्वा लज्जितोऽसावपृच्छत्-किमेतदिति ? साऽपि नटवृत्तान्तमचीकथत् / कालक्रमेण तस्य तद्राज्यशासतस्तत्रैवपल्ल्यां तस्यैवाऽऽचार्यस्य शिष्यौ धर्मऋषिधर्मदत्तनामनो कदाचिद्वर्षारामवास्थिपाताम् / तत्र तयोरेकः साधुस्त्रिमासक्षपणं विदधे, द्वितीयश्चतुर्मासक्षपणम् / वकचूलस्तु तद्दत्तनियमानामायतिशुभफलतामवलोक्यव्यजिज्ञपत्। भदन्तौ ! मदनुक
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy