SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1612 - अभिधानराजेन्द्रः भाग - 4 जोइसियमंडल लब्धानि नव शतानि पञ्चदशोत्तराणि 615 / " ता जुगेण" इत्यादि | जोइसियमंडल-न०(ज्योतिष्कमण्डल) चन्द्रसूर्यग्रहनक्षत्रताराणां नक्षत्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-"ता अट्टार-स" इत्यादि। मण्डले, जं०७ वक्ष० / (ज्योतिष्कमण्डलनिष्पत्तिस्वरूप ' मंडलं ' अष्टादशद्विभागमण्डलशतानि अर्द्धमण्डलशतानि पञ्चविंशानिपञ्चत्रिंश- शब्दे वक्ष्यते) (अथ सूर्यमण्डलानां मिथश्चन्द्रमण्डलानां चान्तराणि' दधिकानि चरति / तथाहि-नक्षत्रमेकेन शतसहस्रेणाष्टानवत्या च शतैः अंतर' शब्दे प्रथमभागे 66 पृष्ठे द्रष्टव्यानि) प्रविभक्तस्य मण्डलसत्कान् पञ्चत्रिंशदधिकाष्टादशशतसंख्यान् भागान् अथ कति मण्डलानि द्वीपे, कति च निषधलवणे चन्द्रसूर्यएकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसंख्यया चतुःपञ्चाशत्सहस्राणि, योर्भवन्तीतयाहनव शतानि। ततस्तैः चतुष्पञ्चाशता सहरौर्नवभिः शतैरष्टादश शतानि संततमंतरमेयं, रवीण पणसट्ठि मंडला दीवे। पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः, सप्तलक्षाः, एकचत्वा तत्थ विसट्ठि निसड्डे, तिन्नि अवाहाऐं तस्सेव // 11 // रिंशत् सहस्राणि, पञ्चशतानि 100741500 / अर्द्धमण्डलानि चेह ज्ञातुमि-ष्टानि, तत एकस्य शतसहस्रस्याष्टानवतेश्च यानि सन्तत निरन्तरम् , एतत्पूर्वोक्त सूर्याचन्द्रयोश्च मध्ये प्रविशतोर्बहिचतुःपञ्चाशत्सहस्राणि नव शतानि, तैर्भागो हियते, लब्धानि अष्टादश निर्गच्छतोश्च मण्डलानां परस्परमन्तरं ज्ञेयं, तत्र रख्योः पञ्चषष्टिमशतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानामिति / सू० प्र० 15 पाहु०। ण्डलानि द्वीपे, तत्रापि द्वाषष्टि निषधपर्वते, त्रीणि च तस्य बाहायाम्। इदं चं० प्र०। ज्यो०।द०प०1 तु श्रीमुनिचन्द्रसूरिभिरुक्तं समवायाङ्गवृत्तौ / त्रिषष्टिस्थाने जम्बूद्वीपस्य (50)" चंदेहि उ सिग्घयरा, सुरा सूरेहिँ तह गहा सिग्या। पर्यन्तिमेऽशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति / तत्र निषधपर्वत नक्खत्ता उ गहेहि य, नक्खत्तेहिं तु ताराओ।।६४ // नीलवन्तपर्वते च त्रिषष्टिः सूर्योदयाः, सूर्यमण्डलानि इत्यर्थः। तदन्येतु सव्वऽप्पगई चंदा, तारा पुण हुंति सव्वसिग्धगई। द्वेजगत्यां, शेषाणितु लवणे इत्युक्तमस्ति। संग्रहणीवृत्त्यादावपि त्रिषष्टिः एसो गईविसेसो, जोइसियाणं तु देवाणं / / 65 / / "द०प०। 2 मण्डलानि निषधनीलवतोः, द्वे द्वे हरिवर्षकोट्यादौ // 11 // (51) अथ चन्द्रसूर्यनक्षत्रताराणामल्पर्द्धिकत्वं महर्द्धिकत्वं च चंदाणं निसढे वि अ, मंडल पण गुरूवएसि दीसंति। विवक्षुराह सेसाइँ मंडलाई, दोण्ह वि जलधिस्स मज्झम्मि / / 12 / / एतेसि णं भंते ! चंदिभसूरिअगहणक्खत्ततारारूवाणं कयरे तथा चन्द्रयोर्निषधनीलवत्पर्वते एव पञ्च मण्डलानि गुरूपदेशे दृश्यन्ते। सव्वमहिड्डिआ, कयरे सव्वप्पिड्डिआ ? गोयमा ! तारारूवेहिंतो शेषाणि द्वयोरपि जलधौ खेर्दश, पञ्च शशिनश्च भवन्ति। तत्राप्ययं विशेषःणक्खत्ता महिडिआ, णक्खत्तेहिंतो गहा महिड्डिआ, गहेहिंतो 1 / 2 / 3 / 4 / 5 / 11 / 12 / 13 / 14 / 15 / एतानि चन्द्रस्य सूरिआ महिड्डिआ, सूरेहिंतो चंदा महिड्डिआ, सव्वप्पिड्डिआ सूर्यस्याऽपि साधारणानि / 6 / 7 / 8 / 6 | 10 रूपाणि पुनश्चन्द्रस्यैव तारारूवा, सव्वमहिड्डिआ चंदा। भवन्ति, न जातुचिदपि तेषु सूर्यः समायाति / चन्द्रस्य मण्डलान्तराणि "एतेसिणं " इत्यादि। एतेषां भदन्त! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां चतुर्दश सन्ति।तत्रचतुर्षु सर्वाभ्यन्तरेषु सर्वबाह्यमण्डलान्तरेषु च सूर्यस्य मध्ये कतरे सर्वमहर्द्धिकाः, कतरे च, चकारोऽत्र गम्यः। सर्वाल्पर्द्धिकाः ? प्रत्येकं द्वादश मण्डलानि स्युः, मध्यवर्तिषु षट्सु चन्द्रमण्डलान्तरेषु भगवानाह- गौतम! तारारूपेभ्यो नक्षत्राणि महर्द्धिकानि, नक्षत्रेभ्यो ग्रहा सूर्यमण्डलानि त्रयोदश भवन्ति / / 12 / / मं०। महर्द्धिकाः, ग्रहेभ्यः सूर्या महर्द्धिकाः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः। अत एव चन्द्रमण्डलाऽऽदिविष्कम्भो यथासर्वाल्पर्द्धिकास्तारारूपाः, सर्वमहर्द्धिकाश्चन्द्राः / इयमत्र भावना- एगट्ठिभागें छेत्तू-ण जोयणं तस्स होंति जे भागा। गतिविचारणायां येभ्यः शीघ्रा उक्तास्ते तेभ्य ऋद्धिविचारणायामुत्क्रमतो ते चंदा छप्पन्नं, अडयालीसं भवे सूरा॥ महर्द्धिका ज्ञेया इति / जं०७ वक्ष० / जी० / सू० प्र० / चं० प्र०। एकषष्ट्या योजनप्रमाणाङ्गुलनिष्पन्नं छित्त्वा तस्य भवन्ति ये भागा (चन्द्रसूर्ययोरुदयास्तमयने, तत्र बढ्यो विप्रतिपत्तयस्तन्निराकरणं च' एकषष्टिसंख्याः, ते च चन्द्राश्चन्द्रमण्डलानि षट्पञ्चाशद् भवन्ति / सूरमंडल' शब्दे वक्ष्यते) गणितप्रतिपादके ज्योतिःशाखे, न० / सूत्र० सूर्यमण्डलानि भवन्त्यष्टाचत्वारिंशद्भागाः / किमुक्तं भवति ?१श्रु०३अ०३उ०। योजनस्यैकषष्टिभागाः षट्पञ्चाशश्चन्द्रमण्डलस्य विष्कम्भपरिमाणं जोइसियदेवित्थी-स्त्री०(ज्योतिष्कदेवस्त्री) चन्द्राऽऽदिज्योति सूर्यमण्डलस्याष्टाचत्वारित् / एतदेव गव्यूत-परिमाणेन चिन्त्यते-तत्र ष्कदेवानामग्रमहिष्याम् , जी०। चतुर्गव्यूतं योजनमिति षट्पञ्चाशचतुर्भिर्गुण्यते, जाते द्वे शते से किं तं जोइसियदेवित्थियाओ? जोइसियदेवित्थियाओ चतुर्विशत्यधिके / 224 / तयोरेकषष्ट्या भागे हते लब्धास्त्रयः क्रोशाः, पंचविहाओ पण्णत्ताओ / तं जहा-चंदविमाणजोइसियदेवि- एकस्य च क्रोशस्य एकचत्वारिंशदेकषष्टिभागाः / विष्कम्भाड़ त्थियाओ, सूरविमाणजोइसियदेवित्थियाओ, गहविमाण- चोत्सेधं, ततोऽष्टाविंशतिरेकषष्टिभागा योजनस्योत्सेधपरिमाण जोइसियदेवित्थियाओ, णक्खत्तविमाणजोइसियदेवित्थि- चन्द्रमण्डलस्य सार्द्धगट्यूतमे क चत्वारिंशद्विसप्तत्यधिक भागा याओ,णक्खत्तविमाणजोइसियदेवित्थियाओ, ताराविमाण- गव्यूतस्य, तथा सूर्यमण्डलस्याष्टाचत्वारिंशद्दशभागा योजनस्य जोइसियदेवित्थियाओ। सेत्तं जोइसियदेवित्थियाओ। जी० चतुर्भिर्गुण्यते, जातं द्विनवत्यधिकं शतम्। 162 / तस्यैकषष्ट्या भागो 1 प्रति०। हियते, लब्धास्त्रयः क्रोशाः, क्रोशस्य च नवैकषष्टिभागा विष्कम्भार्द्धमुत्से
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy