________________ जोगविहि 1646 - अभिधानराजेन्द्रः भाग - 4 जोगसंगह अंग०। च न उवहणइ / उल्लासन्नासणुपसाणमज्झाराईणं आमिसा- उम्मायं गुरुरोगा-ऽधम्मभरियं तु सव्वसंसारं। सीणं पक्खीणं अंतिणभक्खिणोत्तनयरस्स गयहयखगणं च्छिक्का जोगविहीऍऽपमत्तो, वायंतो कुज्ज जहमणियं // 2 // " समाणी उल्लं हड़े चम्मं च उवहणइ / घणावंतीए वंतीए वंते एसा जोगविही जंबू ! समणेणं भगवया महावीरेणं पवेइया अदिस्समाणे न उवहम्मइ / संन्नियमणुयतिरियपंचिंदियसंघट्टे सुअक्खाया सुपण्णत्ता भुजो भुजो णिग्गंथाणं निग्गंथीणं जाउवहम्मइ / कप्पइ निव्विइगइयतिल्लहिं कारणोपायगायगायाइ णियव्वा पासियव्वा फासियव्वा पालियव्वा तीरइयव्वा किट्टअब्भंगित्तणं सीवणतुन्नणलेवणाइयं न कप्पइ काउं / आ इयव्वा, एसा णो अतिक्कमिअव्वा / एसाए बिहीए वहिया सुत्तछट्ठजोगाओ सव्वविगईहिं वावडहत्थाए छट्ठजोगलग्गे पुण पडिणीया अत्थपडिणीया तदुभयपडिणीया जिणाणाए विराओगाहिमवजाहिं भत्तपाणं उवहम्मइ / पगरणसंसट्टमाइसरा हगा णिहगाचेव अणंतसंसारिया, तेसिंपासे जोगविहीए विणा वाइठियं च न उवहणइ / तद्दिणनवणीयमिस्सकज्जलनयणं कडकिरियाकलावे एगंतसो मिच्छादिट्ठिया चेव, पुण जंबू ! जियाए तद्दिणतिल्लमिस्सकुंकुमपिंजरियाए अब्भंगिएण य एयारिसाए जोगविहीए बाहिया ते साहू कल्लाणं मंगलं देवयं उवहम्मइ। कडाइ थिरं बिगइसंसट्ठ उत्तिविडंवियमकप्पभायणं चेइअमिव पब्रुवासणिज्जा मोक्खफलदायगा णेयव्वा, पुण जे दुयंतरियं च न उवहणइ। एवं तिरिच्छठविएसु परोप्परं संबद्धेसु जंबू ! अणुण्णाअणुओगकिरियाबहिया साहुवेसे विहरंता वि दायगेसु वि एसो उवहयाणुवहयविही भत्तपाणणिमित्तं काउ किरियाए फडाडोवं दसइत्ता वि ते असाहू, दिट्ठीए विण दट्ठव्या; स्सग्गे कए दट्ठव्यो। तहा कक्कवइक्खुरसगुललवाणीखंडसक्क सेवं भंते भंते त्ति।" तमेव सच्चं णिस्संकं, जंजिणेहिं पवेइअं॥" रक्खीरदुद्धसाढियाककरियगुलहाणी वीसदणबाटनंदिहलनालियरतिलयरतिल्लीइ तहा वासीमोइमक्खियमंडलामोइ (आगाढानागाढयोगविधौ स्वाध्यायभूमेर्द्विविधत्वम् ' चरियापविठ्ठ' यसत्तुयकुल्लुरिघोलसिहरणितिलवट्टिकरंवाइ छट्ठजोगा आउरं शब्दे तृतीयभागे 1156 पृष्ठे द्रष्टव्यम् ) अत्र महोपाध्यायश्रीविमलकप्पंति / छटे जोगे पुण लग्गे न तत्तद्दिणमोइवग्धारियतीमणा पिंगणिकृतप्रश्नो यथा-पाण्मासिकयोगोद्वाहकानां षड्दिवसाधिकैर्वा इयं कप्पइ / अववाएण असुहस्स तिन्हें घाणोतक्खियं विइं षण्मासैर्वा, षड्दिवसहीनैर्वा, षड्मास्यालोचनादीयते / यदि वाऽधिजणं न कप्पइ / गिहिभायणसइसमायणेणावि अप्पणा कप्पइ कैस्तदानीमस्वाध्यायसंबन्धिद्वादशदिनक्षेप-वचातुर्मासिकास्वाध्यायचंदपरिगाहित्तए। तहा जं जत्थ जोगे कप्पइ, तं चेव आवस्स दिनचतुष्टयमपि कथं न क्षिप्यते ? तथा च दशदिनाधिकाः षण्मासा गाइसु कप्पइ। भत्तपाणपडिलेहणकाले वीहिणुच्छंगे रयहरणं भवन्तीति कथमालोचनाविधिरिति प्रसाद्यम् ? इति प्रश्ने, उत्तरमच विअणुत्तरं परागयवीहीए पत्तबंधा पन्नतरि कप्पइ पणवीसं पाण्मासिकयोगवाहिना षड् दिवसाधिकै : षण्मासैरस्वाध्यायउवही पेहिय उवसंतो भत्तपाणअगडिए पुत्तिरयहरणे वेइयाब दिनगणनानिरपेक्षमेव आलोचना दातव्येति वृद्धसंप्रदाय इति। 18 प्र० / हिरा पच्छितो य पुणो वि काउस्सग्गे संघट्ट वहइ / रओहरण ही०१ प्रका० / व्य०। (योग-वाहकस्य कारणे विकृतिः कल्पत इति' पुत्तिवज्जो जा सरीरसंबंधी हवइ, सो पुणो वि पडिलेहियव्यो। विगह 'शब्दे वक्ष्यते) वेइयाबाहिरगयं दुद्धभोयणोवरिगयं च भत्तं पाणं च मज्झपविट्ठ जोगविरिय-न०(योगवीर्य) भाववीर्यभेदे, सच त्रिधा, मनोवाक्कायभेदात्। अंगुलिचउक्कोग्गहियं तिपणाइयं मज्झपविट्ठ अंगुट्ठहियं पत्ताइयं च उस्संघट्टिजइ / भत्तं पाणं वा उगुडिउभूमीए रयहरणं सूत्र०१ श्रु०८ अ०। पुत्तिं वा भूमीए पडिए ठिओ निस्संनिसने ठियस्स च अप्पेइ जोगवीय-न०(योगबीज) मोक्षयोजकानुष्ठानकारणे, द्वा०२१द्वा०। (तानि उगुडिउभूमीए ठियं संघट्टेइ / विगहाउ असंखडं वा करेमाणो च' जोगदिट्टि ' शब्दे अस्मिन्नेव भागे 1646 पृष्ठे गतानि) तुयट्टो वा संघट्टे वा पेयलाइई पायचारिमणुयतिरियच्छिन्ने य | जोगसंगह-पुं०(योगसंग्रह) युज्यन्ते इति योगा मनोवाक्षायव्यापाराः, ते उस्सेवढें 2 भुंजइ, अकालसन्नं उर्ल्ड वा करेइ, कालमंडलाणि / चेह प्रशस्ता एव विवक्षिताः, तेषां शिष्याऽऽचार्यगतानामालोचनाथंडिलाणि यन पडिलेहइ, दिणबुड्डी जोगनिक्खेवो वि उक्खे- निरपलापाऽऽदिना प्रकारेण संग्रहणानि संग्रहाः, प्रशस्तयोगसंग्रहाः, वसरिसो, नवरं पुत्तिं पेहिय वंदणं दाउं पचक्खाणं काउं विग- | प्रशस्तयोगसंग्रहनिमित्तत्वादालोचनाऽऽदयोऽपि योगसंग्रहाः / इविसज्जावणियं अदुस्सासं काउस्सग्गं करिंति, पारिए नमुक्कारं प्रशस्तयोगसंग्रहनिमित्तेषु आलोचनाऽऽदिषु, स०। भणंति। ___ ते च त्रिंशद् भवन्ति। तदुपदर्शकं श्लोकपञ्चकमाह" इय वुत्तो जोगविही, संखेवेणं सुयाणुसारेणं / आलोयण निरवलावे, आवईसुदढधम्मया। जंच न इत्थ उ भणियं, गीयायरणाउ तं नेयं / / 1 // अणिस्सिओवहाणे य, सिक्खा णिप्पडिकम्मया।। 73 / /