SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ जोगसंगह जोगसत्थ 1650 - अभिधानराजेन्द्रः भाग - 4 (आलोयण त्ति) प्रशस्तमोक्षसाधनयोगसंग्रहाय शिष्येणाऽऽचार्याय कार्यः 26 / (लवालवे त्ति) कालोपलक्षणं क्षणे क्षणे सामाचार्यनुष्ठानं सम्यगालोचना दातव्या 1 / (निरवलावेत्ति) आचार्योऽपि प्रशस्तमोक्ष- कार्यम् 27 / (झाणसंवरजोगे यत्ति) ध्यानसंवरयोगश्च कार्यः,ध्यानमेव साधको योगसंग्रहायैव प्रदत्तायामालोचनायां निरपलापः स्याद् , संवरयोगः 28 / (उदए मारणतिए त्ति) वेदनोदये मारणान्तिकेऽपि न नान्यस्मै कथयेदित्यर्थः / एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्य- क्षोभः कार्यः 26 / इति चतुर्थगाथासमासार्थः / / 76 / / सकृदावेदितम्।यथा-" कतरे आगच्छइ दित्तरूवे" इत्यादि। (आवईसु संगाणं य परिण्णा य, पच्छित्तकरणे विय। दधम्मय त्ति) तथा योगसंग्रहायेव सर्वेण साधना आपत्सु द्रव्याऽऽदिभे आराहणा य मरणंते, वत्तीसं जोगसंगहा / / 77 / / दासुदृढधर्मता कार्या, आपत्सुसतीषु. सुतरां दृढधर्मेण भवितव्यमित्यर्थः (संगाणं च परिण्णा यत्ति) सङ्गानांच परिज्ञा, प्रत्याख्यानपरिज्ञाभेदेन 3 / (अणिस्सिओवहाण ति) योगसंग्रहायैवानिश्रितोपधानेन भवित परिज्ञा कार्या 30 / (पच्छित्तकरणे वि य त्ति) प्रायश्चित्तंकरणं कार्यम् व्यम् / अथवा-अनिश्रितोपधाने च यत्नः कार्यः, उपदधातीत्युपधान तपः। तदनिश्वितम् , निश्रितं च। तच तदुपधानं चेति समासः 4 / (सिक्ख 31 / (आराहणा य मरणंते त्ति) आराधना च मरणान्ते कार्या, मरणान्तकाल इत्यर्थः 32 / एते द्वात्रिंशद्योगसंग्रहाः / इति त्ति)प्रशस्तयोगसंग्रहायैव शिक्षा आसेवितव्या। सा च द्विप्रकारा भवति पञ्चमगाथासमासार्थः / / ७७॥आव०४ अ०। स०। ध०।" ते य इमे ग्रहणशिक्षा, आसेवनशिक्षा च 5 / (निप्पडिकम्मय त्ति) प्रशस्त बत्तीसं जोगसंगहाधम्म सोलसविध, एवं सुक्कं पि। एते वत्तीसं जोगसंगह योगसंग्रहायैव निष्प्रतिकर्मशरीरेणासेवनीया, न पुनर्नागदत्तवदन्यथा ति।" आ० चू० 4 अ०। (आलोचनाऽऽदीनां योगसंग्रहाणामुदाहरणावर्तितव्यमिति प्रथमगाथासमासार्थः // 6 // (नागदत्तदृष्टान्तः ' ऽऽदि तत्तच्छब्दे दृश्यम् ) योगविधिप्रान्ते लिखितमस्ति यत्प्राभातिणिप्पडिकम्मया शब्दे वक्ष्यते) ककालो वैरात्रिककालस्थाने स्थाप्यत इत्यत्राकसंध्यादिकारणायैतअण्णायया अलोभे य, तितिक्खा अज्जवे सुई। स्थापनमन्यथा वेति प्रश्ने? उत्तरम्-प्राभातिककालो वैरात्रिककालसम्मदिट्ठी समाही य, आयारे विणओ वए।। 74 / / स्थाने स्थाप्यतामाकसन्ध्यादिकारणे सति, तथा वैरात्रिकप्राभातिक(अण्णायय त्ति) तपसि अज्ञानता कार्या, यथाऽन्यो न जानाति तथा | कालभेदाकसन्ध्यादिसद्भावे समुद्देशानुज्ञयोमध्ये कारणतो यद्यन्तरं तपः कार्यम्। प्रशस्तयोगसंग्रहायेत्येतत्सर्वत्र योज्यम्।७। (अलोभेय जायते, तदा अग्रे दिनमेकं वृद्ध्या दीयते, आगाढयोगे तुआकसन्धिपूरणात्ति) अलोभश्व कार्यः / अथवा-अलोभेन यत्रः कार्यः / 8 / (तितिक्ख भवनाद् यावत् आचाम्लमेव कार्य, गुर्वाज्ञया शुद्ध्यति, योगविध्यादौ त्ति) तितिक्षा कार्या, परीषहाऽऽदिजय इत्यर्थः / / (अज्जवे त्ति) ऋजोर्भाव तथैव प्रतिपादनादिति। 38 प्र० / सेन०१ उल्ला०। आर्जवं, तब कर्तव्यम् 10 / (सुइ त्ति) शुचिना भवितव्यं, संयमवतेत्यर्थः जोगसच-न०(योगसत्य) मनोवाक्काययोगेषु सत्यं योगसत्यम्। उत्त०२६ 11 / (सम्मदिद्धि त्ति) सम्यगविपरीता दृष्टिः कार्या, सम्यग्दर्शन अ०। योगा मनोवाकायाः, तेषां सत्यमवितथत्वं योगसत्यम्। भ०१७ शुद्धिरित्यर्थः 12 / (समाही य त्ति) समाधिश्च कार्यः, समाधान श० 3 उ०। मनःप्रभृतीनामवितथत्वरूपे सत्यभेदे, प्रश्न०५ संव० द्वार। समाधिश्चेतसः स्वास्थ्यम् 13 / (आ-यारे विणओ त्ति) द्वारद्वयम्। योगतः संबन्धतः सत्यं योगसत्यम् / तथा दण्डयोगाद् दण्डः, छत्रयोआचारोपगमः स्यात् , न मायां कुर्यादित्यर्थः 14 / तथा विनयोपगमः गाच्छत्र एव उच्यते, इत्येवंरूपे सत्यभेदे च / स्था० 10 ठा०। स्यात् , न मानं कुर्यादित्यर्थः 15 / इति द्वितीयगाथासमासार्थः / / 74 / / योगसत्यस्य फल प्रश्नपूर्वकमाहधिई मईय संवेगे, पणिही सुविहि संबरे। जोगसच्चेणं भंते ! जीवे किं जणयइ? जोगसच्चेणं जोगे विअत्तदोसोवसंहारे, सव्वकामविरत्तया।। 75 / / सोहेइ / / 52 // (धिई मई यत्ति) धृतिर्मतिश्च कार्या, धृतिप्रधाना मतिरित्यर्थः 16 / हे भदन्त ! योगसत्येन मनोवाक्काययोगानां सत्यं योगसत्यं, तेन (संवेगे ति) संवेगः संसाराद्भय, मोक्षाभिलाषो वा कार्यः 17 / (पणिहि योगसत्येन मनोवाकायसाफल्येन जीवः किं जनयति ? तदा गुरुराह-हे त्ति) प्रणिधिस्त्याज्यो, माया न कार्येत्यर्थः 18 / (सुविहि त्ति) सुविधिः शिष्य ! योगसत्येन योगान् विशोधयति मनोवाक्काययोगान् कार्यः 16 / (संवरो त्ति) संवरः कार्यः, न तु न कार्य इति व्यतिरेको विशदीकरोतीति कर्मबन्धाभावान्निर्दोषान् करोतीति भावः / / 52 / / उत्त० दाहरणमत्र भावि 20 / (अत्तदोसोवसंहारे त्ति) आत्मदोषोपसंहारः कार्यः 26 अ० / योगः संबन्धः, तस्मात्सत्या योगसत्या / छत्रयोगाद् 21 / (सव्वकामविरत्तय त्ति) सर्वकामविरक्तता भावनीया 22 / इति विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य संभवात् छत्री। एवं तृतीयगाथासमासार्थः // 7 // दण्डयोगाद्दण्डीत्येवंरूपे पर्याप्तभाषाभेदे, स्त्रीटाप्। प्रज्ञा० 11 पद। पञ्चक्खाणे विउस्सग्गे, अप्पमाए लवालवे। जोगसण्णास-पुं०(योगसंन्यास) सामर्थ्ययोगमधिकृत्य- "द्विधाऽयं झाणसंवरजोगे य, उदए मारणंतिए।७६।। धर्मसंन्यासयोगसंन्याससंज्ञितः।" द्वा० 16 द्वा० (तद्वक्तव्यता' जोग' (पचक्खाणे ति) मूलगुणोत्तरगुणविषयं प्रत्याख्यानं कार्यमिति | शब्दे अस्मिन्नेव भागे 1627 पृष्ठे गता) द्वारद्वयम् 23-24 1 (विउस्सगे त्ति) विविध उत्सर्गो व्युत्सर्गः, सच कार्य | जोगसत्थ-न०(जोगशास्त्र) पातञ्जलाऽऽदिष्वध्यातमचिन्ताशास्त्रेषु, इति द्रव्यभावभेदभिन्नः 25 // (अप्पमाएति)नप्रमादोऽप्रमादः, अप्रमादः / | द्वा०२३ द्वा०ीयो० बिं०।" पइट्ठिया जोगसत्येसु।" योगशास्त्रेष्वध्या
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy