________________ जोइसियमंडल 1613 - अभिधानराजेन्द्रः भाग - 4 जोग य इत्युत्सेधपरिमाणं चतुर्विशत्येकषष्टिभागा योजनस्य। यदि वा व्यर्द्ध गव्यूतं, नव च द्वाविंशत्यधिकशतभागान् गव्यूतस्य / तथा चन्द्रस्य चन्द्रमण्डलस्य परिधेः परिमाणं द्वे योजने, त्रयः क्रोशाः, एकस्य क्रोशस्य सप्तत्रिंशदेकषष्टिभागा विशेषाधिकाः / सूर्यमण्डलस्य द्वे योजने, एकः क्रोशः, अष्टापञ्चाशश सप्तषष्टिभागाः क्रोशस्य विशेषाधिकाः / नक्षत्राऽऽदिमण्डलानां तु विष्कम्भाऽऽदिपरिमाणं संग्रहणीटीकायां तत्त्वार्थटीकायां चाभिहितमस्माभिरिति ततोऽवधार्यम्। ज्यो०७ पाहु० / (चन्द्रसूर्यनक्षत्रग्रहताराणां मुहूर्तगति-प्रमाणं' जोइसिय' शब्दे 1605 पृष्ठे गतम्) जोइसियराय-पुं०(ज्योतिष्कराज) चन्द्रे, सूर्ये च।" चंदसूरिया य एत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसति।" प्रज्ञा०२ पद०। स्था० सू० प्र०। जोइसियविमाण-न०(ज्योतिष्कविमान) चन्द्रसूर्यग्रहनक्षत्रताराणां विमाने, " एत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोइसियविमाणावाससयसहस्सा हवंति। " प्रज्ञा०२ पद / (सर्वा विमानवक्तव्यता' विमाण' शब्दे वक्ष्यते) जोइस्सर-पुं०(योगीश्वर) योगो धर्मः शुक्लध्यानलक्षणः, स येषां विद्यते इति योगिनः साधवः, तैरीश्वरः सदुपदेशेन तेषां प्रवृत्तेस्तत्संबन्धाऽऽदिति, तेषां वा ईश्वरो योगीश्वरः / प्रभुरित्यनर्थान्तरम् / योगिनां प्रभौ, आव०४ अ०। यदुक्तम्" चाण्डालः किमयं द्विजातिरथवा, शुद्रोऽथ वा तापसः, किंवा तत्त्वनिवेशपेशलमतिर्योगीश्वरः कोपि वा ? इत्यस्वल्पविकल्पजल्पमुखरैः संभाष्यमाणो जनैनों रुष्टो नहि चैव हृष्टहृदयो योगीश्वरो गच्छति॥१॥" उत्त० 3 अ० / याज्ञवल्क्यमुनौ, योगिनां श्रेष्ठ च / दुर्गायाम् स्त्री०। डीप / वाच०। *योगेश्वर-पुं०।युज्यन्त इति योगा मनोवाक्कायव्यापार-लक्षणाः, तरीश्वरः प्रधानो योगेश्वरः / योगप्रधाने, आव० 4 अ० श्रीकृष्णे, दुर्गाया, वन्ध्याकर्कोटक्या च, स्त्री० डीए। वाच०। *योगिस्मर्य-त्रि०। योगिनां चिन्तनीये, आव० 4 अ०। जोईरम्हिचारण-पुं०(ज्योतीरश्मिचारण) चारणभेदे, चन्द्रार्कग्रहनक्षत्राऽऽद्यन्यतमज्योतीरश्मिसंबन्धेन भवीब चरणचडक्रमणप्रवणा ज्योतीरश्मिचारणाः / प्रव०६७ द्वार। जोईरस-न०(ज्योतिरस) रत्नभेदे, रा०। ज्ञा० / आ० म० / स्था०। ज्योतीरस नाम रत्नम्। जी०३ प्रति०। जोईरसमय-त्रि०(ज्योतीरसमय) ज्योतीरसाऽऽख्यरत्नाऽऽत्मके,' जोईरसमया उत्तरंगा।"" जोईरसमया वेसा। "ज्योतीरस नाम रत्न तन्मया वंशाः / रा०। जोक्कारकरण-न०(जोत्कारकरण) पित्रादीनां जोत्कारकरणाऽऽ-त्मके जिनभवनस्थितानामाशातनाभेदे, ध०२ अधि०। जोग- पुं०(योग) योजनं योगः / युज-घञ् / बन्धे, योगो बन्ध इत्यन र्थान्तरमिति। पं० सू० 4 सूत्र / संबन्धे, बृ०६ उ०1 आतु०। स्था। द्वा० / प्रश्न० / विशे०। संभवे, द्वा०१० द्वा०। अप्राप्तज्ञाना-ऽऽदिप्रापणे, कल्प०१क्षण। (1)" जोगक्खेम वट्टमाणा पडिवहति / " अलब्धस्येप्सितस्य वस्तुनो लाभो योगो, लब्धत्य परिपालनं क्षेम इति / ज्ञा० 1 श्रु०५ अ० / योगो बीजाऽऽधानोझेदपोषणकरणम् , क्षेमं तत्तदुपद्रवाऽऽपादनम् / रा० / संयोगे, मेलने, वर्माऽऽदिधारणे, युक्ती, शब्दाऽऽदीनां प्रयोगे, समुदायशब्दस्यावयवार्थसंबन्धे, 'योगवलं समाख्या ' इति मीमांसकाः।" योगः कर्मसु कौशलम्" इत्युक्ते यथास्थितवस्तुनोऽन्यथारूपप्रतिपादने, वाच०। विधिकत्रनुकूलपरिवारसंपत्तौ, प्रति०। द्रव्यतो बाह्ये मनोवाक्कायव्यापारे, तं०। आ० म०। आ० चू० / नं०। अनु०। नि० चू०। पं०व०। भ० / स्था० / प्रश्न० / आव०। उत्त०। सूत्र० / विशे। योगो, व्यापारः, कर्म, क्रियेत्यनर्थान्तरमिति। विशे०। आतु० / व्य० / जीत०।" जोगा मणमाईआ।" योगा मनोव्यापाराऽऽदयः / प्रति०। आचा०। स्था०। सूत्र०।" मणवयसकाइए जोगे वट्टमाणाणं " स्था०६ ठा०। (2) स च द्विधा / द्रव्ययोगो, भावयोगश्चदव्वे मणवइकाए-जोगा दव्वा दुहा उ भावम्मि। जोगो सम्मत्ताई,पसत्थ इयरो य विवरीओ।। द्रव्य इति द्वारपरामर्शः / (मणवइकाए-जोगा दव्वा इति)मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः / इयमत्र भावनाजीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोगः / (दुहा उ भावम्मि त्ति) द्विधैव, तुशब्दस्यैवकारार्थत्वाद् द्विप्रकार एव, भावे भावविषयो योगः। तद्यथा-प्रशस्तोऽप्रशस्तश्च। तत्र प्रशस्तः सम्यक्त्वाऽऽदिः। आदिशब्दाद् ज्ञानाऽऽवरणपरिग्रहः / प्रशस्तता चास्य प्रशस्यते युज्यते अनेनाऽऽत्माऽपवर्गेणेत्यन्वर्थबलात् / इतरो मिथ्यात्वाऽऽदियोगो विपरीतोऽप्रशस्तः, युज्यतेऽनेनाऽऽत्मा अष्टविधेन कर्मणेति व्युत्पत्तिभावात्। आ०म०१ अ०२खण्ड।"दव्वजोगोतिण्हं चउण्हं वा जोगाण जोगो। अहवा-मणवइ-कायपाओगाणि दव्याणि। भावजोगो-"जोगो विरियं थामो, उच्छा-ह परक्कमो तहा चेट्टा। सत्ती सामत्थं तिय,जोगस्स हवंति पजाया" // 1 / / सो य सम्मत्तादिअणुगतो पसत्थो, मिच्छत्तअण्णाणअविरतिगओ अपसत्थो " आ० चू० 2 अ०। (3) मनोवाक्कायाऽऽत्मको योग एकस्मिन्समये शुभोऽशुभो वा भवेन्न तूभयरूप इति प्रेरकः प्राहनणु मणवइकाओगा, सुभाऽसुभा वि समयम्मि दीसंति। दव्वम्मि मीसभावो, भवेज न उ भावकरणम्मि || 1636 / / ननु मनोवाकाययोगाः शुभा अशुभाश्च, मिश्रा इत्यर्थः / एकस्मिन् समये दृश्यन्ते / तत्कथम् ? उच्यते- " सुभोऽसुभो वा स एगसमयम्मित्ति (1635 गाथा) "तथाहि-किञ्चिदविधिनादानाऽऽदिवितरणं चिन्तयतः शुभाशुभो मनोयोगः / तथा-किमप्यविधिनैव दानाऽऽदिधर्ममुपदिशतः शुभाशुभो वाग्योगः / तथा-किमप्यविधिनैव जिनपूजावन्दनाऽऽदिकायचेष्टा कुर्वतः शुभाशुभः काययोग इति। तदेतदयुक्तम्। कुत इत्याह" दव्वम्मि " इत्यादि / इदमुक्तं भवति-इह द्विविधो योगः द्रव्यतो, भावतश्वा तत्र मनोवामययोगप्रवर्तकानि द्रव्याणि, मनोवाकायपरिस्पन्दाऽऽत्मको योगश्च द्रव्ययोगः / यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः