________________ झवणा 1661 - अभिधानराजेन्द्रः भाग - 4 झाण झवणा-स्त्री०(क्षपणा) क्षपणाऽपचयो निर्जरा पापकर्मणामस्मा-दिति क्षपणा / विशे० (661 गाथा)।" पावाण खवण त्ति " पापकर्मक्षपणहेतुत्वात्क्षपणा। भावाध्ययने सामायिकाऽऽदिश्रुतविशेषे, अनु०। स्था०। (अस्या निक्षेपस्तु' खवणा ' शब्दे तृतीयभागे 733 पृष्ठे गतः) झस-पुं०(झष) झष्यते कर्मणि घः। मत्स्ये, जी०३ प्रति०। वाच०।तं० / जं० प्रश्न०। विशे० / ज्ञा०। मीनराशौ च। भावे घः। तापे, अच्। खिले वने च / न० / नागवल्ल्याम् , स्त्री० / वाच०।" झस-विहगसुजायपीणकुच्छी।" जी०३ प्रति०। जं०। टङ्कच्छिन्ने, अयशसि, तटे, तटस्थे, दीर्घगम्भीरे च। दे० ना०३ वर्ग। झसिअ-न०(देशी) पर्यस्ते, आकृष्ट च / दे० ना०३ वर्ग। झसुर-न०(देशी) ताम्बूले, अर्थे च। दे० ना०३ वर्ग। झाअइ-स्त्री०(ध्याति)" स्वरादनतो वा "|8| 4 / 240 / अकारान्तवर्जितात्स्वरान्ताद्धातोरन्तेऽकाराऽऽगमो वा भवति। ' झा-इ'।' झाअइ / प्रा०४ पाद। ध्याने, स्था०६ ठा०। आव०॥ झाइ-स्त्री०(ध्याति) झाअइ शब्दार्थे, प्रा०४ पाद। झाइय-त्रि०(ध्यात) अनुप्रेक्षिते, स्था०३ ठा० 4 उ०। झाइयव्व-त्रि०(ध्यातव्य) ध्येये, आव०४ अ०। झाउल-न०(देशी) कासिफले, दे० ना० 3 वर्ग। झाड-पुं०(झाट) झट्-णिच् अच् / निकुञ्ज कान्तारे, व्रणाऽऽदौनां च | मार्जने, वाच०। लतागहने, दे० ना०३ वर्ग। झाडन-न०(झाटन) झोषे, स्था०५ ठा०२ उ०। प्रस्फोटने, स्था०५ / ठा०२ उ०। झाण-न०(ध्यान) ध्यै 'चिन्तायाम्। आ० चू०४ अ0/ ध्यायते चिन्त्यते वस्त्वनेन, ध्यातिर्वा ध्यानम्। प्रव०६ द्वार।" साध्व-सध्सह्यां झः // 8 / 2 / 26 // इति ध्यस्य झः। प्रा०२ पाद / चिन्तायाम् , आ० चू०४ अ०। परिणामस्थिरतायाम, अष्ट०६ आए / एकाऽऽलम्बनसस्थस्य सदृशप्रत्ययस्य च प्रत्ययान्त-नियुक्तप्रवाहे, षो० 12 विव० / आन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्त-ताऽध्यवसाने, प्रव०६ द्वार / एकावलम्बनेन मनःस्थैर्ये, विशे०। सूत्र० / योगनिरोधे, स०१ सम०। प्रश्न०। पञ्चा०। स्था०। ग०। सूत्र०। विषयसूची(१) ध्यानस्वरूपम्। (2) ध्यानस्य चातुर्विध्यम्। (3) ध्यानाध्यानयोविवेचनम्। ध्यानस्यैव भेदनिरूपणम्। (5) प्रशस्ताप्रशस्तानि ध्यानानि / (6) शुभाशुभध्यानस्य विशेषतो वर्णनम्। (7) धर्मध्यानस्य वर्णनम्। (8) तत्र प्रसङ्गत्तो ज्ञानदर्शनचारित्रवैराग्यभावनानां स्वरूपप्रदर्शनम्। (8) देशद्वारे परिणतापरिणतयोगानां स्थाननिदर्शनम्। (10) कालाऽऽसनाऽऽलम्बनक्रमद्वाराणि / (11) ध्यातव्यद्वारे ध्यातव्यभेदप्रतिपादनम्। (12) ध्यातुः स्वरूपस्य निरूपणम्। (13) तत्रानुप्रेक्षालेश्यालिङ्गद्वाराणि / (14) फलद्वारे आलम्बनाऽऽदिविस्तरः। (15) ध्यातव्यद्वारस्य विशेषतो विवरणम्। (16) संसारप्रतिपक्षतया मोक्षहेतुानमिति निरूपणम्। (17) ध्यानाष्टकेन ध्यानस्य फलाऽऽदिनिरूपणम् / (1) ध्यानस्वरूपम्उपयोगे विजातीय-प्रत्ययाव्यवधानभाक् / शुभैकप्रत्ययो ध्यानं, सूक्ष्माऽऽभोगसमन्वितम्॥११॥ (उपयोग इति) उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने, विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसंचारेणालक्ष्यकालेनापि, अव्यवधानभागनन्तरितः, शुभैकप्रत्ययः प्रशस्तैकार्थबोधो, ध्यानमुच्यते, सूक्ष्माऽऽभोगेनोत्पाताऽऽदिविषय-सूक्ष्माऽऽलोचनेन, समन्वितं सहितम्। द्वा०१८ द्वा० / ध्यानं च विमले बोधे, सदैव हि महात्मनाम्। सदा प्रसृमरोऽनभे, प्रकाशो गमने विधोः // 20 // (ध्यानं चेति) विमले बोधे च सति, महात्मनां सदैव हि ध्यानं भवति, तस्य तन्नियतत्वात् / दृष्टान्तमाह-अनभ्रेऽभ्ररहिते गगने, विधोरादितस्य प्रकाशः सदा प्रसृमरोभवति, तथाऽवस्थास्वाभाव्यादिति। द्वा०२४ द्वा०। (2) तच्चतुर्विधम्चत्तारि झाणा पण्णत्ता / तं जहा-अट्टे झाणे, रोद्धे झाणे, धम्मे झाणे, सुक्के झाणे। सुगमं चैतद्-नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमात्रं कालं चितस्थिरतालक्षणानि / उक्तं च- " अंतो मुहुत्तमित्तं, चित्ताऽवत्थाणमेगवत्थुम्मि। छउमत्थाणं झाणं, जोगनिरोहो जिणाणं ति // 1 // तत्र ऋतंदुःखं, तस्य निमित्तं, तत्र वा भवम् , ऋते वा पीडितेभवमार्तध्यानं, दुष्टोऽध्यवसायो हिंसाऽऽद्यतिक्रौर्यानुगतं रौद्रं, श्रुतचरणधर्मादनपेतं धर्म्य, शोधयत्यष्टप्रकार कर्ममलं, शुचं वा क्लमयतीति शुक्लम् / स्था० 4 ठा० 1 उ० / विशे० / ध० / भ० / ग०। औ० / आ० चू० / तत्र ध्यातिर्ध्यानमिति भावसाधनः, तत्पुनः कालतोऽन्तर्मुहूर्त्तमात्रं, भेदतस्तु चतुःप्रकारमार्ताऽऽदिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसम्प्रयोगाऽऽदयः / तत्र शोकाऽऽक्रन्दनविलपनाऽऽदिलक्षणमात, तेन उत्सन्नवधाऽऽदिलक्षणं रौद्रं, तेन जिनप्रणीतभावश्रद्धानाऽऽदिलक्षणं धर्म्य, तेन अवधासंमोहाऽऽदिलक्षण शुक्लम् / तेन फलं पुनरेषां तिर्यड्नरकदेवगत्या विमोक्षाऽऽख्यमिति क्रमेण अयं ध्यानसमासार्थः / व्यासार्थस्तुध्यानशतकादवसेयः / तच्चेदं ध्यानशतकम् -अस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाहवीरं सुक्कज्झाण-ऽग्गिदडकम्मिंधणं पठमिऊणं / जोईसरं सरण्णं, झाणज्ायणं पवक्खामि / / 1 / / वीरं शुक्लध्यानाग्निदग्धकर्मेन्धनं, प्रणम्य, ध्यानाध्ययनं प्रवक्ष्यामीति योगः। तत्र' ईर 'गतिप्रेरणयोरित्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति, याति वेह शिवमिति वीरः, तं वीरं, किं विशिष्ट म् ? इत्यत आह-शुचं क्लामवतीति शु