________________ जोणि 1654 - अभिधानराजेन्द्रः भाग - 4 जोणि नो सचित्ता जोणी, अचित्ता जोणी, नो मीसिया / एवं० जाव / थणियकुमाराणं / पुढवीकाइयाणं भंते ! किं सचित्ता जोणी, | अचित्ता जोणी, मीसिया जोणी? गोयमा ! सचित्ता वि जोणी, अचित्ता वि जोणी, मीसिया वि जोणी। एवं० जाव चउरिंदियाणं / सम्मुच्छिमपंचिंदियतिरिक्खजोणियाणं, सम्मुच्छिममणुस्साण य एवं चेव ; गब्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं गब्भवकं तियमणुस्साण य नो सचित्ता, नो अचित्ता, मीसिया जोणी। वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमा-राण।। तत्र नैरयिकाणां युदपपातक्षेत्र तत्र न केनचिज्जीवन परिगृहीतमिति तेषामचित्ता योनिः। यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनः, तथाऽपि न तत्प्रदेशैरुपपालस्थानपुद्गला अन्योन्यानुगमसंबद्धा इति अचित्तैव तेषां योनिः / एवमसुरकुमाराऽऽदीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां वा अचित्ता योनिर्भावनीया / पृथिवीकायिकाऽऽदीनां संमुच्छिममनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः, परिगृहीतमपरिगृहीतमुभयस्वभावं च संभवतीति त्रिविधा योनिः, गर्भव्युत्क्रान्तिकतिर्थपञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिक मनुष्याणां च यत्रोत्पत्तिस्तत्र सचित्ताचित्ता अपि शुक्रशोणिताऽऽदिपुद्गलाः सन्तीति मिश्रा तेषां योनिः / प्रज्ञा०६ पद। (अल्पबहुत्वम्' अप्पा-बहुय' शब्दे प्रथमभागे 658 पृष्ठेद्रष्टव्यम् ) सचित्ताऽऽदियोनिप्रकरणार्थसंग्रहस्तु प्रायेणैवम् - " अचित्ता खलु जोणी, नेरइयाणं तहेव देवाणं। मीसा य गल्भवासे, तिविहा पुण होइ सेसेसु " // 1 // सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसंभवे नारकदेवानां यदुपपातक्षेत्रं तत्र केनचिजीवेन परिगृहीतमित्यचित्ता तेषां योनिः / गर्भवासयोनिस्तु मिश्रा, शुक्रशोणितपुद्गलानामचित्तानां गर्भाशयस्य च सचेतनस्य भावादिति। शेषाणां पृथिव्यादीनां संमूर्छजानां च मनुष्याऽऽदीनामुपपातक्षेत्रे जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति / भ०१० श०२ उ०। स्था०। प्रव०। भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आहकतिविहाणं भंते ! जोणी पण्णत्ता? गोयमा ! तिविहा जोणी पण्णत्ता। तं जहा-संबुडा जोणी, वियडा जोणी, संबुडवियडा जोणी। नेरइयाणं भंते ! किं संबुडा जोणी, वियडा जोणी, संबुडवियडा जोणी? गोयमा! संबुडाजोणी, नो वियडा जोणी, नो संबुडवियडा जोणी। एवं० जाव वणस्सइकाइयाणं / वेइंदियाणं पुच्छा ? गोयमा ! नो संबुडजोणी, विगडजोणी, नो | संबुडवियडजोणी। एवं० जाव चउरिंदियाणं / समुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव / ग- | भवक्कंतियपंचिंदियतिरिक्खजोणियगब्भवतियमणुस्साण य नो संबुडा जोणी, नो वियडा जोणी, संबुडवियडा जोणी / बाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं // तत्र नारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात् / तत्र च जाताः सन्तो नैरयिकाः प्रवर्द्धमान- मूर्तयस्तेभ्यः पतन्ति शीतेभ्य उष्णेषु, उष्णेभ्यः शीतेष्विति। भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनि, तेषां देवशयनीयदेवदूष्यान्तरित उत्पादात्, "देवसयणिज्जंसि देवदूसंतरिए अंगुलासंखेजइभागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात् / एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमाणत्वात्। द्वीन्द्रियाऽऽदीनां चतुरिन्द्रियपर्यन्तानां सम्मूञ्छिमतिर्थक्पञ्चेन्द्रियसम्मुच्छिममनुष्याणां च विवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाऽऽशयाऽऽदेः स्पष्टमुपलभ्यमानत्वात् / गर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूपत्वात्। गर्भो ह्यन्तःस्वरूपतो नोपलभ्यते, बहिस्तूदरवृद्ध्यादिनोपलक्ष्यते इति / प्रज्ञा० 6 पद। (अल्पबहुत्वम् ' अप्पाबहुय शब्दे प्रथमभागे 658 पृष्ठ गतम्) संवृताऽऽदियोनिप्रकरणार्थसंग्रहस्तु प्राय एवम्" एगिदियनेरइया, संवुडजोणी तहेव देवाय। विगलिदिएसु वियडा, संवुडवियडा य गब्भम्मि / / 1 / / " एकेन्द्रियाणां संवृतायोनिः, तथास्वभावत्वात्। नारकाणामपि संवृतैव / यतो नरकनिष्कुटाः संवृतगवाक्षकल्पाः, तेषु च जातास्ते वर्द्धमानमूर्तयः, तेभ्यः पतन्तिशीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु, उष्णेभ्यस्तु शीतेष्विति। देवानामपि संवृतैव। यतो देवशयनीये देवदूष्यान्तरितोऽ गुलासख्यानभागमात्रावगाहनो देव उत्पद्यत इति। भ०१०श०२ उ०। स्था०। सूत्र० / नं०। सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाहकतिविहाणं भंते ! जोणी पण्णता? गोयमा! तिविहा जोणी पण्णत्ता। तं जहा-कुम्मुन्नया, संखावत्ता, वंसीपत्ता। कुम्मुन्नया णं जोणी उत्तमपुरिसमाउयाणं कुम्मुन्नयाए णं जोणीए उत्तमपुरिसा गभं वक्कमंति / तं जहा-अरहंतचक्कवट्टीणं बलदेवा वासुदेवा / संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमंति, विउक्कमंति, चयंति, उवत्तयंति, नो चेव णं निप्पजंति / वंसीपत्ता णं जोणी पिहुणस्स, वंसीपत्तियाए णं जोणीए पिहुजणे गब्भं वकमंति।। "कइविहा णं भंते ! जोणी पन्नत्ता ? " इत्यादि। कूर्मपृष्टमिवो-न्नता कूर्मोन्नता / शसस्येवाऽऽवर्ता यस्याः सा शङ्खावा / संयुक्तवशीयत्रद्वयाऽऽकारत्वात् वंशीपत्रा। शेष सुगम, नवरं शङ्खावर्तायां योनी बहवो जीवा जीवसंबद्धाः पुद्गलाश्चावक्रमन्ते, आगच्छन्ति, व्युत्क्रामन्ति गर्भतयोत्पद्यन्ते, तथा चीयन्ते सामान्यतश्वयमागच्छन्ति, उपचीयन्ते विशेषत उपचयमायान्ति, परं न निष्पद्यन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवाहः / प्रज्ञा०६ पद। एतद्वक्तव्यतासंग्रहस्त्वेवम्" संखाऽऽवत्ता जोणी, इत्थीरयणस्स होइ विण्णेया। तीए पुण उप्पण्णो, नियमाउ विणस्सई गब्भो / / 1 / / कुम्मुण्णयजोणीए, तित्थयरा चछि-वासुदेवाय।