________________ जोइसिय 1610- अभिधानराजेन्द्रः भाग - 4 जोइसिय तावानेव, तस्य षष्ट्या भागहरणं, लब्धानि चतुर्दश मण्डलानि, . एकेनाभिवर्द्धितमासेन किं लभामहे ? राशित्रयस्थापना 8628 / शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् / 44 / ततश्च्छेद्यच्छेदकराश्योश्व- १३७६०४।१।अत्रान्त्येन राशिनेकलक्षणेन मध्यराशेस्ताडना, जातः तुष्केनापवर्तना, जात उपरितनो राशिरेकादशरूपोऽधस्तनः पञ्च- सतावानेव, तस्याऽऽशेन 8628 राशि-ना भागहरणं, लब्धानि पञ्चदश दशरूपः, लब्धाः पञ्चदशमण्डलस्यैकादशभागाः / 14 / 1 / " ता मण्डलानि। 15 / शेषमुद्वरति एकोनचत्वारिंशच्छतानि चतुरशीत्यधिआइयेणं 'इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-पञ्च- कानि। 3684 / ततश्छेद्यच्छेदकराश्योरष्टाचत्वारिंशताऽपवर्त्तना, जात दशचतुर्भागाधिकानि मण्डलानि चरति / तथाहि-यदि षष्ट्या सूर्य- उपरितनो राशिस्त्र्यशीतिरधस्तनः षडशीत्यधिकं शतम्।। आगतं मासैर्नवशतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते, तत एकेन षोडशमण्डलस्य त्र्यशीतिषडशीत्यधिकशतभागाः।" ता अभिवडिमासेन किं लभामहे ? राशित्रयस्थापना-६०। 615 / 11 अत्रान्त्येन तेणं " इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-"ता सोलस राशिना एकलक्षणेन मध्यराशेर्गुणनं, जातः स तावानेव, तस्य षष्ट्या " इत्यादि / षोडश मण्डलानि त्रिभिगिन्यूनानि चरति / मण्डलं भागहरणं, लब्धानि पञ्चदश मण्डलानि, षोडशस्य चषष्टिभागविभक्तस्य द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्त्वा / तथाहि-यदि षट् पञ्चदशभागात्मकाश्चतुर्भागाः / 15 / / " ता आइयेण्णं " इत्यादि पञ्चाशदधिकशतसंख्ययुगभाविभिरष्टाविंशदधिकरभिवर्द्धितमासननक्षत्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-" ता पणरस " इत्यादि। वाशीतिशतैः सूर्यमण्डलानामेकं लक्ष, द्विचत्वारिंशत्सहस्राणि, सप्त पञ्चदश मण्डलानि चतुर्भागाधिकानिपञ्चत्रिंशतं विंशत्यधिकशतभागान शतानि चत्वारिंशदधिकानि लभ्यन्ते, तत एकेनाभिवर्द्धितमासेन किं मण्डलस्य चरति। किमुक्तं भवति ? षोडशस्य च मण्डलस्य पञ्चविंशतं लभामहे ? राशित्रयस्थापना-८१२८ / 142-740 / 1 / अत्रान्त्येन विशत्यधिकशतभागान् चरति / तथाहि-यदि विशेन, सूर्यमास- राशिनकलक्षणेन मध्यराशिगुण्यते, जातः स तावानेव, तस्याऽऽद्येन शतेनाष्टादश शतानि पश्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते. 8928 राशिना भागो ह्रियते, लब्धानि पञ्चदश मण्डलानि / 15 / तत एकेन सूर्यमासेन किं लभ्यते? राशित्रयस्थापना-१२०। 1835 / शेषमुदरन्ति अष्टाशीतिशतानि विशत्य-धिकानि / 1820 / 1 / अत्रान्त्येन राशिना मध्यराशिगुणितः, जातस्तावानेव, तस्य ततश्च्छेद्यच्छेदकराश्योः षडत्रिंशताऽपवर्तना, जात उपरितनो राशिट्टै विंशत्य-धिकेन शतेन भागहरणं, लब्धानि पञ्चदश मण्डलानि, | शते पञ्चचत्वारिंशदधिक। 245 अध-स्तनो द्विशतेऽश्चत्वारिंशदधिके पञ्चत्रिंशच विंशत्यधिकाः शतभागाः षोडशस्य। 15 / 3 / / 258 / आगतं षोडशमण्डल त्रिभिर्भागन्यूँन द्वाभ्यामष्टाचत्वारिंश(४६) अधुनाऽभिवर्द्धितमासमधिकृत्य चन्द्राऽऽदीना मण्ड- द्धिकाभ्यां शताभ्यां प्रविभक्तम्। 248 / " ता अभिवडितेणं'' इत्यादि लानि निरूपयन्नाह नक्षत्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-" ता सोलस" इत्यादि। ता अभिववितेणं मासेणं चंदे कति मंडलाइंचरति? ता पण्ण षोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुर्दशभिः शतैरष्टारस मंडलाइं चरति, तेसीति-छचुलसीतिसतभागे मंडलस्स। शीत्यधिकर्मण्डल छित्त्वा। तथाहि-यदिषट्पञ्चाशदधिकशतसंख्ययुगता अभिवड्डितेणं मासेणं सूरे कति मंडलाइं चरति? ता सोलस भाविभिरभिवर्द्धितमासनवाशीतिशतैरष्टाविंशत्यधिकै नक्षत्रमण्डमंडलाइं चरति तेहिं भागेहिं ऊणागाई,दोहिं अडयालेहिं सएहिं लानामेकलक्षं त्रिचत्वारिंशत्सहस्राणि शतमेकं त्रिंशदधिकंलभ्य-ते, तत मंडलं छित्ता। ता अभिवडितेणं मासेणं णक्खत्ते कति मंडलाई एकेनाभिवर्द्धितमासेन किं लभामहे ? राशित्रयस्थापना-८६२८ / चरति ? ता सोलस मंडलाइं चरति, सीतालीसाएहिं भागेहिं १४३१३०।१।अत्रान्त्येन राशिना एकलक्षणेन मध्य-राशेर्गुणनं, जातः अहियाहिं चोद्दसहिं अट्ठासीएहिं सएहिं मंडलं छेत्ता।। स तावानेव, तस्याऽऽद्येन 8628 राशिना भागो ह्रियते, लब्धानि षोडश मण्डलानि, शेषमुद्रति द्वे शते द्व्यशीत्यधिके / 202 / ततश्च्छेद्य"ता अभिवड्डितेणं " इत्यादि। 'ता' इति पूर्ववत् / अभिवर्द्धितेन च्छेदकराश्योः षट्केनापवर्तना, जाता उपरि सप्तचत्वारिंशत् , अधस्तु मासेन चन्द्रः कति मण्डलानि चरति? भगवानाह-" ता षण्णरस" चतुर्दश शतान्यष्टाशीत्यधिकानि आगताः सप्तचत्वारिंशद् इत्यादि। पञ्चदश मण्डलानि चरति, षोडशस्य च मण्डलस्य त्र्यशीति अष्टाशीत्य-धिकचतुर्दशशतभागाः। षड़शीत्यधिकशतभागान् / तथाहि-अत्रैवं त्रैराशिकम्-इह युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत् , सप्तचाहोरात्राः, एकादश (47) संप्रत्येकैकेनाहोरात्रेण चन्द्राऽऽदयः प्रत्येकं कति मण्डमुहूर्तास्त्रयोविंशतिश्च द्वाषष्टिभागा मुहूर्तस्य / एषां च राशिः सांऽश इति लानि चरन्तीत्येतन्निरूपणार्थमाहतत्त्रैराशिककर्मविषयः / ततः परिपूर्णमासप्रतिपत्त्यर्थमय राशिः ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति ? ता एगं षट्पञ्चाशदधिकेन शतेन गुण्यते, जातानि परिपूर्णानि नवाशीतिश- अद्धमंडलं चरति, एकतीसाए भागेहिं ऊणं णवहिं पण्णरसे हिं तान्यष्टाविंशत्यधिकान्यभिवर्द्धितमासानाम् / किमुक्तं भवति ? सतेहिं अद्धमंडलं छेता / ता एगमेगेणं अहोरत्तेणं सूरिए कति षट्पञ्चाशदधिकशतसंख्येषु युगेष्वेतावन्तः परिपूर्णाः अभिवर्द्धितमासा मंडलाइं चरति? ता एग अद्धमंडलं चरति। ता एगमेगेणं अहोलभ्यन्ते / एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितम् / रत्तेणं णक्खत्ते कति मंडलाइंचरति? ता एगं अद्धमंडलं चरति, ततस्वैराशिककर्मावतारः / यद्यष्टाविंशत्यधिकैरभिवर्द्धितमासैनवा- दोहिं भागेहिं अधियं सत्तहिं दुतीसेहिं सएहिं अद्धमंडलं छेत्ता। शीतिशतैः षट्पञ्चाशदधिकशतसंख्यया युगभाविभिश्वान्द्रमण्डला- " ता एगमेगेणं " इत्यादि।'ता' इति पूर्ववत् / एकैके नाहोरानामेकलक्षं सप्तत्रिंशत्सहस्राणि नवशतानि चतुरूत्तराणि लभ्यन्ते, तत | त्रेण चन्द्रः कति मण्डलानि चरति ? भगवानाह- " ता एगं"