________________ जोइसिय 1603 - अभिधानराजेन्द्रः भाग - 4 जोइसिय (31) देवसामर्थ्य प्रत्यासत्त्यैव ज्योतिष्कानधिकृत्याऽऽह - ता अत्थि णं चंदिमसूरियाणं देवाणं हिटुं पितारारूवा अणुं पि तुल्ला वि, समं पि तारारूवा अणुं पि तुल्ला वि, उप्पिं पि / तारारूवा अणुं पितुल्ला वि? ता अस्थि / ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठ पि तारारूवा अणुं पि तुल्ला वि, समं पि तारारूवा अणुं पितुल्ला वि, उप्पिं पितारारूवा अणुं पितुल्ला वि? ता जहा जहा णं तेसि णं देवाणं तवणियबंभचेराई उस्सिताई भवंति, तहा तहा णं तेसिं देवाणं एवं भवति, तं अणुते वा तुल्लते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिटुं पि तारारूवा अणुं पितुल्ला वि।। " ता अत्थिणं'' इत्यादि।' ता ' इति पूर्ववत्। अस्त्येतद् भगवन् ! यदुत चन्द्रसूर्याणां देवानां (हिट्ठ पित्ति) क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्याऽऽदिकमपेक्ष्य केचिदणवोऽपि लघवोऽपि, भवन्तीत्यर्थः / केचित्तुल्या अपि भवन्ति। तथा सममपि चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्याऽपि ये व्यवस्थितास्तारारूपास्ताराविनानाधिष्ठातारो देवाः, तेऽपि चन्द्रसूर्याणा देवानां द्युतिविभवाऽऽदिकमपेक्ष्य केचिदणवोऽपि भवन्ति, केचित्तुल्या अपि, इति गौतमेन प्रश्ने कृते भगवानाह-(ता अस्थि त्ति) यदेतत् त्वया पृष्टं तत्सर्वं तथैवास्ति। एवमुक्ते पुनः प्रश्नयति- " ता कहं ते " इत्यादि सुगमम् / भगवानाह- "ता जह जहा " इत्यादि।' ता ' इति पूर्ववत् / यथा यथा / णमिति वाक्यालङ्कारे / तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि उच्छ्रितानि उत्कटानि भवन्ति, तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्टातृभावे एवं भवति, यथा-अणुत्वं वा, तुल्यत्वं वा ? किमुक्तं भवति?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवाऽऽदिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवत्वमनुप्राप्ता द्युतिविभवाऽऽदिकम - पेक्ष्य चन्द्रसूर्यदेवैः सह समाना भवन्ति / न चैतदनुपपन्नम् / दृश्यन्ते हि मनुष्यलो के ऽपि के चिजन्मान्तरोपचिततथाविधपुण्यप्रारभारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यातिविभवा इति। " ता एवं खलु" इत्यादि निगमनवाक्यं सुगमम् / सू० प्र०१८ पाहु० / चं० प्र० / जी०। ज०। (मन्दराद्यपेक्षया ज्योतिष्काणां चारः 'अबा हा' शब्दे प्रथमभागे 682 पृष्ठे प्ररूपितः) (32) ता जंबुद्दीवे णं दीवे कतरे णक्खत्ते सव्वभंतरिल्लं चारं चरति, कतरे णक्खत्ते सव्वबाहिरिल्लं चारं चरति, कयरे णक्खत्ते सव्वुवरिल्लं चारं चरति, कयरे णक्खत्ते सव्वहेविल्लं चारं चरति? अभिई णक्खत्ते सव्वभंतरिल्लं चारं चरति, मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरति, सातीणक्खत्ते सव्वुवरिल्लं चारं चरति, भरणीणक्खत्ते सव्वहेट्ठिल्लं चारं चरति। " ता जंबुद्दीवे णं दीवे कयरे नक्खत्ते " इत्यादि सुगमम् / नवर-म् , अभिजिन्नक्षत्रं सर्वाभ्यन्तरं नक्षत्रमण्डलिकामपेक्ष्य, एवं मूला-ऽऽदीनि सर्वबाह्याऽऽदीनि वेदितव्यानि / सू० प्र० 18 पाहु० / उक्तं च-" सव्वभंतरभिइई, मूलो पुण सव्वबाहिरो भमइ। सव्वोवरिं च साई, भरणी पुण सव्वहिट्टिमया "|| 6E || द०प०। चं० प्र०। जी०। (33) चन्द्रः सूर्यो वा कियत्क्षेत्रं प्रकाशयतीति ततस्तद्विषय प्रश्नसूत्रमाहता केवतियं खेत्तं चंदिमसूरिया ओभासंति, उज्जोति, तवेंति, पगासेंति, आहिता ति वदेज्जा? तत्थ खलु इमाओ वारस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु-ता एगं दीवं एगं समुई चंदिमसूरिया ओभासंति, उज्जोर्वेति, तवेंति, पगासेंति, एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता तिण्णि दीवे तिण्णि समुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तवेंति, पगासेंति, एगे एवमाहंसु 2 / एगे पुण एवमाहंसु-ता अद्धटे दीवे अद्भुढे संमुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तति, पगासेंति, एगे एवमाहंसु 3 / एगे पुण एवमाहंसु-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तवेंति, पगासेंति एके, एगे एवमाहंसु 4 / एगे पुण एवमाहंसु-दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तति, पगासेंति एके, एगे एवमाहंसु 5 / एगे पुण एवमाहंसु-ता वारस दीवे वारस समुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तवेंति, पगार्सेति एके, एगे एवमाहंसु 6 / एगे पुण एवमाहंसु-ता वायालीसं दीवे वायालीसं समुद्दे चंदिमसूरिया ओभासंति, उज्जोर्वेति, तवेंति, पगासेंति एके, एगे एवमाहंसु 7 / एगे पुण एवमाहंसु-वावत्तरिं दीवे वावत्तरिं समुद्दे चंदिमसूरिया ओभासंति, उज्जोवेंति, तवेंति, पगासेंति एके, एगे एवमाहंसु / एगे पुण एवमाहंसु-ता वातालीसं दीवसतं वातालीसं समुद्दसतं चंदिमसूरिया ओभासंति, उज्जोति, तति, पगासेंति एके, एगे एवमाहंसु / एगे पुण एवमाहंसु-ता वावत्तरं दीवसतं वायत्तरिं चंदिमसूरिया ओभासंति, उज्जोवेंति, तवेंति, पगासेंति एके, एगे एवमाहंसु 10 / एगे पुण एवमाहंसु-ता वायालीसं दीवसहस्सं वायालीसं समुदसहस्सं चंदिमसूरिया ओभासंति, उज्जोर्वेति, तति, पगासेंति एके , एगे एवमाहंसु 11 / एगे पुण एवमाहंसु-ता वावत्तरि दीवसहस्सं वावत्तरि समुद्दसहस्सं चंदिमसूरिया ओभासंति, उनोवेंति, तवेंति, पगासेंति एके, एगे एवमाहंसु 12 / " ता के वइयं " इत्यादि / ' ता ' इति पूर्ववत् / कियत्क्षेत्रं, चन्द्रसूर्यबहुवचनं जम्बूद्वीपे चन्द्रद्वयस्य सूर्यद्वयस्य च भावात् / अवभासयन्ति, तत्रावभासो ज्ञानस्यापि प्रतिभासो व्यवह्रियते, अतस्तव्यवच्छेदार्थमाह-उद्द्योतयन्ति, स चोदद्योतो यद्यपि लो