SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1601 - अभिधानराजेन्द्रः भाग - 4 जोइसिय mom-mm यिष्यते। ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य दसजो-यणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धएकारस चंदे, एगे योगसंभवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये एवमाहंसु 10 / एगे पुण एवमाहंसु-एकारसजोयणसहस्साई सूरे सप्तषष्टिसंख्यान् चारान चरतीति। एवं प्रतिनक्षत्रं भाव-नीयम्। उड्ढे उच्चत्तेणं अद्धवारस चंदे, एगे एवमाहंसु 11 / एतेणं संप्रत्यादित्यचारविषयं प्रश्नसूत्रमाह - अभिलावेणं णेतव्वं वारस सूरे अद्धतेरस चंदे 12 / तेरस सूरे अद्धचोद्दस चंदे 13 / चोद्दस सूरे अद्धपण्णरस चंदे 14 / पण्णरस ता कहं ते आइचचारा आहिते ति वदेजा? तापंचसंवच्छरिए सूरे अद्धसोलस चंदे 15 / सोलस सूरे अद्धसत्तरस चंदे 16 / णं जुगे अभिईणक्खत्ते पंच चारे सूरेण सद्धिं नोयं जोएति, एवं० सत्त-रस सूरे अद्धअट्ठारस चंदे 17 / अट्ठारस सूरे अद्धएगुणवीसं जाव उत्तरासाढाणक्खत्ते पंच चारे सूरेण जोयं जोएति।। चंदे 18 / एगुणवीसं सूरे अद्धवीसं चंदे 16 / वीसं सूरे " ता कहं ते " इत्यादि।' ता ' इति प्राग्वत् / कथं किंप्रमाणया अद्धएगवीसं चंदे 20 / एगवीसं सूरे अद्धवावीसं चंदे 21 / वावीसं संख्यया भगवन् ! त्वया आदित्यचारा आख्याता इति वदेत् ? भ- सूरे अद्ध-तेवीसं चंदे 22 / तेवीसं सूरे अद्धचउवीसं चंदे 23 / गवानाह- " त्ता पंचसंवच्छरिए णं " इत्यादि।' ता ' इति पूर्ववत्। चउवीसं सूरे अद्धपणवीसं चंदे, एगे एवमाहंसु 24 / एगे पुण पक्षसांवत्सरिके चन्द्राऽऽदिपञ्चसंवत्सरप्रमाणे, युगे युगमध्ये, एवमाहंसु-पणवीसं जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अभिजिन्नक्षत्र पञ्च चारान् यावत् सूर्वेण सह योग युनक्ति / अत्राप्ययं अद्धछव्वीसं चंदे, एगे एवमाहंसु 25 / वयं पुण एवं वदामो-ता भावार्थ:-अभिजिता नक्षत्रेण सह संयुक्तः सूर्यो युगमध्ये पञ्चसंख्यान् इमीसे रयणप्प-भाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ चारान् चरति। कथमेतदवगम्यते इति चेत् ? उच्यते-इह योगमधिकृत्य सत्तणउए जोय-णसए उड्डे उप्पतित्ता हेडिल्ले तारविमाणे चार सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण। सूर्यसंव- चरति, अट्ठजो-यणसए उड्ड उप्पतित्ता सूरविमाणे चारं चरति, त्सराश्च युगे भवन्ति पञ्च / ततः प्रतिनक्षत्रपर्यायमेकैकचारमभिजिता अट्ठअसीईए जोयणसए उर्दु उप्पतित्ता चंदविमाणे चारं चरति, नक्षत्रेण सह योगस्य संभवाघटते अभिजिता नक्षत्रेण सह संयुक्तः सूर्यो णवजोय-णसताई उद्धं उप्पतित्ता उवरि तारविमाणे चारं चरति, युगे पञ्च चारान् चरतीति। एवं शेषनक्षत्रेष्वपि भावना भावनीया। सू० प्र० / हेट्ठि-ल्लाओ तारविमाणाओ दस जोयणाई उद्धं उप्पतित्ता सूर१८ पाहु०। विमाणे चारं चरति, नवउत्तिजोयणाई उड्ढे उप्पतित्ता चंद(३०) संप्रति चन्द्रसूर्याऽऽदीनां भूमेरुद्धमुचत्वप्रमाण विमाणे चारं चरति, दसुत्तरं जोयणसतं उद्धं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता सुरविमाणातो असीतिजोयणाई उड्ढे वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाह उप्पतित्ता चंदविमाणे चारं चरति, जोयणसतं उद्धं उप्पतित्ता ता कहं ते उच्चत्ते आहिते ति वदेजा ? तत्थ खलु इमाओ उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणाओ णं वीसं पणवीसं पडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसु-ता एगं जोयणाई उड्डे उप्पतित्ता उवरिल्ले तारारूवे चारं चरति। एवाजोयणसहस्सं सूरे उड्ढ उच्चत्तेणं दिवढं चंदे, एगे एवमाहंसु 1 / मेव सपुव्यावरेणं दसुत्तरजोयणसतं वाहल्ले तिरियमसंखेजे एगे पुण एवमाहंसु-ता दो जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं जोतिसविसए जोतिसं चारं चरति आहिते ति वदेजा। अड्डाइजाई चंदे, एगे एवमाहंसु 21 एगे पूण एवमाहंसु-ता तिन्नि " ता कहं ते " इत्यादि।" ता " इति पूर्ववत् / कथं केन प्रका-रेण जोयणसहस्साई सरे उ8 उच्चत्तेणं अद्भुट्ठाईचंदे, एगे एवमाहंसु भगवन् ! त्वया भूमेरुर्ध्वं चन्द्राऽऽदीनामुच्चत्वमाख्यातमिति वदेत् ? एवं 3. एगे पुण एवमाहंसु-ता चत्तारि जोयणसहस्साइं सूरे उठें प्रश्ने कृते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरुपदर्शयति-" उग्रत्तेणं अद्धपंचमाइं चंदे, एगे एवमाहंसु 4 / एगे पुण एवमाहंसु ता तत्थ " इत्यादि / तत्र उच्चत्वविषये खल्विमा वक्ष्यमाणस्वरूपाः ता पंचजोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धछट्ठाई चंदे, एगे पञ्चविंशतिप्रतिपत्तयः परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः।ताएव" तत्थेगे एवमाहंसु 5 / एगे पुण एवमाहंसु-ता छजोयणसहस्साई सूरे | " इत्यादिना दर्शयति / तत्रैतेषां पञ्चविंशतिपरतीथिकानां मध्ये एके उद्धं उच्चत्तेणं अद्धसत्तमाए चंदे, एगे एवमाहंसु 6 / एगे पुण एवं परतीर्थिका एवमाहुः-'ता' इति पूर्ववत्। एकयोजनसहसं भूमेरूद्ध माहंसु-ता सत्तजोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अट्ठमाई / चन्द्रः / किमुक्तं भवति ? भूमेरूर्द्ध योजनसहने गतेऽत्रान्तरे सूर्यो चंदे, एगे एवमाहंसु 7 / एगे पुण एवमाहंसु-ता अट्ठजोयणसह- व्यवस्थितः, सार्द्ध च योजनसहरगते चन्द्रः। सूत्रे च योजनसंख्यापदस्य स्साई सूरे उड्ढे उच्चत्तेणं अद्धनवमाइं चंदे, एगे एवमाहंसु / / सूर्याऽऽदिपदस्य च तुल्याधिकरणत्वनिर्देशोऽभेदोपचारात् / यथा एगे पुण एवमाहंसु-ता नवजोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं पाटलिपुत्रादाजगृहं नवयोजनानीत्यादौ। एवमुत्तरेष्वपि सूत्रेषुभावनीयम्। अट्ठ-दसमाई चंदे, एगे एवमाहंसु / एगे पुण एवमाहंसु-ता अत्रोप-सहारमाह-"एगे एवमाहंसु १"।एके पुनरेवमाहः- 'ता' इति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy