________________ जोग 1614 - अभिधानराजेन्द्रः भाग - 4 जोग आह च स भावयोगः / तत्र शुभाशुभरूपाणां यथोक्तचिन्तादेशनाकायचे-टानां (6) योगप्ररूपणायाऽऽहप्रवर्तके द्विविधेऽपि द्रव्ययोगे व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि तिविहे जोगे पण्णत्ते / तं जहा-मणोजोगे, वयजोगे, कायशुभाशुभत्वलक्षणो मिश्रभावः, न तु मनोवाक्काययोगनिबन्धनाध्य जोगे। वसायरूपे भावकरणे भावाऽऽत्मके योगे। अयमभिप्रायः-द्रव्ययोगो "तिविहे जोगे " इत्यादि। इह च वीर्यान्तरायक्षयक्षयोपशमसव्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यते / निश्चयनयेन तु सोऽपि मुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वकमात्मनो वीर्ययोगः। शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्तादेशनाऽऽदिप्रवर्तकद्र आह च-" जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा / सत्ती व्ययोगाणामपि शुभाशुभरूपमिश्राणां तन्मेतनाभावात् / मनोवाक्काय सामत्थं ति य, जोगस्स हवंति पजाया " // 1 // इति / स च द्विधाद्रव्ययोगनिबन्धनाध्यवसायरूपे तु भावकरणे भावयोगे शुभाशुभरूपो सकरणोऽकरणश्च। तत्रालेश्यस्य केवलिनः कृत्स्नयोर्जेयदृश्ययोरर्थयोः मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवाऽऽगमेऽत्र विवक्षितत्वात्। न हि केवलज्ञानं, दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दः प्रतिघो शुभान्यशुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसाय वीर्यविशेषः सोऽकरणः / स च नेहाधिक्रियते, सकरणस्यैव स्थानरूपस्तृतीयो राशिरागमे क्वचिदपीष्यते, येनाध्यवसायरूपे त्रिस्थानकावतारित्वात् / अत स्तस्यैव व्युत्पत्तिः, तमेव चाऽऽश्रित्य भावयोगे शुभाशुभत्वं स्यादिति भावः। तस्माद्भावयोग एकस्मिन्समये सूत्रव्याख्या युज्यते। जीवः कर्मभिर्येन" कम्म जोगनिमित्तं वज्झइ" शुभोऽशुभो वा भवति, न तु मिश्रः / विशे०। प्रति०। इति वचनाद् युक्ते वा प्रयुक्ते यं पर्यायं स योगो, वीर्यान्तरायत्त(४) योगाश्व दोषाय गुणाय च भवन्ति, तदेतत्प्रतिपादयति क्षयोपशमजनितो जीवपरिणामविशेष इति। मणो य वाय काओ य, तिविहो जोगसंगहो। ते अजुत्तस्स दोसाय, जुत्तस्स य गुणावहा / / " मणसा वयसा काए-ण वा वि जुत्तस्स विरियपरिणामो। मनोयोगो, वाग्योगः, काययोगश्चेति त्रिविधो योगसंग्रहो भवति, जीवरस अप्पणिज्जो, स जोगसन्नो जिणक्खाओ॥१॥ संक्षेपतस्विधा योगो भवतीत्यर्थः / ते मनोवाकाययोगा अयुक्तस्या तेओजोगेण जहा, रत्तत्ताई घडस्स परिणामो। नुपयुक्तस्य दोषाय कर्मबन्धाय भवन्ति, युक्तस्य तु त एव गुणाऽऽवहाः जीवकरणप्पभोगे, विरियमवि अप्पपरिणामो // 2 // इति। कर्मनिर्जराकारिणः संपद्यन्ते / बृ०३ उ० / तदात्मके आश्रवद्वारभेदे, स्था० 3 ठा० 1 उ०। औदारिकाऽऽदिशरीरस्याऽऽत्मनो वीर्यस०५ सम०। योजनं योगो, जीवस्य वीर्यपरिस्पन्द इति यावत्। यदि परिणतिविशेषः काययोगः, औदारिकवै क्रियाऽऽहारकशरीरव्यावायुज्यते धावनचलनाऽऽदिक्रियासु व्यापार्यत इति योगः। कर्मणि घञ् / पाराऽऽहृतवागद्रव्यसमूहसाचिय्याजीवव्यापारो वागयोगः / नं०। पं० सं० / यद्वायुज्यते संबध्यते धावनचलनाऽऽदिक्रियासुजीवोऽनेनेति "पुनाम्नि स्था०। सूत्र० / मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य "- / / 5 / 3 / 130 / / इति करणे घप्रत्ययः। कर्म०३ कर्म०। स०। पं० यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति / स चतुर्विधःसत्यमनोयोगः, सं० / आव० / अनु० / भावतः कायाऽऽदिकरणयुक्तस्याऽऽत्मनो मृषामनोयोगः। सत्यमृषामनोयोगः, असत्यमृषामनोयोगश्चेति / मनसो वीर्यपरिणतिविशेषे, स्था० 1 ठा० / अष्ट०। वायोगः करणकारणानुमतिरूपो व्यापारो मनोयोगः। एवं धाग्योगोऽपि। (5) सच मनोवाक्कायलक्षणसहकारिकारणभेदात्रिविधः एवं काययोगोऽपि। नवरं, स सप्तविधः, औदारिकौदारिकमिश्रवैक्रिय" परिणामालवणगह-णसाहणं तेण लद्धनामतिगं // " क० प्रण वैक्रियमिश्राऽऽहारकाऽऽहारक मिश्रकार्मणकाययोगभेदादिति / अस्याक्षरगमनिका-परिणमनं परिणामः / अन्तर्भूतणिजर्थात् तत्रौदारिकाऽऽदयः शुद्धाः सुबोधाः / औदारिकमिश्रस्तु औदारिक (व्यञ्जनात्-) || 5 | 3 / 132 / / इति घञ् प्रत्ययः / परिणामा एवापरिपूर्णो मिश्र उच्यते। यथा-गुडमिश्रंदधिन गुडतया नापि दधितया ऽऽपादानमित्यर्थः / आलम्ब्यत इत्यालम्बनम् , ' अनट् / 5 / 3 / व्यपदिश्यते, तत्ताभ्यामपरिपूर्णत्वादेत् , एवमौदारिकमिश्र कार्मणेन 124 / इतिभावेऽनट्प्रत्ययः। गृहीतिग्रहणं, तेषांसाधनं, साध्यतेऽनेनेति नौदारिकतया, नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्य साधनं, योगसंज्ञिवीर्य " करणाऽऽधारे '15 / 3 / 126 / मिश्रव्यपदेशः / एवं वैक्रियाऽऽहारकमिश्रावपीति शतकटीकालेशः। इत्यनट् प्रत्ययः। तथाहि-तेन वीर्यविशेषण योगसंज्ञिते नौ प्रज्ञापनाव्याख्यानांशस्त्वेवम्-औदारिकाऽऽद्याः शुद्धास्तत्पर्याप्तकस्य, दारिकाऽऽदिशरीरप्रायोग्यान पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा च मिश्रास्त्वपर्याप्तकस्येति / तत्रोत्पत्तावौदारिककायः कार्मणेन, औप्राणाऽपानाऽऽदिरूपतया परिणमयति, परिणमय्य च तन्निसर्ग दारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले वैक्रियाऽऽहारकाभ्यां मिश्री हेतुसामर्थ्य विशेषसिद्धये तानेव पुद्गलानवलम्यते / यथा मन्दशक्तिः भवतीति, एवमौदारिकमिश्रः / तथा वैक्रियमिश्री देवाऽऽद्युत्पत्तौ कार्मणेन कश्चिन्नगरे परिभ्रमणाय यष्टिमवलम्बते, ततस्तदवष्टम्भतो जातसाम कृतवैक्रियस्य वौदारिकप्रवेशाद्धायामौदारिकेण / आहारकमिश्रस्तु य॑विशेषः सन् तान् प्राणापानाऽऽदिपुद्गलान विसृजतीति / साधिताऽऽहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति परिणामाऽऽलम्बनग्रहणसाधनं वीर्य, तेन च वीर्येण योगसंज्ञिकेन कार्मणस्तु विग्रहे केवलिसमुद्घातेनेति सर्व एवायं योगः पञ्चदशधेति। मनोवाक्कायावष्टम्भतो जायमानेन (लद्धनामतिगं ति) लब्ध नामत्रिकं सङ्ग्रहोऽस्य-" सचं मोसं मीसं, असचमोसंमणो वए चेवा काओ उराल मनोयोगः, वाग्योगः, काययोग इति। तत्र मनसा करणभूतेन योगो विक्किय, आहारग मीस कम्म जोगो त्ति "॥१स्था०३ ठा० 1 उ०। मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः। कर्म० (7) कायव्यापारविशेषावेव मनोवाग्योगाविष्येते यद्यस्मात्ततोऽय५कर्म०। ___ मदोषः, न हि कायिको योगः कस्याशिदप्यवस्थायां शरीरि