SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ झाण 1673 - अभिधानराजेन्द्रः भाग - 4 झाणसंवरजोग ' इय ' एवमुक्तेन प्रकारेण, सर्वगुणाऽऽधानमशेषगुणस्थानं, दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात्सुष्टु प्रशस्तं तीर्थकराऽऽदिभिरासेवितत्वाद् , यतश्चैवमतः श्रद्धेयं, नान्यथैतदिति भावनया, शेयं ज्ञातव्यं, स्वरूपतः ध्येयमिति, चिन्तनीयं क्रियया / एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, नित्यमपि सर्वकालमपि। आह-एवं तर्हि शेषक्रियालोपः प्राप्नोति।न। तदासेवनस्यापि तत्त्वतो ध्यानत्वात्। नास्ति काचिदसौ क्रिया, या आगमानुसारेण क्रियमाणा साधूनां ध्यानं नभवतीति गाथार्थः।। 107 // 108 || समाप्तध्यानशतकम्। आव०४ अ० / पो० संधा०। (' केवलिसमुग्घाय ' शब्दे तृतीयभागे 667 पृष्ठे शैलेश्यवस्थायां ध्यानमुक्तम्) (17) ध्यानस्वरूपं निरूपयन्नाहध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम्। मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते // 1 // ध्याताऽन्तराऽऽत्मा ध्येयस्तु, परमाऽऽत्मा प्रकीर्तितः। ध्यानं चैकाग्र्यसंवित्तिः, समापत्तिस्तदेकता॥२॥ मणौ बिम्बप्रतिच्छाया, समापत्तिः पराऽऽत्मनः। क्षीणबृत्तौ भवेद् ध्याना-दन्तराऽऽत्मनि निर्मले / / 3 / / आपत्तिश्च ततः पुण्य-तीर्थकृत्कर्मबन्धतः। तद्भावाभिमुखत्वेन, संपत्तिश्च क्रमाद्भवेत्।। 4 / / इत्थं ध्यानफलाद्युक्तं, विंशतिस्थानकाऽऽद्यपि। कष्टमानं त्वभव्याना-मपि नो दुर्लभं भवेद् // 5 // जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिराऽऽत्मनः। सुखाऽऽसनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः॥६॥ रुद्धबाह्यमनोवृत्ते-रिणाधारया रयात्। प्रसन्नस्याप्रमत्तस्य, चिदानन्दसुधालिहः॥७॥ साम्राज्यमप्रतिद्वन्द्र-मन्तरे च वितन्वतः। ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि // 8 // अष्ट० 30 अष्ट०।" वीए झाणं झियायइ।" दिनस्य द्वितीये प्रहरे ध्यानं ध्यायतीति प्रतिदिनक्रिया / उत्त०२६ अ० / करणप्रत्ययेन निर्विषये मनसि, उत्त० 12 अ०। झाणंतर-न०(ध्यानान्तर) अदृढाध्यवसायध्यानस्य चान्तरि-कायाम् , वृ०१3०। झाणंतरिया-स्त्री०(ध्यानान्तरिका) ध्यानयोः शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं मध्यं ध्यानान्तरम् , तदेव ध्यानान्तरिका। स्था० 6 ठा० / अन्तरस्य विच्छेदस्य करणमन्तरिका, ध्यानस्यान्तरिका ध्यानान्तरिका / भ०५ श०४ उ०। ध्यानस्य मध्यभागे, कल्प०६ क्षण। आरब्धध्यानस्य समाप्तावपूर्वस्यानारम्भणे, भ०५ श० 4 उ० / द्रव्याऽऽदीनामन्यतमध्यानवतो यदा चित्तमुत्पद्यतेसम्प्रति शेषाणां ध्यातव्यानां कतरध्यायामीत्येवंविधे विमर्श, बृ०॥ केयं पुनानान्तरिकेति ? उच्यतेअन्नतरझाणऽतीतो, विइअंझाणं तु सो असंपत्तो। झाणंतरम्मि वट्टइ, विपहे व विकुंचियमईओ।। अन्यतरस्माद् द्रव्याऽऽद्यन्यतरवस्तुविषयाद् , ध्यानादतीतो यः कश्चिदद्यापि द्वितीयध्यानं न संप्राप्नोति, स द्वितीयं ध्यानमसंप्राप्तः सन् ध्यानान्तरे वर्तने, सा ध्यानान्तरिका भवतीति शेषः / इयमत्र भावनाद्रव्याऽऽदीनामन्यतमध्यानवतो यदा चित्तमुत्पद्यतेसम्प्रति शेषाणां ध्यातव्यानां कतरध्यायामीति, एवंविधो विमर्शो ध्यानान्तरिकेत्युच्यते। अत्र यथा-(विपहे व विकुंचियमईओ त्ति) द्विपथं मार्गद्वयस्थानं, ततः क श्चिदेकेन पथा गच्छन् पुरस्ताद् द्विपथे मार्गद्वये दृष्ट सति विकुचितमतिकोऽनयो मर्गियोः कतरेण व्रजामीति विमर्शाऽऽकुलबुद्धिः सन्नपान्तराले वर्तते / एवमेषोऽपि ध्यानान्तरे इति। बृ०१ उ०। झाणकोट्ठोवगय-पुं०(ध्यानकोष्ठोपगत) ध्यान-धर्मध्यानं, शुक्ल-ध्यानं च। तदेव कोष्ठः कुशूलो ध्यानकोष्ठः, तमुपगतो ध्यानकोष्ठोपगतः / यथा हि कोष्ठके धान्यं प्रक्षिप्तं विप्रसृतं भवति, एवं ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तौ, रा०। चं० प्र०।भ०। जं०। सू०प्र०। विपा०। औ० / धर्मध्यानकोष्ठमनुप्रविश्येन्द्रिय-मनांस्यधिकृत्य संवृताऽऽत्मनि, ज्ञा० १श्रु०१ अ०। नि०। औ०। झाणजुत्त-त्रि०(ध्यानयुक्त) ध्यानं चित्तनिरोधः, तेन युक्तो यः स तथा। चित्तनिरोधवति, प्रश्न०३ सम्ब० द्वार। झाणजोग-पुं०(ध्यानयोग) 7 त०। चित्तनिरोधलक्षणे धर्मध्याना-ऽऽदौ विशिष्टमनोवाक्कायव्यापारे, सूत्र०१ श्रु०८ अ०। झाणज्झयण-न०(ध्यानाध्ययन) ध्यानप्रतिपादके आवश्यका-ध्ययने, आय०४ अ०। झाणज्झयणरइ-स्त्री०(ध्यानाध्ययनरति) 7 त०। ध्यानं चाध्ययनं च ध्यानाध्ययने, अध्यनपूर्वकत्वेऽपिध्यानस्याल्पाक्षरत्वादभ्यर्हितत्वाच्च पूर्वनिपातः। एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च प्रत्ययान्तरप्रवाहस्वाध्याययोरसिक्ती षो०१२ विव० झाणप्पयास-पुं०(ध्यानप्रकाश) ध्यानप्रतिपादके ग्रन्थविशेषे, उक्तञ्च ध्यानप्रकाशे-"जोयवियप्पो चिरकालीओ।" अष्ट०६ अष्ट। झाणवर-न०(ध्यानवर) ध्यानश्रेष्ठे, सूत्र०१श्रु०६अ०। प्रधानध्याने, आव० 4 अ०। प्रश्न० धर्मध्याने, आव० 4 अ०। झाणविभत्ति-स्त्री०(ध्यानविभक्ति) ध्यानान्यार्त्तध्यानऽऽदीनि, तेषां विभजनं विभक्तिर्यस्यां ग्रन्थपद्धतौ सा / उत्कालिकश्रुतविशेषे, नं०। पा० झाणसंवरजोग-पुं०(ध्यानसंवरयोग) ध्यानमेव संवरयोगो ध्यानसंवरयोगः1 स०३२ सम०। ध्यानसंवरयोगतामाह"नगरं च सिंधुवकण, मुंडिवगो अजपुस्सभूई / आणयण पुसमित्ते, सुहमे झाणे विवाओ अ॥१॥" " आसीन्मुण्डिवको राजा, नगरे सिन्धुवर्द्धने। पुष्पभूत्यभिधास्तस्मि-न्नाचार्याः सुबहुश्रुताः॥१॥ बोधितस्तैः स राजेन्दुः, परमः श्रावकोऽभवत्। पुष्पमित्रश्च शिष्योऽस्ति, तेषामतिबहुश्रुतः // 2 // अवसन्नतयाऽन्यत्र, तिष्ठति स्म परं सुखी।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy