________________ जोग 1637 - अभिधानराजेन्द्रः भाग - 4 जोग अतः-अस्मात्कारणात् , अत्रैव योगे, महान् अन्योपाथातिशायी, यत्नः आदरः, तस्य तस्य तत्त्वस्य स्वर्गनरकाऽऽदेः, प्रसिद्धये प्रतीत्यर्थ, प्रेक्षावता बुद्धिमताः, सदा सर्वकालं, कार्यो विधेयः / उपायान्तरप्रतिषेधमाहवादग्रन्थाः परपक्षनिराकरणेन स्वपक्षप्रतिष्ठापनानि तर्कप्रकरणानि, तुः प्राग्वद् , अकारणं तत्त्वप्रतीतेरहेतवः / / 65 / / एतदेव समर्थयमान आहउक्तं च योगमार्ग -स्तपोनिधूतकल्मपैः। भावियोगिहितायोचै-मोहदीपसमं वचः॥६६॥ उक्त च निरूपितं पुनः, योगमार्गः-अध्यात्मविद्भिः पतञ्जलि- | प्रभृतिभिः, तपोनिधूतकल्मपैः प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैः, भावियोगिहिताय-भावष्यद्विवादबहुलकलिकालयोगिहितार्थम् , उचैरत्यर्थ, मोहदीपसममतिमोहा- 1 न्धकारप्रदीपस्थानीयम् , वचो वचनम्।। 66 // ___ एतदेव दर्शयतिवादाँश्व प्रतिवादाँश्च, वदन्तो निश्चिताँस्तथा। तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ / / 67 // वादाँश्च पूर्वपक्षरूपान् , प्रतिवादाँश्च परोपन्यस्तपक्षप्रतिवचनरूपान् , चौ समुच्चये, वदन्तो बुवाणाः, निश्चितानसिद्धानैकान्तिकाऽऽदिहेतुदोषपरिहारेण, तथा तेन प्रकारेण तत्तच्छास्वप्रसिद्धेन, सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि, किम् ? इत्याह-तत्त्वान्तम् आत्माऽऽदितत्त्वप्रसिद्धिरूपं, नैव गच्छन्ति न प्रतिपद्यन्ते। तिलपीलकवद् निरुद्धाक्षसंचारतिलयन्त्र- | वाहननियुक्तैकगोमहिषाऽऽदिवत् गतौ वहनरूपायां सत्यामिति ; यथा असौ तिलपीलको गवादिर्निरुद्धाक्षतया नित्यं भ्राम्यत्रपिनतत्परिमाणमवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाभिनिवेशान्धा विचित्र वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्त इति॥ 67 // यो०बि०। चन्द्रसूर्यनक्षत्राणां वृषभानुजाताऽऽदिके योगे च। सू० प्र०।। (26) तेच दशतत्थ खलु इमे दसविधे जोए पण्णत्ते / तं जहा-वसभाणुजाते 1, वेणुयाणं जाते २,मंचे 3, मंचाइमंचे ४,छत्ते 5, छत्तातिछत्ते 6, जुअणढे 7, घणे 8, पीणिते 6, मंडकपुत्ते णामं दसमेत्ता 10 // " तत्थ खलु'' इत्यादि। तत्र युगे, खल्वयं वक्ष्यमाणो, दशविधो योगः प्रज्ञप्तः / तद्यथा-वृषभानुजातः / अत्र अनुजातशब्दः सदृश-वचनः, वृषभस्यानुजातः सदृशो वृषभानुजातः, वृषभाऽऽकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगे एव तिष्ठन्ति स वृषभानुजात इति भावना। एवं सर्वत्रापि भावयितव्यम्। वेणुवंशः, तदनुजातस्तत्सदृशो वेणुकानुजातः / मञ्चो मञ्चसदृशः। मञ्चान् व्यवहारप्रसिद्धान् द्वित्रादिभूमिकाभावतोऽतिशायी मञ्चो मञ्चातिमञ्चः, तत्सदृशो योगोऽपि मञ्चातिमशः।छत्रं प्रसिद्धम्, तदाकारो योगोऽपि च्छत्रम्। छत्रात् सामान्यरूपात उपर्यन्यान्यच्छत्रभावतोऽतिशायि च्छत्रछत्रातिच्छत्रम् , तदाकारोयोगोऽपि छत्रातिच्छत्रम्, युगमिव नरो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपितं वर्तते तद्वद् योगोऽपि यः प्रतिभाति, स युगनत इत्युच्यते / घनः संमर्दरूपः, यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणित उपचयं नीतः / यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातः, तदनन्तरं द्वितीयेन सूर्याऽऽदिना सहोपचयं गतः स प्रीणित इति भावः / मण्डूकप्लुतो नाम दशमः / तत्र मण्डूकप्लुत्या यो जातो योगः समण्डुकप्लुतः, स च ग्रहेण सह वेदितव्यः, अन्यस्य मण्डूकप्लुतिगमनासंभवात् / उक्तं च-चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि, ग्रहास्त्वनियतगतय इति / यदित्थं यथावबोधं दशानामपि योगाना रस्वरूपमात्रभावना कृता यथासंप्रदायमन्यथा वाच्या, तत्र युगे छत्रातिच्छत्रवर्जाः शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति / छत्रातिच्छत्रयोगस्तु कदाचित्करिमश्चिदेव देशे। सू० प्र०१२ पाहु०। (30) योगाङ्गत्वाद्योगाः / यमाऽऽदिकेषु योगाङ्गेषु (ते जे' जो-गंग' शब्देऽनुपदमेव 1338 पृष्ठे वक्ष्यन्ते) उत्साहे, षो०३ विव० / आकाशगमनाऽऽदिफले पादलेपाऽऽदिके द्रव्यसंघाते, योग आकाशगमनाऽऽदिफलो द्रव्यसंघातः। पिं०1योगा वशीकरणाऽऽदिप्रयो-जनाद् द्रव्यसंयोगा इति। प्रश्न०२ संव० द्वार।" जोगो पुण होइ पायलेवाई।" नि० चू०१३ उ०।" वसिकरणपायलेवाऽऽदिया तुजोगा मुणेयव्वा।'' पं० भा० / पं० चू० / पादंप्रलेपाऽऽदयः सौ-भाग्यदौर्भाग्यकरा योगाः। ध०३ अधि० / योगसौभाग्याऽऽदिकृद्रव्यनिचय इति / ग० 1 अधि०। (अन्ययूथिकानां, गृहस्थानां वा योगकरणे प्रायश्चित्ताऽऽदिसूत्राणि ' अण्णउत्थिय ' शब्दे प्रथमभागे 472 पृष्ठे द्रष्टव्यानि / तेषां सूत्राणां व्याख्यारूपा गाथाः 'पासिणा-पसिण' शब्दे दृश्याः) तदात्मके पञ्चदशे उत्पादनादोषे च / पि० / (तद्वक्तव्यता ' जोगपिंड 'शब्दे दृश्या) श्रुतोपधाने,"जोगा य बहुविकप्पा।" योगा उपधानानि, बहुविकल्पाः गच्छभेदेन बहु-भेदाः / व्य०१ उ०1" आगाढमणागाढे, दुविधे जोगे समासतो होइ'। जोगो दुविधोआगाढो य, अणागाढो य। जम्मि जोगे जतणा सो आगाढो / यथा भगवतीत्यादि / इतरो अणागाढो, यथोत्तराध्य-यनाऽऽदि / नि० चू० 4 उ० / आगाढमुत्तराध्ययनभगवत्यादिकम् , अनागाढं दशवैकालिकाऽऽदिकमिति / जीतः / स्था० / वाक्ये, वाक्यस्यैकार्यिकानधिकृत्य-" वइजोगजोगे य।'' दश०७०।ज्योतिषोक्तेषु रविचन्द्रयोगाधीनेषु विष्कुम्भाऽऽदिषु तिथिवारनक्षत्राऽऽदीनामन्यतरान्यतमानाममृतयोगोऽर्होदययोग इत्यादिके योगविशेषे, वाच०।षाण्मासिकयोगाऽऽदौ दत्तिप्रत्याख्यानं कार्यते, तत् किं" सपाणभोअणं पंचदत्तियं आयंबिलं पचक्खाइ।" इत्याचाम्लाऽऽदिस्थाने पठ्यते ? अथवा- " सपाणभोअणं पंचदत्तिअं एगासणं पच्चक्खाइ।" इत्येकाशनकाऽऽदिस्थाने पठ्यते ? इति प्रश्ने उत्तरम्" सपाणभोयणं पंचदत्तिअं आयांबलं पञ्चक्खाइ' इत्येवंरूपं प्रत्याख्यानं गुरुपरम्परया पठ्यमानमुपलभ्यते, नत्वन्यथेति। 76 प्र० / सेन० 1 उल्ला० / योगमध्ये रात्रावनाहारग्रहणं भवति, न वा ? इति प्रश्ने, उत्तरमात्रौ योगिनां संघट्टकाभावात् किमपि ग्रहीतुं न कल्पते, संघट्टकंतु सांय मुक्तमिति प्रातः प्रवचनप्रवेदनानन्तरमेव तद्ग्रहण कल्पत इति / 103 प्र० / सेन० 2 उल्ला० / आवश्यकोत्तराध्ययनाऽऽदियोगेषु पत्तनीयमुद्गगोधूममोदकान केचन गृह्णन्ति, केचन न ? इति प्रश्ने, उत्तरम्न गृह्णन्तीति वृद्धपरम्पराऽस्तीति। 135 प्र० / सेन०२ उल्ला० / आवश्यकयोगसंबद्धदशवैकालिकयोगप्रवेशः शुद्ध्यति ? न वा? इति प्रश्ने, उत्तरम् - शुद्ध्यतीति। 23 प्र० / सेन०३ उल्ला० / येन साधुना ये योगान व्यूढाः, तेन तद्योगानां प्रवेशोत्तारणं कार्यते, न