SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ जोगदिट्टि 1640 - अभिधानराजेन्द्रः भाग - 4 जोगपिंड मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मरूपश्रमाभावेन, तदपनयनार्थ स्वाप- चिलिमिली धारए गुरू।" पट्टो योगपट्ट इति। ध०३ अधि०। समस्वभावेनाविलम्बादिति भावः // 30 // जोगपडिक्कमण-न०(योगप्रतिक्रमण) मनोवचनकायव्यापाराणामिथ्यात्वे मन्दतां प्राप्ते, मित्राऽऽद्या अपि दृष्टयः। मशोभनानां व्यावर्तनरूपे प्रतिक्रमणभेदे, स्था०५ ठा०३ उ०। मार्गाभिमुखभावेन, कुर्वते मोक्षयोजनम् // 31 // जोगपर-त्रि०(योगपर) उत्साहपरे, षो०४ विव०॥ मिथ्यात्वे मिथ्यात्वमोहनीये कर्मणि, मन्दतां प्राप्तेऽपुनर्बन्धक- | जोगपरिणाम-पु०(योगपरिणाम) योग एव परिणामो योगपरिणामः। त्वाऽऽदिभावेन मित्राऽऽद्या अपि दृष्टयश्चतस्रः, किं पुनः स्थिराऽऽद्या | जीवपरिणामभेदे, स च मनोवाकायभेदानिधेति। स्था०८ ठा०। इत्यर्थः ? मार्गाभिमुखभावेन मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजन जोगपिंड-पुं०(योगपिण्ड) योगो वशीकरणाऽऽदिफलो द्रव्यसंयोगः / कुर्वते, चरमाऽऽवर्तभावित्वेन समुचितयोग्यतासिद्धेः / / 31 / / पञ्चा०१३ विव०ायोगादञ्जनाऽऽदेरवाप्तः पिण्डो योगपिण्डः / आचा० प्रकृत्या भद्रकः शान्तो, विनीतो मृदुरुत्तमः। 2 श्रु०१ अ०६ उ०। योगः पादप्रलेपनाऽऽदितत्प्रयोगेण लब्धः पिण्डो सूत्रे मिथ्यादृगप्युक्तः, परमाऽऽनन्दभागतः / / 32 / / योगपिण्डः / जीत० / यदा मुग्धलोकान् सौभाग्याऽऽविलेपनराजवशीअत उक्तहेतोः, सूत्रे जिनप्रवचने, प्रकृत्या निसर्गेण, भद्रको निरु करणाऽऽदितिलकेन जलस्थलमार्गोल्लङ्घनसुभगदुर्भगविधिमुपदिपमकल्याणमूर्तिः, शान्तः क्रोधविकाररहितः, विनीतोऽनुद्धतप्रकृतिः, श्याऽऽहारं गृह्णाति, तदा योगपिण्डदोषः। इत्युक्तलक्षणे पञ्चदशे उत्पादमृदुर्निर्दम्भः, उत्तमः सन्तोषसुखप्रधानः, मिथ्यादृगपि, परमाऽऽनन्द नादोषे, उत्त०२६ अ०। पिं०। ग०॥ध०। स्था०। भाक् निरतिशययोगसुखभाजनयुक्तः, शिवराजर्षिवदिति // 32 // द्वा० उत्पादनादोषाधिकारे योगद्वारमधिकृत्य- " पायलेवणे 20 द्वा०। (शिवराजर्षिचरित्रं 'सिव 'शब्दे वक्ष्यते) (मित्रा-तारा जोगे " इति व्याख्यानयन्नाहबला-दीप्रा-स्थिरा-कान्ता-प्रभा-पराणां योगदृष्टीना व्याख्यान सोभगदोभग्गकरा, जोगा आहारिया य इयरे य। स्वस्वशब्दे द्रष्टव्यम्) अप्पत्थधूववासा, पायपलेवाइणो इयरे / / जोगदुप्पणिहाण-न०(योगदुष्प्रणिधान) सावधप्रवर्तनालक्षणे योगाः सौभाग्यदौर्भाग्यकरा जनप्रियत्वाप्रियत्वकराः / ते च द्विधाकायवाङ्मनसां प्रणिधाने, ध०१ अधिक। आहार्याः, इतरे च / तत्राऽऽहार्या ये पानीयाऽऽदिना सहाभ्यवलियते / योगदुष्प्रणिधानानि, स्मृतेरनवतारणम् / तद्विपरीता इतरे। तत्राद्याः-आप्यर्थाः, धूपावासाश्च / ये पानीयाऽऽदिना अनादरश्चेति जिनैः, प्रोक्ताः सामायिके व्रते / / 50 // सह घर्षयित्वा, पीयन्ते ते आप्यर्थाः। धूपावासाः प्रतीताः / अथ चूर्णस्य योगदुष्प्रणिधानात् ते प्रक्रमात्पञ्चातिचाराः सामायिकव्रते जिनैः प्रोक्ता वासानां च परस्परं कः प्रतिविशेषः, द्वयोरपि क्षोदरूपत्वाविशेषात् ? इत्यन्वयः / तत्र योगाः कायवाड्मनांसि, तेषां दुर्दुष्टानि प्रणिधानानि उच्यते-सामान्यद्रव्यनिष्पन्नः शुष्क आद्रो वा क्षोदः चूर्ण, प्रणिधयो दुष्प्रणिधानानि, सावद्ये प्रवर्तनालक्षणानीत्यर्थः / तत्रापि सुगन्धद्रव्यनिष्पन्नाश्च शुष्कपेषं पिष्टाः वासाः, इतरे वाऽऽहार्या योगाः शरीरावयवानां पाणिपादाऽऽदीनामनिभृतताऽवस्थापन कायदुष्प्रणि- पादप्रलेपनाऽऽदयः। पिं०।। धानम् / वर्णसंस्काराभावोऽनवगमश्चापल्यं च वागदष्प्रणिधानम् / जे मिक्खू जोगपिंडं मुंजइ, भुजंतं वा साइजइ / / 71 // क्रोधलोभद्रोहाभिमानाऽऽदयः कार्यव्यासङ्गः संभ्रमश्च मनोदुष्प्रणि जो भिक्खु जोगपिंडं, भुंजेज सयं तु अहव सातिन्जे / धानम्। ध०२ अधि०। (एतेषां सामायिकव्रतस्यातिचारत्वं सामाइय' सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 204 / / शब्दे वक्ष्यते) पादलेवाऽऽदिजोगेहिं आउट्टेउं जो पिंड उप्पादेति, तस्स आणादी जोगपञ्चक्खाण-न०(योगप्रत्याख्यान) मनोवाक्कायानां व्यापारो योगः, दोसा / नि० चू०१३ उ०।" असिवादिकारणेसुवा जोगपिंडं उप्पाएज्जा तस्य प्रत्याख्यानं परिहारो योगप्रत्याख्यानम्।उत्त०२६ अ०। प्राणाति ण दोसो त्ति।" नि० चू०१३ उ०। पाताऽऽदिषु कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां निरोधप्रतिज्ञाने, भ०१५ श०१ उ०। अत्र दृष्टान्तं गाथात्रयेण भावयतियोगप्रत्याख्यानफलं प्रश्नपूर्वकमाह नइकन्ह-विन्न-दीवे, पंचसया तावसाण निवसंति। जोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खा पव्वदिवसेसु कुलवइ, पालेवुत्तार सकालो / / णेणं अजोगित्तं जणयइ। अजोगीणं जीवे नवं कम्मं न बन्धइ, जणे सावगाण खिंसण, समिय खमाइ ठाण लेवेणं / पुव्वबद्धं निजरेइ॥ 37 // सावयपयत्तकरणं, अविणय लोए चलणधोए। हे भगवन् ! योगप्रत्याख्यानेन जीवः किं जनयति ? योगप्रत्याख्यानेन पडिलामिप वयंता, निव्वुड नइकूल मिलण समियाओ। अयोगित्वं जनयतिशैलेशीभावं भजति। अयोगी हि जीवः चतुर्दशगुण- विम्हियपंचसया ता-वसाण पव्वज साहाय॥ स्थाने प्रवर्तमानो जीवो नवं कर्म न बध्नाति, पूर्वबद्धं कर्म निर्जरयति, ' पृथ्व्यां प्रतिष्ठ नगरं, सुप्रतिष्ठः क्षितीश्वरः। क्षपयतीति भावः। उत्त० 26 अ०। कृष्णा वेणा च वाहिन्यौ, तिष्ठतस्तत्पुरान्तिके ||1|| जोगपट्ट-न०(योगपट्ट) योगाभ्यासार्थ पट्टम् / योगिधार्ये पट्टसूत्रभेदे, ब्रह्मद्वीपस्तयोरन्त-स्तत्राऽऽसन् केऽपि तापसाः। वाच० / गुरूणां धार्ये विशिष्ट उत्तरपट्टे च / पुं० / " चम्मछयणपट्टे य, भुवीव पादलेपेन, ते जलोपरिचारिणः // 2 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy