________________ जोगसत्थ 1651 - अभिधानराजेन्द्रः भाग - 4 जो (ण) त्मग्रन्थेषु पातञ्जलाऽऽदिष्विति / पश्चा० 1 विव० / हेमचन्द्राऽऽ- | जोगारूढ-पुं०(योगाऽऽरूढ) योगमारूढः / आ-रुह्-क्तः।" यदा तु चार्यविरचिते योगशास्त्रनामके प्रकरणग्रन्थे च। नेन्द्रियार्थेषु, न कर्मस्वनुषज्जते / सर्वसंकल्पसंन्यासी, योगाऽऽजोगसह-पुं०(योगशब्द) योगप्रतिपादके शब्दे, अत्र पण्डितश्री रूढस्तदोच्यते॥१॥" इत्युक्ते योगिभेदे, " योगाऽऽरूढस्य तस्यैव, जगमालगणिकृतप्रश्नो यथा-" आवस्सियाए जस्स जोगो सिज्जा-तर० समः कारणमुच्यते / " इति / वाच० / योगे सम्यग्दर्शनचारित्रे ' इत्यत्र योगशब्देन किमुच्यते ? इति प्रश्ने, उत्तरम् - ' यस्य योगो' आत्मीयसाधनरत्नत्रयीलक्षणे आरूढो योगाऽऽरूढः / सम्यग्दर्शभिक्षार्थ गच्छन्निदं वक्ति, यस्य योगोयेन वस्तुना सह संबन्धो भविष्यति, नचारित्रेषूद्युक्ते, "योगाऽऽरूढः शमादेव, शुध्यत्यन्तर्गतक्रियः।"अष्ट तद् ग्रहीष्यामीत्यर्थः / इति ओघनियुक्ति- वृत्तौ / 10 प्र० / ही०१ 6 अष्ट०। प्रका०। जोगि(ण)-पुं०(योगिन् ) 'जोइ(ण) 'शब्दार्थे, षो०१५ विव०। जोगसिद्ध-पुं०(योगसिद्ध) योगेषु योगे वा सिद्धो योगसिद्धः / योगा- | जोगिणाण-न०(योगिज्ञान)' जोइणाण' शब्दार्थे, सम्म०२ काण्ड। तिशयवति सिद्धभेदे, आ० म०। जोगिणाह-पुं०(योगिनाथ) 'जोइणाह' शब्दार्थे, द्वा०१५ द्वा०। साम्प्रतं योगसिद्ध प्रतिपादयन्नाह जोगिणीपट्टण-न०(योगिनीपट्टन) 'जोइणीपट्टण 'शब्दार्थे, ती० 47 सव्वे वि दव्वजोगा, परमच्छरयफलाऽहवेगो वि। कल्प। जस्सेस होज सिद्धो, स जोगसिद्धो जहा समितो।। जोगिय-त्रि०(यौगिक)' जोइय शब्दार्थे, प्रन०२ संव० द्वार। सर्वेऽपि कात्स्न्ये न द्रव्ययोगाः परमाऽऽश्चर्यफलाः परमाद्भुत-कार्याः / जोगिवुड्डि-स्त्री०(योगिवृद्धि)' जोइबुड्डि 'शब्दार्थे, तं०। अथवा-एकोऽपि योगः परमाऽऽश्चर्यफलो यस्य भवेत् सिद्धः स योगेषु जोग्ग-त्रि०(योग्य) योगमर्हति / युज-यत् , ण्यत् वा / वोगार्हे, वाचन योगे वा सिद्धो योगसिद्धोऽतिशयवान् / यथा समित आचार्य इति अर्हे," अरिहो त्ति वा, जोग्गो त्ति वा एगहूं।" आ० चू०१ अ०। योग्यगाथाक्षरार्थः / आ० म०१ अ०२ खण्ड। (कथानकं' जोगपिंड 'शब्दे महमित्यनान्तरम्। विशे० आ० म०। उचिते, दश०१ अ०। प्रभौ." अस्मिन्नेव भागे 1640 पृष्ठे द्रष्टव्यम्) पभु त्ति वा जोग्गो त्ति वा एगटुं ! " नि० चू०२० उ० घटमानके," जोगसिद्धि-स्त्री०(योगसिद्धि) योगनिष्पत्तौ, यो० बि०। अजोग्गरूवं इह संजयाण।" अयोग्यरूपमघटमान-कम्। सूत्र०२ श्रु० जोगसुद्धि-स्त्री०(योगशुद्धि) योगाः कायवाङ्मनोव्यापारलक्षणाः, तेषां 6 अ० / निपुणे, शक्ते, पुष्यनक्षत्रे च / पुं० / ऋ-द्धिनामौषधे, न० / शुद्धिः। सोपयोगान्तरगमननिरवद्यभाषणशुभचिन्तनाऽऽदिरूपायां शुद्धौ, वाच० / चाटौ, दे० ना० 3 वर्ग० / ध०२ अधि०। जोग्गा-स्त्री०(योग्या) योगमर्हति, युज-यत्-कुत्वम् / ण्यत् वा। जोगसुद्धितव-न०(योगशुद्धितपस् ) मनोवाक्कायव्यापाराऽनवद्य गुणनिकायाम् , भ०११ श०११ उ०। औ० / अभ्यासे, जं०३ वक्षः। तासंपादके तपोविशेषे, पञ्चा० 16 विव०। यत्र निर्विकृतायामोपवासा " खुरली तु श्रमो योग्याऽभ्यासः " इति वचनात् / कल्प०३० क्षण। एकैकयोगमश्रित्य विधीयन्तेऽसौ योगशुद्धिः, इह च परिपाटीत्रयेण नव शास्त्राभ्यासे, सूर्यस्त्रियां च। वाच० / गर्भधारणसमर्थायां योनौ, तं०। तपोदिनानि स्युरिति / पञ्चा० 16 विव०।। कोसायारिं जोणिं, संपत्ता सुक्कमीसिया जइया। जोगसुद्धिसचिव-त्रि०(योगशुद्धिसचिव) मनोवाकायविशुद्धिसहिते, षो० तइया जीवुव्वाए, जोग्गा भणिया जिणिंदेहिं / / 11 // १३विव०॥ ते रुधिरबिन्दवः कोशाऽऽकारां योनि संप्राप्ताः सन्तः शुक्रमिश्रिता जोगहाणि-खी०(योगहानि) योगानां संयमव्यापाररूपाणां हानिः। ऋतुदिनत्रयान्ते पुरुषसंयोगेन असंयोगेन वा पुरुषवीर्येण मिलिताः (तइय संयमव्यापारहानौ, " संवच्छरेणाविन तेसि आसी, जोगाण हाणी दुविहे त्ति) तदाजीवोत्पादे गर्भसंभूतिलक्षणे. योग्या भणिताः कथिताः, जिनेन्द्रैः वलम्मि। " व्य०१उ०। सर्वज्ञैः॥११॥ तक। जोगहीण-न०(योगहीन) असम्यक्तपउपचारे श्रुतदोषभेदे, आव०४ उ०। जोग्गोवयरिया-स्वी०(योग्योपचर्या ) योग्यानां देवगुरुसाधर्मिकजोगाइसय-पुं०(योगातिशय) आत्माभ्यन्तरपरिणामोत्कर्षे, द्वा०१६द्वा०। स्वजनदीनानाथाऽऽदीनामुचितोपचर्या योग्योपचर्या / धूपपुष्पजोगायरिय-पुं०(योगाचार्य्य) पतञ्जल्यादिके, " योगाऽऽचार्य - वस्त्रविलेपनाऽऽसनदानाऽऽदिगौरवाऽऽत्मिकायां देवगुरुसाधर्यथोदितम् / " योगाऽऽचायैः पतञ्जल्यादिभिरिति / द्वा०२१ द्वा० / र्मिकस्वजनदीनानाथाऽऽदीनामुचितोपर्यायाम , ध०२ अधिo योगप्रतिपादके सूरौ च।" योगाऽऽचार्यैर्विनिर्दिष्ट, तल्लक्षणमिदं पुनः। / जोड-सम्बन्धे(यौट) भ्यादि०-पर०-सक०-सेट्र। यौटति, अयौ-टीत्। "योगाऽऽचार्यः योगप्रतिपादकैः सूरिभिरिति / द्वा० 16 द्वा०। चडि न ह्रस्वः। वाच०। नक्षत्रे, दे० ना०३ वर्ग। जोगायार-पुं०(योगाऽऽचार) योगेनाऽऽचरति / आचर्-घञ्। बाह्यार्थ- जोडिअ-पुं०(देशी) व्याधे, दे० ना०३ वर्ग। प्रतिक्षेपेण विज्ञानमात्रवादिनि बौद्धभेदे, बाह्यार्थप्रतिक्षेपेण विज्ञान- | जो(ण)-पुं०(योन् ) योनि सचित्ताऽऽदिकां चतुरशीतिलक्षसंख्यामात्रसमभिरूढो योगाऽऽचार इति / सम्म 1 काण्ड। वाचा वच्छिन्नां करोतीति ण्यन्तात् क्विपि णिलुक् / संसारे, जै० गा० !