________________ झुत्ति 1675 - अभिधानराजेन्द्रः भाग - 4 झोसेहि 100 झुत्ति-स्त्री०(देशी) छेदे, दे० ना० 3 वर्ग। झुसिरगोलसंठिय-त्रि०(शुषिगोलसंस्थित) अन्तःशुषिरगोलकाझुल्लरी-(देशी) गुल्मे, दे० ना०३ वर्ग। ऽऽकारे, भ० ११श०१० उ०। झुसण-न०(जोषण) सेवायाम् , स्था०२ ठा० 1 उ०। कल्प० / ज्ञा० / झूर-धा०(स्मर) भ्वा०-षर०-सक०-अनिट्।" स्मरेझर-झूर-भरभल लढ-विम्हर-सुमर-पयर-पम्हहाः " / / 8 / 4 / 74 / / इति झुसणा-स्त्री०(जोषणा) सेवायाम् स्था०५ ठा०१ उ०। रुवरेझराऽऽदेशः / ' झूरइ / ' सरइ / प्रा० 4 पाद / स्मरति, झुसिय-न०(जुषित) सेविते, बृ०२ उ०। अस्मार्षीत्।" झूरइ त्ति" हृदयेन खिद्यते। आचा०१ श्रु०२ अ०५ झुसिर-न०(शुषिर) शुषेः शोषस्य दानाच्छुषिरम्। आकाशे, भ०२०श० / उ० / कुटिले, दे० ना०३ वर्ग। 2 उ०। रन्ध्रे, ज्ञा०१ श्रु०८ अ०। पोल्ले, नि० चू०१२ उ०। सच्छिद्रे, | झूसण-न०(जोषण) प्रीती, सेवायां च। औ०। स्त्रियांटाप्। स्था०२ ठा० ग०२ अधि०।अन्तःसाररहिते, दश०१० अ० असारकाये, प्रश्न०२ 2 उ० / आ० चू० / स० आश्र0 द्वार। शङ्खाऽऽदौ, रा०। काहसाऽऽदौ, रा०। आ० म०। जी०। झूसरिअ-त्रि०(देशी) अत्यर्थे, स्वच्छे च। दे० ना० 3 वर्ग। आ० चू० / वंशाऽऽदौ वाद्ये, भ० 5 श० 4 उ० / जं०। चतुर्विधे आतोद्यशब्दे, आचा०२ श्रु०२चू०१२अ०।" झुसिरा जमलचुल्ली सिय-त्रि०(जुष्ट) सेविते, स्था०२ ठा०२ उ०। औ०। ज्ञा०। संठाणसंठिया।" उपा०२ अ०। *झूषित-त्रि०ा क्षपिते, स्था०२ठा०२ उ०। कल्प०। अथ कतिविधं शुषिरमिति प्रश्नावकाशमाशक्याऽऽह- झेंडुअ-पुं०(देशी) कन्दुके, दे० ना०३ वर्ग। शुषिरं पञ्चविधम् / तद् यथा-पुस्तकपञ्चकं, तृणपञ्चकं, दूष्यवस्त्रं, झेय-न०(ध्येय) चिन्तनीये, आव०४ अ०। तत्पञ्चकं द्विविधम्-अप्रत्युपेक्षकदूष्यपञ्चकं, दुष्प्रत्युप्रेक्षकदूष्यपञ्चकं झोंडलिअ-स्त्री० / देशी-क्रीडायाम् , दे० ना० 3 वर्ग। च / चर्मपञ्चकं चेति। झोट्ट-न०(देशी) अर्द्धमहिष्याम् , दे० ना० 3 वर्ग। अथ तृणपञ्चकाऽऽदिषु दोषानाह झोडप्प-न०(देशी)पणके, दे० ना० 3 वर्ग। तणपणगम्मि वि दोसा, विराहणा होति संजमाऽऽताए। झोडिअ-पुं०(देशी) व्याधे, दे० ना०३ वर्ग सेसेसु वि पणगेसुं, विराहणा संजमे होति / / झोल्लिआ-स्त्री० (झोल्लिका) पुरुषद्वयोरिक्षते" झोली " इति ख्याते तृणपञ्चकेऽपि दोषा आज्ञाभङ्गाऽऽदयो भवन्ति / विराधना च संयमाऽऽत्मविषया। शेषेष्वपि दूष्यपञ्चकाऽऽदिषु संयमविषया विराधना | पदार्थे, सूत्र०२ श्रु० 4 अ०। भवति। झोस-पुं०(झोष) यथेह तीर्थे षड्मासान्तमेव तपः, ततः षण्णां मासानामुपरि यान् मासानापन्नोऽपराधी, तेषां क्षपणमनारोपणम्। प्रस्थे इदमेव भावयति चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटने, स्था०५ ठा०२ उ०। नि० चू०। अहिविच्छुगविसकंटग-मादीहिँखयं व होज आयाए। झोसण-न०(झोषण) मार्गणे," आभोगणं ति वा मग्गणं ति वा झोसणं ति कुंथादि संजमम्मि य, जति उव्वत्तादितति लहुगा॥ वा एगट्ठ। " व्य०२ उ०। तृणाऽऽदिषु शुषिरत्वादहिवृश्चिको वा, विषकण्टको वा भवेत् / एतैः, झोसमाण-त्रि०(झोषयत् ) क्षपयति, आचा०१ श्रु०५ अ०२ उ०। आदिशब्दान्मर्कटिकाऽऽदिभिश्च, तत्र शयान आसीनो वा उपद्र्येत। क्षतं वा दर्भाऽऽदिषु सुप्तस्य भवेत्। एषा आत्मविराधना / कुन्थुपनकाऽऽदि झोसिय-त्रि०(जुष्ट) सेविते, आचा०१श्रु०५ अ०३ उ०। प्राणिव्यपरोपणं तु संयमविराधना / तृणेषु च प्रसुप्तो (यति) यावतो *झोषित-त्रि० / क्षपिते, आचा०१ श्रु०५ अ०२ उ०। वारानुद्वर्तनं परिवर्तनमाकुञ्चनं प्रसारण वा करोति (तति) तावन्तश्चतु- झोसेमाण-त्रि०(जुषत् ) आचरति, आचा० 1 श्रु० 8 अ० 1 उ०। लघुकाः। बृ० 3 उ०। झोसेहि-क्रिया(देशी) गवेषयत इत्यर्थे, बृ०३ उ०। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते __'अभिधानराजेन्द्रे' झकाराऽऽ-दिशब्दसङ्कलनं समाप्तम् /