SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1602 - अभिधानराजेन्द्रः भाग-४ जोइसिय पूर्ववत् / द्वे योजनसहरो भूमेरू व सूर्यो व्यवस्थितः, अतृतीयानि योजनसहस्राणि चन्द्रः / अत्रोपसंहार- " एगे एवमाहंसु 2" / एवं शेषाण्यपि सूत्राणि भावनीयानि / " एएणं " इत्यादि / एतेनानन्तरोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतव्यम् / तच्चै-वम"तिण्णि'' इत्यादि।" एगे पुण एवमाहंसुतिणि जोअणसहस्साइंसूरे उड़े उच्चत्तेणं अछुट्टाइं चंदे, एगे एवमहसु 3"!" ता चत्तारि " इत्यादि / " एगे पुण एवमाहसु-ता चत्तारि जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धपंचमाइं चंदे, एगे एवभाहंसु 4" / " ता पंच'' इत्यादि।" एगे पुण एवमाहंसु-तापंच जोयणसहस्साई सूरे उ«उचत्तेणं अद्धछट्ठाईचंदे, एगे एवमाहंसु 5 / एवं छ सूरे अद्धसत्तमाई चंदे। एगे पुण एवमाहंसु-ता छजोयणसहस्साइंसूरे उड्डे उच्चत्तेणं अद्धसत्तमाईचंदे, एगे एवमाहंसु 6 / सत्त सूरे अट्ठमाई चंदे इति। एगे पुण एवमाहंसु-तासत्तजोयणसहस्साई सूरे उड़े उच्चत्तेणं अट्ठमाइ चंदे, एगे एवमाहंसु७। अट्टसूरे अद्धनवमाई चंदे इति / एगे पुण एवमाहंसुता अट्ठजोयणसहस्साइं सूरे उड्ढे उच्चत्तेण अद्धनवमाइं चंदे, एगे एवमाहंसु / नव सूरे अद्धदसमाई चंदे इति। एगे पुण एवमाहंसु-ता नवजोयणसहस्साई सूरे उड्ढे, उचत्तेणं अद्धदसमाई चंदे, एगेएवमाहंसुहादससूरे अद्धएकारसाइचंदेइति। एगे पुण एवमाहंसुता दसजोयणसहस्साई सूरे उठेंउचत्तेणं अद्धएकारसाई चंदे, एगे एवमाहंसु 10 / एकारस सूरे अद्धवारसचंदे इति / एगे पुण एवमाहंसु-ता इक्कारसजोयणसहस्साई सूरे उद्धं उच्चत्तेणं अद्धवारस चंदे, एगे एवमाहंसु 11 / वारस सूरे अद्धतेरसमाइं चंदे इति, एगे पुण एवमासु-ता वारसजोयणसहस्साइं सूरे उडू उच्चत्तेणं अद्धतेरसमाई चंदे, एणे एवमाहंसु 12 / तेरस सूरे अद्धचउ-दसमाई चंदे इति / एगे पुण एवमाहंसु-ता तेरेसजोयणसहस्साई सूरे उड्ढउच्चत्तेणं अद्धचोइसमाई चंदे, एगे एवमाहंसु 13 / चोइस सूरे अद्धपंचदसमाइं चंदे इति। एगे पुणएवमाहंसु-ता चोद्दसजोयणसहस्साई सूरे उड्ड उचत्तेणं अद्धपंचदसमाइं चंदे, एगे एवमा-हंसु 14 / पन्नरस सूरे अद्धसोलसमाई चंदे इति / एगे पुण एवमाहंसु-ता पण्णरसजोयणसहस्साइं सूरे उड्ड उच्चत्तेणं अद्धसोलसमाई चंदे, एगे एवमाहंसु 15 / सोलस सूरे अद्धसत्तरसमाईचंदे इति। एगे पुण एवमाहंसुता सोलसजोयणसहस्साई सूरे उड्ड उच्चत्तेणं अद्ध-सत्तरसमाई चंदे, एगे एवमाहंसु 16 / सत्तरसमाइं सूरे अट्ठारसमाई चंदे इति / एगे पुण एवमाहंसु-ता सत्तरसजोयणसहरसाइंसूरे उड्डे उच्चत्तेणं अट्ठारसमाई चंदे, एगे एवमाहंसु 17 / अट्ठारस सूरे अद्ध-एगुणवीसमाइं चंदे इति। एगे पुण एवमाहंसु-ता अट्ठारसजोयण-सहस्साइं सूरे उड्डे उच्चत्तेणं अद्धएगुणवीसमाइं चंदे, एगे एवमाहंसु 18 / एगुणवीसं सूरे अद्धवीसमाई चंदे इति / एगे पुण एवमाहंसु-ता एगुणवीसं जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धवीसमाइं चंद, एगे एवमाहंसु 16 / वीसं सूरे अद्धएगवीसमाई चंदे इति। एगे पुण एवमाहंसु-ता वीसंजोयणसहस्साई सूरे उड्डूंउच्चत्तेणं अद्धएग-वीसमाई चंदे, एगे एवमाहंसु 20 / एगवीसं सूरे अद्धवावीसाई चंदे इति / एगे पुण एवमाहंसु-ता इकवीस जोयणसहस्साई सूरे उड़े अद्धवावीसमाइं चंदे, एगे एवमाहंसु 21 / वावीस सूरे अद्धतेवीसमाई चंदे इति। एगे पुण एवमाहसु-ता वावीसं जोयणसहस्साइं सूरे उड्डु उन्मत्तेणं अद्धतेवीसमाई चंदे, एगे एवमाहंसु 22 / तेवीसं सूरे अद्ध-घउवीसमाई चंदे इति। एगे पुण एवमाहसु-ता तेवीसंजोयणसह-स्साई सूरे उड्ढउच्चत्तेणं अद्धचउवीसमाइं चंदे, एगे एवमाहंसु 23 1 चउवीसं सूरे अद्धपंचवीसमाई चंदे इति। एगे पुण एवमाहंसु-ता चउवीसंजोयणसहस्साईसूरे उर्द्धउच्चत्तेणं अद्धपंचवीसमाइं चंदे, एगे एवमाहंसु 24 / पंचविंशतितमप्रतिपत्तिसूत्रंतु साक्षाद्दर्शयति-" एगे पुण एवमाहंसु-ता पणवीसं" इत्यादि। एतानि च सूत्राणि सुगमत्वात्स्वयं भावनीयानि। तदेवमुक्ताः परप्रतिपत्तयः / संप्रति स्वमतं भगवानुपदर्शयतिवयं पुनरुत्पन्नकेवलविदस्तु एवं वक्ष्यमाणेन प्रकारेण वदामः। तमेव प्रकारमाह-" ता इभीसे " इत्यादि।' ता 'इति पूर्ववत् / अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीया भूमिभागादूर्द्धव सप्तयोजनशतानि नवत्यधिकानि उत्प्लुत्य गत्वा, अत्रान्तरेऽधस्तनं ताराविमान चारं चरतिमण्डलगत्या परिभ्रमण प्रतिपद्यते, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादूर्द्धवमष्टौ योजनशतान्युत्प्लुत्यात्रान्तरे सूर्यविमानं चारं चरति। तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादू मष्टौ योजनशतान्यशीत्यधिकानि उत्प्लुत्यात्रान्तरे चन्द्रविमानं चार चरति, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादूर्द्ध परिपूर्णानि नवयोजनशतान्युत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति, अधस्तनात्ताराविमानादू दशयोजनान्युत्प्लुत्यात्रान्तरं सूर्यविमान चारं चरति / तत एवाधस्तनात् ताराविमानान्नवतियोजनान्यूर्द्धवमुत्प्लुत्यात्रान्तरे चन्द्रविमानं चारं चरति / तत एव सर्वाधस्तनाताराविमानाद्दशोत्तरं योजनशतमूवमुत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चार चरति।" ता सूरविमाणाओ " इत्यादि। 'ता' इति पूर्ववत्। सूर्यविमा दूर्द्धमशीतियोजनशता-न्युत्प्लुत्यात्रान्तरे चन्द्रविमानं चार चरति, तस्मादेव सूर्यविमाना-दूर्ध्व योजनशतमुत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति।" ता चंदविमाणाओ" इत्यादि। 'ता' इति पूर्ववत्। चन्द्रविमानादूर्ध्व विंशतियोजनशतानि उत्प्लुत्यात्रान्तरे सर्वो-परितनं ताराविमानं ज्योतिश्चक्रं चार चरति (एवामेवेत्यादि) एव-मेव उक्तेनैव प्रकारेण (सपुत्वावरेणं ति) सह पूर्वापरेण वर्त्तत इति सपूर्व, सपूर्व च तत् अपरं च सपूर्वापर, तेन पूर्वापरमीलनेनेत्यर्थः / दशोत्तरयोजनशतबाहल्येन / तथाहिसर्वाधस्तनात्तारारूपाद् ज्योतिश्चक्रादूर्द्ध दशभियोजनैः सूर्यविमानं, ततोऽप्यशीत्या योजनैश्चन्द्रविमानं, ततो विंशत्या सर्वोपरितनं तारारूप ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्य, तस्मिन् दशोत्तरे योजनशतबाहल्ये / पुनः कथंभूते ? इत्याह-तिर्यगसंख्येये योजनकोटाकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं चार चरति, चारं चरन्मनुष्यक्षेत्राद् बहिः पुनरवस्थितमाख्यात इति वदेत्। सू० प्र० 18 पाहु० / चं० प्र०। जं०। जी०। धरणियलाउ समाओ, सत्त उनउएहिँजोयणसएहिं। हिट्ठिल्लो होइ तलो, सूरो पुण अट्ठहिँसएहिं / / 54 // अट्ठसए आसीए, चंदो तह चेव होइ उवरितले। एग दसुत्तरसयं, बाहल्लं जोइसस्स भवे / / 15 / / द०प०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy