SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 1656 - अभिधानराजेन्द्रः भाग-४ झडिज्जंत कामगाDOODDCOप झकार . . . . . . झ-पुं०(झ)' झग' संहतो, ग्रहे, पिधाने वा डः / सुरगुरौइन्द्रे, ध्वनौ, वाच० स्वप्ने, शून्ये, ऊर्ध्वक्षेपणे, विनष्टे, विवरे, भृङ्गे, एका०को०। शब्दान्तरे, सरसीरुहसंभवे झञ्झानिले, प्रतापे, भ्रमरे, हंसके, मदे, उपाये, घर्घरध्वाने, एका०।'झ त्ति झाणस्स होइ निद्देसे। ध्यानस्य निर्देशे, आ० म०१ अ०२ खण्ड। नष्टद्रव्ये, त्रि०ा वाच०। झअ-पुं०(ध्वज)" ध्वजे वा।।८।२।२७। ध्वजशब्दे संयुक्तस्य झो वा भवति / ' झओ ' धओ / प्रा० 2 पाद / चतुष्कोणाऽऽकारे वंशदण्डोपरिस्थिते वस्त्रखण्डे, वाच01 झंकारिअ-न०(देशी)अवचयने, दे० ना०३ वर्ग। झंख-धा०(उप+आ+लभ) निन्दापूर्वकदुष्टवचने, परस्परदूषणेचा वाच०। " धातवोऽर्थान्तरेऽपि"||४|२५८। उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते इति उपालम्भेझङ्कादेशः। झंखइ ' उपालम्भते, भाषते वा। प्रा०४ पाद।" उपालम्भेखपचारबेल-वाः " / 8 / 4 | 156 / इत्यनेन वा उपालम्भेस्खादेशः / ' झंखइ' 'उवालम्भइ / प्रा० 4 पाद / तुष्ट, दे० ना० 3 वर्ग। *वि+लप-धा० / परिदेवनोक्तौ, वाच०।" धातवोऽर्थान्तरेऽपि / 8 / 4 / 258 / / इति विलपेझैखादेशः।" विलपे खवडवडी || 8 | 4 // 148 / / इत्यनेन वा झंखादेशः। प्रा०४ पादा *निर्+श्वस-धा० / मुखनासाभ्यन्तर्गते वायौ, वाच०।" निःश्वसेझखः " / 8 / 4 / 201 / निःश्वसे_ख इत्यादेशो भवति। झंखइ।' 'नीससइ। ' प्रा०४ पाद। झंखर-पुं०(देशी) शुष्कतरौ, दे० ना०३ वर्ग। झंखरिअ-न०(देशी) अवचयने, दे० ना०३ वर्ग। झंझ-पुं०(झञ्झ) कलहविशेषे, औ०। झंझकर-पुं०(झञ्झकर) येन येन गणस्य भेदो भवति तत्कारिणि, येन गणस्य मनोदुःखमुत्पद्यते तद्भाषिणि च / प्रश्न०३ संब० द्वार / आ० चू०। झंझकारीय-पुं०(झञ्झकारीय) झञ्झकरे, "जेण गणस्स भेदो भवति, सव्वो वा गणो झंझविओ अत्थति, तारिसं भासइ, करेइ वा। " आव० 4 अ०॥ झंझपत्त-पुं०(झज्झप्राप्त) द्वित। कलह क्रोधं मायां वा प्राप्ते, सूत्र०१ श्रु० 13 अ०। झंझा-स्त्री०(झञ्झा) झमिति कृत्वा झट्यते यत्र डः / ध्वनिभेदे, तथाध्वनियुक्ते प्रचण्डानिले च। वाच०। कलहे, बृ०३ उ० / तृष्णायाम, सूत्र०२ श्रु०२ अ०२ उ० / क्रोधे, मायायाम् , सूत्र०१ श्रु०१३ उ०। लोभेच्छायाम् , आचा०१ श्रु०५ अ०३ उ०। विप्रकीर्णवचने, स्था०८ | टा० / व्याकुलतायां च / इष्टविषयावाप्तौ रागझञ्झा। अनिष्टावाप्तौ च द्वेषझञ्झा। आचा०१ श्रु० 3 अ०३ उ०। झंझाउर-त्रि०(झझाऽऽतुर) तृष्णाऽऽतुरे, सूत्र०२ श्रु०२ अ० / झंझावाय-पुं०(झज्झावात) अशुभे निष्टुरे सवृष्टिके च वायौ, प्रज्ञा०१ पाद। भ०। झंझिय-त्रि०(झझित) बुभुक्षिते, ज्ञा०१ श्रु०१ अ०। झंट-धा०(भ्रम) चलने, दिवा०-पर०-सक०-सेट् / वाच०।" भ्रमेष्टिरिटिल्ल-दुण्ढुल्ल-ढण्ढल्ल-चक्कम्म-भम्मड-भमड-भमाडतलअण्ट-झण्ट-झम्प-भुम-गुम-फुम-फुस-ढुम-दुस-परीप-राः"॥ 8 / 4 / 161 / / इति झंटादेशः।' झंटइ ' प्रा० 4 पाद। स्त्रियां डीए / लघू कशेषु, दे० ना०३ वर्ग। झंटलिअ-स्त्री०(देशी) चक्रमणे, दे० ना०३ वर्ग। झंडअ-पुं०(देशी) पीलुवृक्षे, दे० ना० 3 वर्ग। झंडल-स्त्री०(देशी) असत्याम् , क्रीडाणां च। दे० ना०३ वर्ग। झंतर-न०(ध्यन्तर) धियो बुद्धेरन्तरं विशेषो ध्यन्तरम्। विशिष्ट-बुद्धौ, अने० 4 अधि०। झंतरजोग-पु०(ध्यन्तरयोग) ध्यन्तरेणोपलक्षिते सम्यड्मनोवाकाय व्यापाररूपे असम्यड्मनोवाक्कायनिषेधरूपे योगे, अने० 4 अधिक। झंप-धा०(भ्रम) चलने, भ्वा०-पर०-सक०-सेट् / वाच / " भ्रमेष्टिरिटिल्ल०-"||८|४|१६१ // इत्यादिना झंपादेशः। झंपइ 'प्रा० ४पाद। झंपणी-स्त्री०(देशी) पक्ष्मणि , दे० ना० 3 वर्ग। झंपिअ-न०(देशी) त्रुटिते, घट्टिते च। दे० ना०३ वर्ग। झंसइ-क्रिया(देशी) संतप्यते, विलपति, उपालभते, निःश्वसिति च। दे० ना०३ वर्ग। झक्किअ-न०(देशी) वचनीये, दे० ना०३ वर्ग। झज्झर-पुं०(झझर) झर्झ-अरन्। वाच०।" नादियुज्योरन्ये-षाम् / 8 / 5 / 327 / चूलिकापैशाचिकेऽप्यन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोः युजि धातौ चाद्यद्वितीयौ न भवतः / झज्झरो, झच्छरो। प्रा०४ पाद। झांझ' इति ख्याते वाद्यभेदे, पटहे, कलियुगे, नदभेदे, वाच०। झज्झरिय-त्रि०[ झर्झरित(जर्जरित)] सतन्त्रीककरटिकाऽऽदिवाद्यशब्दवाते, स्था०१०टा०। झज्झरी-स्त्री०(देशी) स्पर्शपरिहायार्थे, चण्डालाऽदीनां हस्तयष्टौ, दे० ना०३ वर्ग। झडप्पर-न०(झटिति) वेगे, ढुं० 4 पाद। दिअहा जन्ति झडप्पडहिँ, पडहिँ मणोरह पच्छि।' प्रा० 4 पाद 388 सूत्र / झडिजंत-त्रि०(झीर्यमाण) हीयमाने, "वासासु सीतवातेहिं झडिजंतो।" आव०१अ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy