________________ जोग 1638 - अभिधानराजेन्द्रः भाग - 4 जोगट्ठाण m (1) (2) वा? इति प्रश्ने, उत्तरम् -मुख्यवृत्त्या येन ये योगा व्यूढाः, तेन तेषामेव (17) वृत्तिनिरोधस्यापि योगत्वं तस्यापि पञ्चविधत्वाऽऽद्यनेकविषयप्रवेशोत्तारणाऽऽदिकं विधीयते, तदभावे तु नन्द्यनुयोगद्वारयोगाऽऽदिना विवेचनम्। सर्वेष्वव्यूढयोगेषु प्रवेशः, तेभ्यो निर्गमनं च कार्यते, तयोः क्रियाया (18) योगस्येच्छाशास्त्रसामर्थ्याऽऽद्यवान्तरभेदप्रदर्शनेन तद्विवेकः / असंबद्धत्वादिति परम्पराऽप्यस्ति, परं सर्वथैव तत्क्रियाकारिता न (19) संप्रज्ञातासप्रज्ञातयोर्यथासंभवमवतारः। शुद्ध्यतीति। 36 प्र० / सेन०३ उल्ला० / चक्षुर्विकलस्य साधोः पार्चे कालिकोत्कालिकयोगस्य क्रिया कृता शुद्ध्यति, न वा ? इति प्रश्ने, (20) जीवाऽऽत्मनि परमाऽऽत्मनः सत्त्वोपपत्त्यर्थमात्मत्रयस्वनिरूउत्तरम्-कालिकोत्कालिकयोगक्रिया चक्षुर्विकलस्य साधोः पायें प्रायो पणानन्तरं विषयाऽऽत्मनोः समापत्त्यादिनिरुक्तिः। न शुद्धयतीति ज्ञातमस्ति। 65 प्र। सेन०३ उल्ला०। (21) असंप्रज्ञातनाम्नः समाधेर्निर्वचनम्। विषयसूची (22) एकस्मिन्नपि योगेऽन्येषां समावेशाऽऽदिविचारः / अलब्धेप्सितवस्तुलाभबीजाऽऽधानोभेदपोषणकरणसंयोग- (23) योगमार्गाधिकारिणः / मेलनवर्माऽऽदिधारणयुक्तिशब्दाऽऽदिप्रयोगसमुदायशब्द (24) आत्माऽऽदिप्रत्ययं विना न योगसिद्धिः। निष्ठावयवार्थसंबन्ध यथास्थितवस्त्वन्यथारूपप्रतिपादन - विधिकर्वनुकूलपरिवारसंपत्तिमनोवाक्कायव्यापाराऽऽदयो (25) योगादेव कर्मक्षयो भवतीति प्रतिपादनम्। योगशब्दार्थाः। (26) योगस्य माहात्म्यम्। द्रव्यभावभेदेन योगस्य द्वैविध्यप्ररूपणे प्रशस्ताप्रशस्तत्वं निरूप्य (27) योगस्याऽऽगमगम्यत्वप्रदर्शनानन्तरमनुमानगम्यत्वप्रदर्शनम्। द्रव्ययोगभावयोगयोर्निर्वचनम्। (28) योगे एव महान् यत्नो विधेय इत्युपदेशः। योगस्य मनोवाक्कायाऽऽत्मकस्य एकस्मिन् काले युगपत् (26) युगे योगस्य दशविधत्वप्रदर्शनम्। शुभाशुभत्वनिरसनम्। (30) प्रकीर्णकविषयाः। (4) मनोवाक्कायतया योगस्य द्वैविध्यमुपपाद्य, योगानामयुक्तस्य जोगंग-न०(योगाङ्ग) यमाऽऽदिके," योगाङ्गं च यमो भवेत्। " द्वा०२२ कर्मबन्धकारकत्वं युक्तस्य कर्मनिर्जराकारित्वं च भवतीति द्वा० / अहिंसाऽऽदियमानधिकृत्य-"योगसौकर्यतोऽमीषां, योगाङ्गत्वप्रतिपादनम्। मुदाहृतम्। " यथोक्तम्-" यमनियमाऽऽसनप्राणायामप्रत्याहारधारपरिणामालम्बनग्रहणसाधनत्वेन मनोवाक्कायलक्षण-सहका णाध्यानसमाधयोऽष्टावङ्गानि योगस्येति / " द्वा० 22 द्वा० / षो०। रिकारणभेदाद द्योगस्य त्रैविध्यम्। पुरुषसप्ततिकलाऽन्तर्गत कलाभेदे, कल्प०७ क्षण। आत्मनो वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्य जोगंत-पुं०(योगान्त) शैलेश्यवस्थायाम् , द्वा० 25 द्वा०। यमभिसन्ध्यनभिसन्धिपूर्वकत्वं योगस्य प्रतिपादनम् / मनोवाग्योगयोः कायव्यापारविशेषत्वेन विचारः। जोगंतरग-न०(योगान्तरक) अन्यो योगो व्यापारो योगान्तरम् , तदेव योगान्तरकम् / अन्यस्मिन् योगे, पञ्चा०५ विव० / (8) सामान्ययोगप्ररूपणानन्तरं विशेषतो नारकाऽऽदिषु योगविचारः / जोगंधरायण-पुं०(यौगन्धरायण) उदायननृपतेः स्वनामख्यातेऽनात्ये, (8) नैरयिकाऽऽदिदण्डकेषु समविषमयोगावधिकृत्य प्ररूपणा। "न हरामिनृपन्यार्थे, नाहं यौगन्धरायणः।" आव० 4 अ०। आ० चू०। (10) ध्यानतत्त्वरूपसालम्बनिरालम्बनत्वेन योगस्य द्वैविध्यं प्राप्य, जोगक्खेम-न०(योगक्षेम) योगश्च क्षेमं च समाहारद्वन्द्वः / अलभ्यध्याननिरूपणखेदाऽऽद्यष्टविधचित्तपरिहारप्ररूपणतत्फला लाभचिन्तासहिते लब्धपरिरक्षणे, "योगक्षेमं वहाम्बहम् " वाच०।" फलत्वप्रदर्शनशान्तोदात्ताऽऽदियुक्तचित्तव्यावर्णनाऽऽदिविस्तरः। जोगवखेमं वट्टमाणा पडिवहति।" ज्ञा० 1 श्रु० 5 अ० / रा०। (11) योगस्य मोक्षहेतुत्वेन प्रदर्शनम्। जोगक्खेमपय-न०(योगक्षेमपद) योगक्षेमाय पद्यते गम्यते येनार्थस्तत (12) योगस्य लक्षणं निरूप्य, दुरभव्याभव्यलक्षणनिरूपणाऽऽद्यनेक पदं योगक्षेमपदम्। योगक्षेमार्थके पदे," अणुत्तरं जोगक्खेमपय लंभिए विषयोपपत्तिः। समाणे।" सूत्र०२ श्रु०७ अ०। (13) स्वकीयं लक्षणं परकीयलक्षणे विचारिते सति स्थिरीभवतीति पतञ्जलिप्रणतियोगशास्त्रानुसारियोगस्य लक्षणाऽऽदिनि | जोगचलणा-स्त्री०(योगचलना) चलनाभेदे, भ० 17 श० 3 उ० / (अस्यारित्रविधत्वं ' चलणा' शब्दे तृतीयभागे 1165 पृष्ठ द्रष्टव्यम्) रूपणम्। (14) विस्तरतो हि पुनस्तस्य परकीयप्ररूपितयोगस्य खण्डनम्। जोगचित्त-त्रि०(योगचित्त) योगबीजोपादानप्रणिधानचित्ते, द्वा० 21 द्वा०। (15) स्थानवर्णालम्बनैकाग्रयरूपेण योगस्य पञ्चविधत्वं प्ररूप्य, जोगजुत्त-त्रि०(योगयुक्त) दशविधचक्रवालसामाचार्याऽऽद्यावरणप्रगुणे, विरतेषु तस्य नियतभावित्वं, परेषु तु बीजमात्रमेवेति विवेचनम्। कर्म०१ कर्म०। (16) योगोत्पत्तिहेतून निरूप्य स्थानाऽऽदीनां प्रीतिभत्तिवचोऽसङ्गै जोगजुत्तया-स्त्री०(योगयुक्तता) अनगारगुणभेदे, " जोगम्मि जुत्तता। रशीतिभेदस्याऽऽविविनं, स्थानाऽऽद्ययोगिनः सूत्रदाने दोषो "आव०४ अ० प्रश्न०। द्घाटनं च। जोगट्ठाण - न०(योगस्थान) यो गो वीर्य , तस्य स्थानं योग (7) मनावाच