SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जोयण 1657 - अभिधानराजेन्द्रः भाग - 4 जोसिय जोयण-न०(योजन) युज-भावाऽऽदौ ल्युट् / संयोगे, णिच् ल्युट् / | जोवारी-स्त्री०(देशी) धान्ये, दे० ना० 3 वर्ग। संयोगकरणे, वाच / संबन्धने, प्रश्न 1 आश्र० द्वार / उत्त० / चतु- जोव्वण-न०(यौवन) यूनो भावः-अण्।" औत् औत्" / / 8 / 11156 !! गव्यूताऽऽत्मके अध्वमानविशेषे, जं०२ वक्ष० स्था०।" चउ-गाउए इति प्राकृतसूत्रेणाऽऽदेरौत ओकारः / प्रा०१ पाद।" तैलाऽऽदौ / / जोयणे पण्णत्ते। " स०१ सम० भ०।आ० म०। प्रज्ञा०।" चउहत्थं 8 / 2 / 68 / इति प्राकृतसूत्रेणानादौ वर्तमानस्यान्त्यस्यानन्त्यस्य च पणधणुहं, दुन्नि सहस्साइ गाउअंतेसिं / चत्तारि गाउआ पुण, जोअणमेगं व्यञ्जनस्य द्वित्वम् / प्रा०२ पाद / तारुण्ये, प्रश्न०४ सम्ब० द्वार / मुणेयव्वं " / / 1 / / प्रव० 256 द्वार।" अट्टेव धणुसहस्सा, जोयणमाणं ज्ञा० / पं०व०। नि० चू०।" निरुवहयसर-सजोव्वणकक्कसतरुणवयपमाणेणं / "ज्यो०२ पाहु०। भावमवगयाओ।" निरुपहतं रोगाऽऽदिना अवाधितं सरसंच शृङ्गाररसंप्रति मागधयोजनमाह सोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं, तथा मागहस्स णं जोयणस्स अट्ठधणुसहस्साइं नीहारे पण्णत्ते। कई शोऽश्लयाङ्गतया यस्तरुणवयोभावस्तारुण्य, तं चोपगता यास्तास्तथा / इह च यौवनतरुणभावयोर्यद्यप्येकार्थता, तथापि " मागह " इत्यादि / मगधेषु भवं मागधं मगधदेशव्यवहृतं, तस्य सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोः प्रधानतया विवक्षितयोजनस्याध्वमानविशेषस्याष्टधनुःसहस्राणि नीहारो निर्गमः, प्र योधर्मयोराधारतया भेदेन विवक्षणाद् न पौनरुवत्यमिति / औ०।" माणमिति यावत् / (निहत्ते त्ति) क्वचित्पाठः / तत्र निधत्तं निकाचितं जोव्वणेण य संपण्णे / " उत्त०२१ अ०। यौवनं परमस्तरुणिमेति। निश्चितं, प्रमाणमिति गम्यते। इदंच प्रमाणं परमाण्वादिन क्रमेणावसेयम्। प्रज्ञा० 35 पद०।" आषोडशाद् भवेद् बालस्ततस्तरुण उच्यते। वृद्धः तथाहि स्यात्सप्ततेरुद्धम् , "इत्युक्तलक्षणेऽवस्थाभेदे," अह जोव्वणं समणु" परमाणू तसरेणू , रहरेणू अग्गयं च बालस्स। पत्तो।" यौवनं वयोविशेषलक्षणमिति / आ० म०१ अ० 2 खण्ड। लिक्खा जूया य जवो, अट्ठगुणविवड्डिया कमसो।। 1 / / " वाच०। सूत्र०।" यौवनमुदनकाले, विदधाति विरूपकेऽपि लावण्यम्। तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूप ऊर्द्धवरेण्वादिभेदा दर्शयति पाकसमये, निम्बफलस्यापि माधुर्यम् // 1 / / इति। दश०३ अनुयोगद्वाराभिहिता अननैव संगृहीता दृश्याः, तथा पौरस्त्यादिवायु अ०।" वयो अचेइजोव्वणं च। "क्योग्रहणेनैव यौवन्यगतत्वात्तदुपादान प्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति / एवं प्राधान्यख्यापनार्थ, धर्मार्थकामानां तन्निबन्धनत्वात्सर्वययसां यौवनं चाष्टौ यवमध्यान्यङ्गुलं, चतुर्विशतिरकुलानिह-स्तः, चत्वारो हस्ता धनुः, साधीयस्तदपि त्वरितंधातीति। उक्तंच-" नइवेगसमं चंचलं, च जीवियं द्वेसहस्रेधनुषां गव्यूत, चत्वारि गव्यू-तानियोजनमिति। मागधग्रहणात् जोव्वणं च कुसुमसम ! सोक्खं च जं अणिचं, तिण्णि वितुरमाणभोजाई क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितम् / तत्र यस्मिन् देशे // 1 // " आचा० 1 श्रु०२ अ० 1 उ०। षोडशभिर्धनुःशतैर्गव्यूतं स्यात्तत्र षड्भिः सहस्रैश्चतुर्भिः शतैर्धनुषां योजनं जोवणकरण-न०(यौवनकरण) कालकृतवयोऽवस्थाविशेषाऽऽत्मके भवतीति। स्था० 8 ठा० / आव०1" भरहो वि भगवओ पूर्य काऊण रसायनाऽऽद्यापादितवयोऽवस्थाविशेषाऽऽत्मके च करणभेदे, सूत्र०१ चक्करयणस्स अट्टाहिया-महिमं करियाइ, इओ निवत्ताए अट्टाहियाए तं श्रु०१ अ०१ उ०। चक्करयणं पुव्यमुहं पहावियं, भरहो सव्वबलेण तमणुगच्छिआइ, उड्डे / जोव्वणकिड्डुग-त्रि०(यौवनक्रीडक) तारुण्यावस्थायां क्रीडाकर्तरि, तथा जोयणं गतूण ठियं, ततो सा जोयणसंखा जाया '' / आव० 1 अ०। / चोक्तम्- "पियपुत्तभाइकिडगा, णत्तू किडगा य सयणकिडगा य / एते जोगीदारि योजननीमारिन योजनातिकामिनि / / | जोव्वणकिडगा, पच्छन्नपई महिलियाणं / / 1 / / " सूत्र० 1 श्रु० 4 अ०१ उ०। जोयणनीहारिणा सरेणं।" योजनातिक्रामिणा शब्देन / उपा०२ अ०।। जोव्वणग-न०(यौवनक) यौवनमेव यौवनकम्।दशा० 10 अ० / यौवने, "जोयणनीहारी सरो।" तीर्थकृतामेकविंशतितम अतिशयः / स०३४ | "जोव्वणगमणुप्पत्ते। " आ० म० 1 अ० 1 खण्ड। सम०। जोव्वणगुण-पुं०(यौवनगुण) युवतीनां प्रियभाषित्वाऽऽदिके गुणे, ज्ञा० जोयणपरिमंडल-त्रि०(योजनपरिमण्डल) योजनं योजनप्रमाण | 1 श्रु०१ अ०। परिमण्डल, गुणप्रधानोऽयं निर्देशः, पारिमाण्डल्यं यस्य स योजन- जोव्वणमद-पु०(यौवनमद) तारुण्यगर्वे, " विहवावलेवनडिए-हिं जाइँ परिमण्डलः। योजनप्रमाणपरिमाण्डल्योपेते,"जोयणपरिमंडलं सुस्सर कीरति जोव्वणमएण / वयपरिणामे सरिया-इँ ताइँ हिअए खडुकति / / घंटं तिक्खुत्तो उल्लालेमाणे।" रा०। 1 // " सूत्र०१ श्रु०३ अ०४ उ० / जोयणा-स्त्री०(योजना) युज-णिच-युच्। संयोगकरणे, नि० चू०२ उ०। / जोव्वणिया-स्त्री०(यौवनिका) यौवने, रा०। " उत्तम प्रणिपातेन, शूरं भेदेन योजयेत्। नीचमल्प-प्रदानेन, सदृशं च / जोसंत-त्रि०(जुषत् ) सेवमाने, आचा०१ श्रु०६ अ०४ उ०। पराक्रमैः " / / 1 / / दश०३ अ०। जोसण-न०(जोषण) सेवने, आचा०१ श्रु०६ अ०४ उ०। आव०) जोयणिज-त्रि०(योजनीय) संबन्धनीये, नि० चू०१ उ०। जोसणा-स्त्री०(जोषणा) प्रीती, सेवायां च / ' जुषी 'प्रीतिसेवनयोरिति जोयत्तिय-न०(जोगत्रिक)' जोगत्तिय ' शब्दार्थे, दश० 10 अ०। वचनात्। औ०। स०। जोव-न०(देशी) बिन्दौ, स्तोके च। दे० ना०३ वर्ग। जोसिय-त्रि०(जुष्ट) सेविते, सूत्र०१ श्रु०२ अ०३ उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy