________________ झाणसंवरजोग 1674 - अभिधानराजेन्द्रः भाग - 4 झुणि अन्यदा दद्ध्युराचार्याः, सूक्ष्मध्याने प्रवेशनम्॥३॥ पडिही।" (48 गाथा) चीरीलतागहनच्छो जीर्णकूपे एष यत्पतिष्यति, महाप्राणसमं तच्च, तत्र स्याचेतनाऽपि न।। इत्यर्थः / दे० ना० 3 वर्ग। अगीतार्थाश्च तत्पाचे, पुष्पमित्रोऽथ शब्दितः।। 4 / / झावण-(ध्मापन) भस्मसात्करणे, आचा०१ श्रु०१ अ०५ उ०। आगतः कथितं तस्य, प्रपन्नं तेन तेऽप्यश्च / झावणा-स्वी०(ध्मापना) अग्निसंस्कारे, आ०म०१ अ०१ख-ण्ड। स स्थित्वैकत्रापवरके, ध्यानमारेभिरे रहः // 5 // च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिक्ष्वाकूणामितरेषां च प्रथम दत्ते ढोकं न कस्यापि, स तेषां किं तु वक्त्यदः। त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः। आ० म०१ अ०१खण्ड। अवस्था एव वन्दध्वं, व्याकुलाः सन्ति सूरयः॥६॥ दिनैः कतिपयैरन्ये-ऽमन्त्रयत् साधवो मिथः। झिंगिर-पुं०(झिङ्गिर) त्रीन्द्रियजीवभेदे, जी०१ प्रतिक कुर्वन्तः सन्ति किं पूज्याः ? एकस्तत्र न्यभालयत्॥ 7 // झिंगिरड-पुं०(झिगिरड) त्रीन्द्रियजीवभेदे, जी०१ प्रति०। तावद् गुरुनं चलति, न स्पन्दते न वक्ति च। झिंझिय-त्रि०(झिझित) बुभुक्षाऽऽर्ते, बृ०६ उ०। आख्यत्तदर्थं सर्वेषां, रुष्टाः सर्वेऽपि साधवः॥ 8 // झिंझिरी-स्त्री०(झिझिरी) वल्लीभेदे, झझिरीवल्लीए सालगो ति।" आर्याऽऽख्यासि त्वमाचार्यान् , किं न कालगतानपि? आचा०२ श्रु०१ अ०१३०। वल्लीपलाशके, बृ० 1 उ०। सोऽवकालगता नैते, ध्यानं ध्यायन्ति किं त्वमी // 6 // झिम्म-न०(जैझ्य) येन परवञ्चनाभि प्रायेण जैह्रयं क्रियासु मान्द्यव्याघातमेषां मा कार्यु-रूचुस्ते धूर्तता तव। मालम्बते तस्मिन्भावे, भ०१२श०५ उ०। त्वं साधयितुकामोऽसि, वेतालं पूर्णलक्षणैः // 10 // आचार्यरिति ते सर्वे, तेन सार्द्ध व्यधुः कलिम्। झियायंत-त्रि०(ध्यायत्)चिन्तयति, विपा०१ श्रु०२ अ०॥ आनिन्ये तैस्ततो राजा-ऽऽचार्याः कालगता इति / / 11 / / झियायमाण-त्रि(ध्मायमान) जाज्वल्यमाने, दशा 10 अ / ज्वलति, दत्तेऽसौ लिङ्गिकः किं तु, न निर्याणं कथञ्चन। भ०८ श०६ उ०। सूत्र०। दह्यमाने, ज्ञा० 1 श्रु०१ अ०। राजा स्वयमथाऽऽलोक्य, मेने कालगतान् गुरून् // 12 // *ध्यायमान-त्रि०। चिन्त्यमाने, दशा०५ अ०। भ०। पुष्पमित्रमवज्ञाय, शिविका सज्जिता ततः। झिरिंड-न०(देशी) जीर्णकूपे, दे० ना० 3 वर्ग। अग्न्याद्यपाये महति, स्पुश्योऽङ्गुष्ठो मम त्वया / / 13 / / झिल्लिया-स्त्री०(झिल्लिका) त्रीन्द्रियजीवभेदे, प्रज्ञा० 1 पद। पुष्पस्तमिति संकेतात्, पस्पर्श प्रत्यबुद्ध सः। झिल्लिरिआ-स्त्री०। देशी-चीहीतृणे, मशके च। दे० ना०३ वर्ग। ऊचे किमार्य ! व्याघातः, सोऽवक् वः शिष्यकैः कृतः / / 14 / / उक्तास्ते न कृतं रम्यं, भङ्गो ध्यानस्य नः कृतः। झिल्ली-स्त्री०(झिल्ली) चिल्लति-चिल-अच्-पृषो०-गौरा०-डीए / प्रवेश्यमीदृशे ध्याने, येन स्याद्योगसंग्रहः / / 15 ॥"आ० क०। कीटभेदे, संज्ञायां कन्। आतपरुचौ, वयां च / वाच०। क-न्दभेदे, आव० आचू०। अष्टाविंशे योगसंग्रहे, प्रश्न० 5 संव० द्वार। प्रज्ञा०१ पद। झाणसयग-न०(ध्यानशतक)ध्यानप्रतिपादके गाथाशतके,"पंचुत्तरेण | झीण-त्रि०(क्षीण) क्षि-क्तः / दुर्बले, क्षामे च / वाच०। अष्ट०। क० प्र०। गाहा-सएण झाणसयगं समुद्दिळ " / (108 गाथा) आय० 4 अ०1०। | अङ्गे, कीटे च। दे० ना०३ वर्ग। झाणोवओगचित्त-त्रि०(ध्यानोपयोगचित्त) ध्यानोपयोगे विशिष्ट- झीर-स्त्री०(देशी) लज्जायाम् , दे० ना०३ वर्ग। ध्यानान्यासे चित्तं यस्य सः। विशिष्टध्यानाभ्यासचित्ते, संथा०। झुंख-पुं०(देशी) तुणपाऽऽख्ये वाद्यविशेषे, दे० ना०३ वर्ग। झाम-त्रि०(ध्यात) दग्धे, आचा०२ श्रु०१ अ० 130 / आ० चू०। झुझिय-त्रि०(झुज्झित) बुभुक्षिते, झुरितके च। भ०१६ श०४ उ०। *ध्याम-त्रि० / अनुज्ज्वले, प्रश्न० 2 आश्र० द्वार। झुंझुमुसयय-न०(देशी) मनोदुःखे, दे० ना० 3 वर्ग। झामण-न०(ध्मापन) प्रदीपनके, व्य०२ उ०। सूत्र०। झुंटण-(देशी) प्रवाहे, दे० ना० 3 वर्ग। झामथंडिल-न०(ध्मातस्थण्डिल) दग्धभूमौ, आचा०२ श्रु०१अ०१उ०। | झंवणग-न०(झुम्वनक) प्रालम्बे कर्णाऽऽभरणविशेषे, ज्ञा०१ श्रु०१ अ०। झामिय-त्रि०(ध्यामित) अग्निना दग्धे, व्य०७ उ० / बृ०।" वावघरं सव्वं झुट्ठ-न०(देशी) अलीके, दे० ना०३ वर्ग। झामिय। “आ०म०१ अ०१खण्ड / दे० ना०। झुण-धा०(जुगुप्स) निन्दायाम, " जुगुप्सेझुणदुगुच्छदुगुच्छाः " / / 8 / झाय-त्रि०(ध्यात) भस्मीकृते, नं०। 4! 4 // इति जुगुप्सतेझुणाऽऽदेशः / झुणइ प्रा० 4 पाद। झायव्य-त्रि०(ध्यातव्य) ध्येये, आव०४ अ०। दर्श०। झुणि-पुं०(ध्वनि) ध्वन्-इन्।" ध्वनिविश्वचोरुः" / / 811152 // इति झाया-त्रि०(ध्यातृ) चिन्तके, आव० 4 अ०। दर्श०। आदेरस्य उत्वम्। प्रा०१ पाद। अव्यक्ते मृदङ्गाऽऽदिशब्दे, अलङ्कारोक्ते झारुअ-स्वी०(देशी) चीर्याम् ," झारुअझाडच्छण्णे, झिरिंडए एस जं उत्तमकाव्ये च / वाच।" झुणि कन्नडप्पइट्ठ।"प्रा०४ पाद।