________________ जोणि 1653- अभिधानराजेन्द्रः भाग-४ जोणि च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां संभवो नास्ति, न निष्पत्तिः / तथा वंशीपत्रा, सा च प्राकृतजनस्येति। तथा परं त्रैविध्यं नियुक्तिकृदर्शयति। तद्यथा-अण्डजा, पोतजा, जरायुजा चेति। तत्राण्डजाः पक्ष्यादयः, पोतजा वल्गुलीगजकलभाऽऽदयः, जरायुजा गोमहिषीमनुष्याऽऽदयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच भिद्यन्ते। आचा० 1 श्रु०१ अ० 6 उ०। सत्त्वानां योनयः प्रतिपाद्यन्तेकतिविहा णं भंते ! जोणी पण्णत्ता? गोयमा ! तिविहा जोणी पण्णत्ता।तं जहा-सीता जोणी, उसिणाजोणी,सीतोसिणा जोगी! " कतिविहा णं भंते ! जोणी" इत्यादि / कतिविधा कतिप्रकारा, णमिति पूर्ववत् , भदन्त! योनिः प्रज्ञप्ता ? अथ योनिरिति कः शब्दार्थः ? उच्यते- " यु' मिश्रणे, युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकाऽऽदिशरीरप्रायोग्यपुद्गलस्कन्धसमुदयेन मिश्रीभवन्त्यस्यामिति योनिरुत्पत्तिस्थानम् / औणादिको निप्रत्ययः / भगवानाहगौतम ! त्रिविधा योनिः प्रज्ञप्ता। तद्यथा-शीता, उष्णा, शीतोष्णा / तत्र शीतस्पर्शपरिणामा शीता, उष्णस्पर्शपरिणामा उष्णा, शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा। योनिविशेषप्रतिपादनायाऽऽहनेरइयाणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, नो सीतोसिणा जोगी। असुरकुमाराणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोगी? गोयमा! नो सीता जोणी, नो उसिणा जोणी, सीतोसिणा जोणी, एवं० जाव थणियकुमाराणं / पुढवीकाइयाणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा वि जोणी! एवं आउवाउवणस्सइबेइंदियतेइंदियचउरिदियाण वि पत्तेयं भाणियव्वं / तेउकाइयाणं नो सीता, उसिणा, नो सीतोसिणा। पंचिंदियतिरिक्खजोणियाणं भंते ! किं सीताजोणी, उसिणाजोणी, सीतोसिणा जोणी? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा वि जोणी। संमुच्छिमपंचिंदियतिरिक्खजोणियाण वि एवं चेव / गब्भवक्कंतियमणुस्साणं भंते ! किं सीताजोणी, उसिणा जोणी, सीतोसिणा जोणी ? गोयमा ! नो सीता जोणी, नो उसिणा जोणी, सीतोसिणा जोणी। मणुस्साणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी? गोयमा! सीता कि, उसिणा वि, सीतोसिणा वि जोणी। संमुच्छिमणुस्साणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी? गोयमा ! तिविहा वि जोणी। वाणमंतरदेवाणं किं सीता जोणी, उसिणा | जोणी, सीतोसिणा जोणी? गोयमा ! नो सीता, नो उसिणा, सीतोसिणा जोणी। जोइसियाणं वेमाणियाण वि एवं चेव।।। तत्र नैरयिकाणां द्विविधा योनिः-शीता, उष्णाच। नतृतीया शीतोष्णा। कस्यां पृथिव्यां का योनिरिति चेत् ? उच्यते-रत्नप्रभायां शर्करप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपातक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि उपपातक्षेत्रव्यतिरेकेण चान्यत् सर्वमपि तिसृष्वपि पृथिवीपूष्णस्पर्शपरिणामपरि-णतं, तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदना वेदयन्ते / पङ्कप्रभायां बहून्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि, स्तोकान्युष्णस्पर्शपरिणामपरिणतानि, येषु च प्ररत्तटेषु नरकाऽऽवासेषु शीतस्पर्शपरिणामान्युपपातक्षेत्राणि, तेषु तद्व्यतिरेकेण चान्यत्सर्वमुष्णस्पर्शपरिणाम, तेषु प्रस्तटेषु नरकाऽऽवासेषु चोप-पातक्षेत्राण्युष्णस्पर्शपरिणामानि, तेषु तद्व्यतिरेकेण चान्यत्सर्वंशीतस्पर्शपरिणाम, तेन तवत्या बहवो नैरयिकाः शीतयोनिका उष्णा वेदनां वेदयन्ते, स्तोका उष्णयोनिकाः शीतवेदनामिति / धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि, स्तोकानि शीतस्पर्शपरिणामानि, येषु च प्रस्तटेषु येषु च नरकाऽऽवासेषु चोष्णस्पर्शपरिणामपरिणतान्युपपातक्षेत्राणि, तेषु तद्व्यतिरेकेणान्यत्सर्व शीतपरिणाम, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि, तेष्वन्यत्सर्वमुष्णस्पर्शपरिणाम, तेन च तत्रत्या बहव उष्णयोनिकाः शीतवेदनां वेदयन्ते, स्तोकाः शीतयोनिका उष्णवेदनामिति / तमःप्रभायां तमस्तमःप्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्प-शपरिणामपरिणतानि, तद्व्यतिरेकेण चान्यत्सर्व तत्र शीतस्पर्शपरिणामं, तेनतत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयितार इति / भवनवासिना गर्भव्युत्क्रान्तिकतिर्यक्रपञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योतिष्कवैमानिकाना चोपपातक्षेत्राणि शीतोष्णरूपोभयस्पर्शपरिणामपरिणतानि, तेन तेषां योनिरुभयस्वभावान शीता, नाप्युष्णा। एकेन्द्रियाणामग्निकायिकवर्जाणां द्वित्रिचतुरिन्द्रियसंमूछिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणां चोपपातस्थानानिशीतस्पन्युिष्णस्प न्युभयस्पर्शान्यपि भवन्तीति, तेषां त्रिविधा योनिः-तेजस्कायिका उष्णयोनिकाः, तथा प्रत्यक्षत उपलब्धेः / प्रज्ञा०८ पद। (एतेषामल्पबहुत्वम् ' अप्पाबहुय' शब्दे प्रथमभागे 658 पृष्ठे गतम् ) शीताऽऽदियोनिप्रकरणार्थसंग्रहस्तुप्रायेणैवम्-" सीओसिणजोणीया, सव्वे देवा यगभवक्रती / उसिणा य तेउकाए, दुह निरए तिविह सेसेसु / / 1 / / " (गन्भवति त्ति) गर्भोत्पत्तिकाः / भ०१० श०२ उ०। स्था०। भूयोऽपि प्रकारान्तरेण योनीनां त्रैविध्यं प्रतिपिपादयिपुराहकतिविहा णं भंते ! जोणी पण्णत्ता? गोयमा ! तिविहा जोणी पण्णत्ता। तं जहा-सचित्ता, अचित्ता, मीसिया।। "कइविहाण भंते ! जोणी पण्णत्ता?" इत्यादि। सचित्ता जीवप्रदेशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवविप्रमुक्ताविप्रमुक्तास्वरूपा। नेरइयाणं भंते! किंसचित्ता जोणी, अचित्ता जोणी, मीसिया जोणी? गोयमा!नोसचित्ताजोणी, अचित्ता, नोमीसियाजोगी।असुरकुमाराणं भंते ! कि सचित्ता जोणी, अचित्ता जोणी, मीसिया जोणी? गोयमा!