SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ जोणि 1655 - अभिधानराजेन्द्रः भाग - 4 जोणिपाहुड रामा विय जायंते, सेसाए सेसगजणाओ॥ 2 // " इति। मुखीभवति। विध्वस्यते, क्षीयते। एवं च तद बीजमवीजं भवति उत्तमपि भ०१० श०२ उ०। स्था०1 प्रव०। नाकुरमुत्पादयति। किमुक्तं भवति ?-ततः परं योनिव्यवच्छेदः प्रज्ञप्तो तथा शुभाशुभभेदेन योनीनामनेकत्वं गाथाभिः प्रदश्यते मया, अन्यैश्च केवलिभिरिति शेष स्पष्टम्। स्था०३ ठा०१ उ०। "सीयाऽऽदी जोणीओ, चउरासी-तीयसय-सहस्साई। अह भंते ! कलावमसूरतिलमुग्गमासनिप्फावकुलत्थआलिअसुभाओ य सुभाई, तत्थ सुभाओ इमा जाण // 1 // संदगसंतीणं पलिमंथमाईणं एएसिणं धण्णाणं? जहा सालीणं अस्संखा उ मणुस्सा, राईसरसंखमादिआईणं। तहा एयाणि वि, णवरं पंचसंवच्छराई, सेसं तं चेव। तित्थगरनामगोत्तं, सव्वसुहं होइ नायव्वं / / 2 / / अह भंते ! अयसिकुसुंभगकोद्दवकंगुवरगरालगकोदूसगसणतत्थ विय जाइसंप-न्नतादि सेसा उ हुंति असुभाओ। सरिसवमूलाबीयमाईणं एएसि णं धन्नाणं ? एयाणि वि तहेव, दोसं वि किव्विसादी, सेसाओ हुति असुभाओ।। 3 / / णवरं सत्त संवच्छराई, सेसं तं चेव / भ०६श०७ उ०। पंचिंदियतिरिएK, हयगयरयणे हवंति उ सुभाओ। अहेत्यादि सूत्रसिद्धम् / नवरम् , अथेति परप्रश्नार्थः / भदन्तेति सेसाओ असुभाओ, सुभवन्नेगिंदियादीया।। 4 / / गुमन्त्रणम् / (अयसीति) अतसी कुसुम्भो रट्टा रालकः कङ्गविशेषः देविंद चक्रवट्टि-तणाइँ मोत्तुं च तित्थगरभावं। सणस्त्वक प्रधानो धान्यविशेषः, सर्षपाः सिद्धार्थकाः, मूलकः अणगारभाविता विय, सेसा उ अणंतसो पत्ता " // 5 // शाकविशेषः तस्य बीजानि ककारलोपसब्धिभ्याम् " मूलावीय त्ति" आचा०१श्रु०१ अ०१ उ०॥ प्रतिपादितमिति / शेषाणां पर्याया लोकरूदितो ज्ञेया इति / यावद्अथ स्त्रीणां कियट्यो वर्षेभ्यः पुनरूज़ योनिविध्वंसो ग्रहणात्-" मंचाउत्ताणं मालाउत्ताणं ओलिताणं लंछियाणं मुद्दियाणं / भवतीत्याह .' इति द्रष्टव्यम् / व्याख्याऽस्य प्रागिवेति / पुनर्यावतकरणात्-" पणपन्ना य परेणं, जोणी पडिलायए महिलियाणं / पविद्धंसइ विद्धसइ से वीए अवीए भवइतेण परं।'' इति दृश्यम्। स्था० पण्णत्तरीइ परओ, पाएण पुमं भवेऽवीओ।।१२।। 7 ठा० / कोष्ठाऽऽदिषु निक्षिप्तानाम् , उपलक्षणमेतत्-पिहितानामव लिप्ताना लाञ्छितानां मुद्रितानां चोत्कृष्टानां स्थितौ सप्तवर्षाणि भवन्ति, महिलाना स्त्रीणां प्रायः प्रवाहेण (पणपन्ना य त्ति) पञ्चपञ्चाशद्वर्षेभ्यः जधन्येन पुनः सर्वेषामपि पूर्वोक्तानां धान्यानामन्तर्मुहूर्त स्थितिर्भवेत् , (परेणं ति) ऊर्ध्वं योनिः प्रम्लायति, गर्भधारणाऽसमर्था भवतीत्यर्थः / अन्तर्मुहूर्तात् परतः स्वायुःक्षयादेवाचित्तं जायते / सा च परमार्थतोऽतं०। (एतदगता बहुवक्तव्यता' गडम' शब्दे तृतीयभागे 831 पृष्ठे द्रष्टव्या) तिशयज्ञानेनैव सम्यक् परिज्ञायते, न छाद्यस्थिक ज्ञानेनेति न सम्प्रति जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते। तत्र व्यवहारपथमवतरति / अत एव च पिपासापीडितानामपि साधूना चेदं सूत्रम स्वभावतः स्वायु:-क्षयेणाचित्तीभूतमपि तडागोदकपानाय वर्द्धमानअह भंते ! सालीणं बीहीणं गोधूमाणं जवाणं जवजवाणं एए- स्वामी भगवान् नानुज्ञातवान् / इत्यंभूतस्याचित्तीभवनस्य छद्मस्थानां सिणं धण्णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउ- दुर्लक्षत्वेन मा भूत्सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां त्ताणं ओलित्ताणं लित्ताणं पिहियाणं मुधियाणं लंछियाणं केव- प्रवृत्तिप्रसङ्ग इति कृत्वा / प्रव० 154 द्वार / तं०। ल० प्र०। सूत्र० / इयं कालं जोणी संचिट्ठइ? गोयमा ! जहण्णं अंतो मुहुत्तं, उ- (कियहूरगमनेन धान्यानामचित्तत्वमिति ' अचित्त ' शब्दे प्रथमभागे कोसं तिण्णि संवच्छराइं, तेण परं जोणी पडिलायइ, तेण परं 185 पृष्ठे द्रष्टव्यम् ) अन्येषामुत्पादकत्वाद् जीवे जीवस्याभिवचनान्यजोणी विद्धंसइ, तेण परं वीए अवीए भवइ, तेण परं जोणीवो- धिकृत्य-"जोणीए त्ति वा योनिरन्येषामुत्पादकत्वात्। भ० 2020 च्छेदे पण्णत्ते, समणाउसो ! भ०६ श०७ उ०। 2 उ०। भगनामके देवे, तद्देवताके पूर्वाफल्गुनीनक्षत्रे च / स्था०२ टा०३ " भंते त्ति ' पदं साधनीयमिति, अतो भंते त्ति महावीरमामन्त्र उ० / वाच० / योनिविचारेयत्र मनुष्योत्पत्तिस्तत्रैव द्वीन्द्रियाऽऽदीनायन्नुक्तवान गौतमाऽऽदिः / शालीना, कलमाऽऽदिकानामिति वि-शेषः / मुत्पत्तिर्दृश्यते, तथा च योनिसङ्करः स्यात् ? इति प्रश्ने, उत्तरमशेषाणां ब्रीहीणामिति सामान्यम् / यवयवा यव विशेषा एव / मनुष्यतीन्द्रियाऽऽदीनां योन्येकत्वेऽपि स्वस्वजातावेव योन्येकत्वएतेषामभिहितत्वेन प्रत्यक्षाणां कोष्ठे कुशूले आगुप्तानि प्रक्षेपणेन व्यवहारो, न तु भिन्नजातौ। अत एव छगणाऽऽदिषु अप्युत्पन्नानां भूयसा संरक्षितानि कोष्ठागुप्तानि, तेषाम् / एवं सर्वत्र, नवरं पल्यं वंशकट कुलानां द्वीन्द्रियाऽऽदीना स्वजात्यपेक्षया योन्येकत्व, भिन्नजातीयाकाऽऽदिकृतो धान्याऽऽधारविशेषः, मञ्चः स्थूणानामुपरिस्थापित नामपि तत्रोत्पन्नानां स्वजात्यपेक्षयैकयोनिकत्वं, तेन न योनिसङ्करः वंशकटकाऽऽदिमयो जनप्रतीतः, मालको गृहस्योपरितनभागः / संभाव्यत इति / 102 / प्र० / सेन०२ उल्ला० / अभिहितं च-" अक्खुड्डो होइ मंचो, मालो य घरोवरि होइ" इति।। जोणिघात-पुं०(योनिघात) योनिविर्ध्वसे, नि० चू० 4 उ० / (अस्य (ओलित्ताणं ति) द्वारदेशे पिघानेन सह गोमयाऽऽदिना अवलिप्तानाम्। विस्तरः ' गब्भ 'शब्दे 861 पृष्ठे द्रष्टव्यः) (लित्ताणं ति) सर्वतः (पिहियाणं ति) स्थगितानाम् (मुद्दियाण ति) जोणिजम्मणणिक्खमण-न०(योनिजन्मनिष्क्रमण) योग्या जन्मार्थामृत्तिकाऽऽदिमुद्रावताम् (लंछियाणं ति) रेखाऽऽदिभिः कृतलाञ्छना- निष्क्रमणे, कल्प०२ क्षण। नाम् / (केवइयं ति) कियन्त कालं योनिर्यस्यामड्कुर उत्पद्यते, ततः | जोणिपाहुड-न०(योनिप्राभूत) जीवयोनिभेदस्वरूपप्रतिपादके पर योनिः प्रम्लायति, वर्णाऽऽदिना हीयते, प्रतिध्वस्यते विध्वंसाभि- | पूर्वगताऽधिकारविशेषे, बृ० 1 उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy