SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ झडिल 1660- अभिधानराजेन्द्रः भाग - 4 झवण झडिल-त्रि०(जटिल)" जटिले जो झो वा' // 811 / 164 / / जटिले त्ति) मृदुको, मन्दमन्द इति यावत्। एवंविधो यो (मारुअ ति) मारुतो जस्य झो वा भवति।' झडिलो'- 'जडिलो ' निविडे, प्रा० १पाद। वायुः, तस्य (लय त्ति) लय आश्लेषो, मिलनमिति यावत्। तेन (आहय झडी-स्त्री०(दशी) निरन्तरवृष्टी, दे० ना० 3 वर्ग। त्ति) आहत आन्दोलितो यः / तत किंविशिष्टम् ?-(अइप्पमाणं ति) झत्थ-न०(देशी) गते, नष्टे च। दे० ना०३ वर्ग। अतिप्रमाणम् , महान्तम् इत्यर्थः / पुनः किंविशिष्टम् ?-(जणपिचणि जरूवं ति) जनानां प्रेक्षणीयं द्रष्टुं योग्यं रूवं स्वरूपं यस्य स तथा तम्। झमाल-न०(देशी) इन्द्रजाले, दे० ना० 3 वर्ग। कल्प० 3 क्षण / आ० म०। खट्वाऽङ्गे, मेढ़े चा।नावाचा स्त्रियां झय-पुं०(ध्वज) ध्वज-अच् / शौण्डिके, सर्पे च / वाच० / चक्रसिंहा टाप। औ०। ज्ञा०नि०। स्था० विपा०1 ऽऽदिलाञ्छनोपेते, भ०६ श० 33 उ० / चतुष्कोणाऽऽकारे वंशद झर-धा०(स्मर) स्मरणे, भ्वा०-पर०-सकल-अनिट् / " स्मरेझर-झूरण्डोपरिस्थिते वस्त्रखण्डे, वाच०। औ० / चतुर्दशानामष्टमे स्वप्नभेदे, भर-भल-लढ-विम्हर-स्मर-पयर-पम्हुहाः " / 8 / 4 / 74 / इति कल्प०। झरादेशः। झरइ। प्रा० 4 पाद। तओ पुणो जचकणगलट्ठिपइट्टि समूहनीलरत्तपीअसुक्किल्लसुकुमालुल्लसियमोरपिच्छकयमुद्धयं झयं अहियसस्सिरीयं झरअ-पुं०(देशी) सुवर्णकारे, दे० ना०३ वर्ग। फालिअसंखंककुंददगरयरययकलसपंडुरेणं मत्थयत्थेण सी झरंक-पुं०(देशी) तृणमयपुरुषे, दे० ना० 3 वर्ग। हेण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चेव ववसिएणं झरग-पु०(ध्यातृ) ध्यायतीतिध्याता।ध्यानकर्त्तरि," भणगं करगं झरगं, पिच्छइ सिवमउयमारुयलयाहयकंपमाणं अइप्पमाणं जण- पभावगं गाणदंसणगुणाणं।" तं०। पिच्छणिज्जरूवं॥ झरण-स्त्री०(झरण) क्षरणे, व्य०१3०। " तओ पुणो जच" इत्यादितः " जणपिच्छणिजस्वं " इतिप- झरणा-स्त्री०(झरणा) क्षरणे, आ०म०१ अ०२ खण्ड। र्यन्तम् / ततः सा त्रिशला पुनरष्टमे स्वप्ने (झयं ति) ध्वज पश्यति। किं झरुअ-पुं०(देशी) मशके, दे० ना०३ वर्ग। विशिष्टं ध्वजम् ?-"जचकणग " इत्यादि। जात्यम् उत्तमजातीये यत् झरेयव्व-त्रि०(स्मर्त्तव्य) परिचेतव्ये, बृ०५ उ०। (कणगं ति) कनकं सुवर्णं तस्य (लहि त्ति) यष्टिः, तत्र (पइट्ठिअंति) झलक्किअ-त्रि०(दग्ध) भरमीभूते, " तक्ष्यादीनां छोल्लाऽऽद यः " / 8 प्रतिष्ठितं, सूवर्णमयदण्डशिखरे स्थितमित्यर्थः। पुनः किं विशिष्टम् ? / 4 / 365 / इति दहस्य झलक्कादेशः, क्तप्रत्यये " स्व-राणां०-"१८ (समूह त्ति) समूहीभूतानि, बहूनि इत्यर्थः / (नीलरत्तपीअसुकिल्ल त्ति) ।४।२३८।क-किः, " कगच०-"।८।१।१७७। तलुक्। स्वार्थ कः नीलरक्तपीतशुक्लवर्णमनोहराणीत्यर्थः / (सुकुमाल त्ति) सुकुमालानि / स्-१-१।" कग०1८1१।१७७। कलुक्।" स्यमोरस्योत्"। (उल्लसिय ति) उल्लसन्ति, वातेन लहलहायमानानि इत्यर्थः / 8 / 4 / 331 / ' अउ 'झल-किअउ / ढुं०४ पाद।" सासानलएवंविधानि यानि (मोरपिच्छ त्ति) मयूरपिच्छानि, तैः कृता मूर्द्धजा इव झलक्किअउ, वाहसलिलससित्तउ।" प्रा० 4 पाद 365 सूत्र। केशा इव यस्य स तथा तम्। अयमर्थः-यथा मनुष्यशिरसि वेणिर्भवति, तथा तस्य ध्वज-स्य वर्णस्थाने मयूरपिच्छसमूहः स्थापितोऽस्तीति। *झलक्कित-त्रि० / भस्मीभूते, प्रा०४ पाद। पुनः किं विशिष्ट म् ?-(अहियसस्सिरीय ति) अधिकसश्रीकम् , झलझलिआ-स्त्री०(देशी) क्षोलिकायाम् , दे० ना०३ वर्ग। अतिशोभितम् इत्यर्थः / पुनः किं विशिष्टम् ?-एवं विधेन सिंहेनराजमानस् झला-स्त्री०(देशी) मृगतृष्णायाम् , दे० ना० 3 वर्ग। इति विशेषणयोजना। अथ कीदृशेन सिंहेन ?-" फालिय" इत्यादि। झलुसियअ-न०(देशी) दग्धार्थे, दे० ना० 3 वर्ग। स्फटिक रत्नविशेषः, शङ्खः प्रसिद्धः, अकोऽपि रत्नविशेषः, (कुंद त्ति) झलुंकिअ-न०(देशी) दग्धार्थे, दे० ना०३ वर्ग: कुन्दस्य धवलपुष्फविशेषस्य माल्यम् , (दगरय त्ति) दकरजासि जलकणाः, (रययकलस त्ति) रजतकलशो कप्यघटः, (पंडुरेण त्ति) झल्लरी-स्त्री०(झल्लरी) झर्झति झर्झ-अरन्-पृ० / वाच०। उभ-यतो विस्तीर्णे चविनद्धमुखे मध्ये सङ्क्षिप्ते ढक्काकारे वाद्यभेदे, आ० म०१ उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन, (मत्थयत्थेण त्ति) मस्तकस्थितेन, चित्रतया ध्वजशिरसि आलेखितेनेत्यर्थः / पुनः कीदृशेन सिंहेन ? अ०१ खण्ड। प्रज्ञा० जी० / अल्पोच्छ्ये महामुखे, (म०६ श०३३ (रायमाणेण ति) राजमानेन, सुन्दरत्वात् शोभमानेनेत्यर्थः। (रायमाणं उ०) चतुरङ्गुलनालिके करटिसदृशे बलयाकारे आतोद्यविशेषे च। आचा० ति) राजमानम् इति योजितम् / पुनः कीदृशेन सिंहेन ?-(भित्तु) भेत्तुं 1 श्रु०१ अ०५ उ०1 आ० म०। कल्प० / रा०1 औ०। ज्ञा०। विशे०। द्विधा कर्तु, किम् ?-(गगणतलमंडलं ति) आकाशतलमण्डलम्। (चेव " संखो णदह गंधारं, मज्झिमं पुणझल्लरी।" स्था०७ ठा0 1 अनु० / ति) उत्प्रेक्षायाम् (ववसि-एण ति) सोद्यमे नेव / अयमर्थ: झल्लरीसंठिय-त्रि०(झल्लरीसस्थित) झल्लरीसंस्थानवति, अध्वजस्तावद्वायुतरङ्गेण कम्पते। कम्पमाने च ध्वजे सिहोऽपि गगनं प्रति ल्पोच्छ्रायत्यान्महाविस्तारत्वाच / तिर्यग्लोकक्षेत्रलोको झल्लउच्छलति / तथा च उत्प्रेक्षते-अयं सिंहः किं गगनतलं भेत्तुम् उद्यम रीसंस्थितः। भ०११ श० 10 उ० / स्था०। करोतीति ? (पिच्छइ ति) प्रेक्षते इति प्राग्वत् / अथ पुनः किं विशिष्ट | झवण-न०(ध्यापन) उपशमश्रेण्या कर्मानुदयलक्षणे विध्यापने, आचा० ध्वजम् ?-" सिव' इत्यादि। शिवः सौम्यः सुखकारी, अतएव (मउअ | १श्रु०६ अ०१ उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy