________________ जोणिप्पमुह 1656 - अभिधानराजेन्द्रः भाग - 4 जोय जोणिप्पमुह-त्रि०(योनिप्रमुख) योनिद्वारके, विपा० 1 श्रु० 1 अ०॥" संप्रति पक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाहचउरासीइजोणिप्पमुहसयसहस्सा।" स०८४ सम० / योनिप्रमुखानि पक्खीणं भंते ! कइविहे जोणिसंगहे पण्णत्ते ? गोयमा ! तिविहे योनिप्रवाहाणि एकस्यामेव योनावनेकजातिकुलसंभवादिति / जी०३ | जोणिसंगहे पण्णत्ते / तं जहा-अंडया, पोयया, समुच्छिमा।। प्रति० / प्रव०। " पक्खीणं भंते ! " इत्यादि / पक्षिणां भदन्त ! कतिविधः कतिजोणिभूय-त्रि०(योनिभूत) योन्यवस्थे बीजाऽऽदौ, " जोणिब्भुए बीए. ! प्रकारो योनिसंग्रहो, योन्युपलक्षितं संग्रहणमित्यर्थः ? भगवानाहजीवोऽवकमइ सो व अपणो वा।" आचा०नि०१ श्रु०१ अ०५ उ०। गौतम ! त्रिविधो योनिसंग्रहः प्रज्ञप्तः। तद्यथा-अण्डजाः-मयूरा-ऽऽदयः, अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनि-परिणामम- पोतजाः-वल्गुल्यादयः, समूच्छिमाः-खञ्जरीटाऽऽदयः। जी०३ प्रति०। जहतीत्यर्थः। आचा०१ श्रु०१ अ०५ उ०। बीजे योनिभूते योन्यवस्था भुयगाणं भंते ! कइविहे जोणिसंगहे पण्णत्ते ? गोयमा! तिविहे प्राप्ते योनिपरिणाममजहतीति भावः / बीजस्य हि द्विविधाऽवस्था। जोणिसंगहे पण्णत्ते। तं जहा-अंडया, पोयया, संमुच्छिमा, एवं तद्यथा-योन्यवस्था, अयोन्यवस्था च / तत्र यदा बीज योन्यवस्था न जहा खहयराणं॥ जहाति, अथ चोज्झितं जन्तुना, तदा तद् योनिभूतमित्यभिधीयते। "भुयगाणं भंते !" इत्यादि। भुजगाना भदन्त ! कतिविधो योनिसंग्रहः प्रज्ञा० 1 पद। नि० चू०। प्रज्ञप्तः ? इत्यादि पक्षिवत् सर्वं निरवशेष वक्तव्यम्। जी०३ प्रति०। जोणिमुहणिप्फडिय-त्रि०(योनिमुखनिस्फटित) स्मरमन्दिरतुण्ड चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा ? गोयनिर्गत, तं०। मा! दुविहा पण्णत्ता। तं जहा-जराउया संमुच्छिमया / जराजोणिय-त्रि०(योनिक) योनदेशोद्भवे, ज्ञा०१ श्रु०१ अ०। उया तिविहा पण्णत्ता। तं जहा-इत्थी, पुरिसा, नपुंसगा। तत्थ *योनिज-त्रिकायोनिस्थानाद् जायते। जनङः। देहभेदे, जरायुजेऽण्ड णं जे ते संमुच्छिमा ते सव्वे णपुंसगा! जे च देहे, वाच०। " चउप्पयाणं " इत्यादि। चतुष्पदानां भदन्त ! कतिविधो योनिजोणिलक्खचुलसी-स्त्री०(यो निलक्षचतुरशीति) चतुरशीति- संग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! द्विविधो योनिसंग्रहः प्रज्ञप्तः / योनिलक्षसमूहे, प्रव० 151 द्वार० (तद्वक्तव्यता' जोणि शब्दे 1652 तद्यथा-पोतजाः, संमूर्छिमाश्च / इह ये अण्डजव्यतिरिक्तगर्भव्युपृष्ठे गता) त्क्रान्तास्ते सर्वे जरायुजाः, अजरायुजा वा पोतजा इति विवक्षितजोणिविहाण-न०(योनिविधान) योनिभेदे, विपा०१ श्रु०१ अ०। मतोऽत्र द्विविधो यथोक्तरूपो योनिसंग्रह उक्तः / अन्यथा गवादीनां जोणिसंगह-पुं०(योनिसंग्रह) योनिरुत्पत्तिहेतुर्जीवस्य तया संग्रहोऽनेके जरायुजत्वात् तृतीयोऽपि जरायुजलक्षणो योनिसंग्रहो वक्तव्यः षामेकशब्दाभिलाप्यत्वं योनिसंग्रहः / म०७ श० 5 उ० / योनिभिरु स्यादिति। तत्र ये पोतजाः ते त्रिविधाः प्रज्ञप्ताः। तद्यथा-स्त्रियः, पुरुषाः, त्पत्तिस्थानविशेषैर्जीवानां संग्रहो योनिसंग्रहः / योनिप्रतिपादनद्वारा नपुंसकाश्च। तत्र येते संमूछिमास्ते सर्व नपुंसकाः। जी०३ प्रति०। ऽनेकेषां जीवानामेकशब्देन प्रतिपादने, स्था०। जलयरपंचिंदियतिरिक्खजोणियाणं भंते ! पुच्छा ? गोय-मा! योनिसंग्रहतो जीवानाह तिविहा पण्णत्ता / तं जहा-अडया, पोयया, समुच्छिमा, एवं जहा भुयगपरिसप्पाणं / / सत्तविहे जोणिसंगहे पण्णत्ते / तं जहा-अडजा, पोतजा, जराउया, रसया, संसेयया, संमुच्छिमा, उब्भिया / / " जलचराणं " इत्यादि / जलचराणां भदन्त ! कतिविधो योनि संग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! त्रिविधो योनिसंग्रहः प्रज्ञप्तः / " सत्तविहे " इत्यादि / योनिभिरुत्पत्तिस्थानविशेषैर्जीवाना संग्रहो तद्यथा-अण्डजाः, पोतजाः, संमूच्छिमाश्च। जी०३ प्रति०। योनिसंग्रहः / स च सप्तधा, योनिभेदात्सप्तधा जीवा इत्यर्थः / अण्डजाः जोणिसमुच्छेय-पुं०(योनिसमुच्छेद) योनिविध्वंसे," एस जोणी जगाणं पक्षिमत्स्यसाऽऽदयः। पोत वस्त्र, तज्जाताः पोतादिव वा वोहित्थाजाताः अजरायुवेष्टिता इत्यर्थः। पोतजा हस्तिवल्गुलीप्रभृतयो जरायो गर्भवेष्टने दिट्ठा न कप्पइ जोणिसमुच्छेओ।" प्रश्न० 5 सम्ब० द्वार। जातास्तद्वेष्टिता इत्यर्थः / जरायुजा मनुष्याः, गवादयश्च। रसे तीमनक जोण्ह-पु०(ज्योत्स्न) ज्योत्स्नाऽन्विते शुक्लपक्षे, ज्यो०४ पाहु०। ञ्जिकाऽऽदौ जाता रसजाः। संस्वेदाज्जाताः संस्वेदजाः-यूकाऽऽदयः। जोण्हा-स्त्री०(ज्योत्स्ना) ' जोइसिणा ' शब्दार्थे, प्रा०१ पाद। संमूछनेन निर्वृत्ताः संमूछिमाः कृम्यादयः, उद्भिदो भूमिभेदाज्जाता जोत्त-न०(योक्त्र) युज्यतेऽनेन। युज-ष्ट्रन्। ईषादण्डाऽऽदौ, युगबन्धनार्थ उद्भिजाः खञ्जनकाऽऽदयः / स्था०७ ठा०। दामनि, वाच०।" सुकिरणतवणिज्जजोत्तकलियं “जं०३ वक्ष०।" अट्ठविहे जोणिसंगहे पण्णत्ते / तं जहा-अंडया, पोयया, जाव जोत्तलयकसप्पहारपादपण्हिजाणुं।" योक्त्रं यूपे वृषभसंयमनमिति। उब्भिया उववाइया / / प्रश्न०५ संब० द्वार / ज्ञा०। " अट्ठविहे " इत्यादि सुगम, नवरमौपपातिका देवनारकाः / स्था० *योत्र-न०। यु-ष्ट्रन्।योत्रे, वाच०। सूत्र० / 8 ठा०॥ जोय-न०(योक्त्र)' जोत्त' शब्दार्थ, जं०३ वक्ष।