________________ घण्टापथः। (20) दश प्रतिपत्तीः परिभाव्य भगवत्सिद्धान्तनिरूपणम् / जम्बूद्वीपगत- नारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते / / 1 / / '' मनुष्यक्षेत्रस्य चन्द्रसूर्याऽऽदीनां संख्यानिर्देशः, चन्द्राऽऽदयो यत्र यथा यतोऽर्हद्वचनमेवास्माकं जीवातुभूतं ततस्तदनुज्ञातं नवकार' भ्रमन्ति तन्निरूपणमित्यादि एकपञ्चाशद्विषयप्ररूपणप्रस्तावे मनुष्य चिन्तनं विधेयम्क्षेत्रप्ररूपणमित्थम्-'जंबूदीवो लवणो-दही च दीवो य धायईरांडे / "सत्त पण सत्त सत्त य, नवऽक्खरपमाणपयडपंचपयं। कालोदहिपुक्खरवर-दीवड्ढो माणुसं खेत्तं / / 1 / / एतं माणुसखेत्तं, एत्थ तित्तीसक्खरचूलं, सुमिरह नवकारवरमंतं / / 1 / / विचारीणि जोइसगणाणि। परतो दीवसमुद्दे, अवडियं जोइस जाण / / 2 / / '' एसो पचनमुक्कारो, सव्वपावप्पणासणो। तत्र च- "चंदा सूरा य गहा, नक्खत्ता तारया य पंच इमे / एगे मंगलाणं च सव्वेसिं, पढम हवइ मंगलं / / 2 / / चलजोइसिया, घंटायारा थिरा अवरे।।१४७॥" तथा च- "दो चंदा दो अरिहंतनमुक्कारो, जीवं मोएइ भवसमुद्दाओ। सूरा, णक्खत्ता खलु हतिछप्पण्णा। वावत्तर गहसतं, जंबुद्दीवे वियारीणं भावेण कीरमाणो, होइ पुणो बोहिलाभाए॥३॥" / / 1 / / एमं च सयसहस्सं, तित्तीसं खलु भवे सहस्साई / णव य सता पण्णासा, तारागणकोडिकोडीणं / / 2 / / " सर्वं चैतत् 'जोइसिय' शब्दे ननु सूत्र संक्षेपविस्तरावतिक्रम्य न वर्तते, तत्र संक्षेपवयथा सामायिक सूत्रम्, विस्तरवद् यथा चतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयाविद्वद्भिर्विलोकनीयम् / जिनवचनमेतत् जिनाऽऽगमेयोगादेव कर्मक्षयो तीतं, यतोऽत्र न संक्षेपो, नापि विस्तरः। यद्ययं संक्षेपः स्यात् ततस्तस्मिन् भवतीति तस्य योगस्य माहात्म्यम्, तथा च योगमार्गाधिकारिणः, सति द्विविध एव नमस्कारो भवेत् सिद्धसाधुभ्यामिति, परिनिर्वृतार्हदायोगनिष्पन्नस्य चिहानि। तथाहि-'अलौल्यमारोग यमनिष्ठुरत्वं, गन्धः दीनां सिद्धशब्देन ग्रहणात्, संसारिणां तु साधुशब्देनेति। संसारिणो हि शुभो मूत्रपुरीषमल्पम्। कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथम अहंदाचार्याऽऽदयो न साधुत्वमतिवर्तन्ते।। यद्ययं विस्तरः। तदप्ययुक्तम् / हि लिङ्गम् // 1 / / '' इत्यादि त्रिंशद् विषयाः "जोग" शब्दे सम्यक यतो विस्तरतोऽनेकविधो नमस्कारः प्राप्नोति। तथाहि-ऋषभाजितप्रतिपादिताः। तथा-'गुरुभत्तो अपमत्तो, खंतो दंतो य निरायगत्तोय। संभवा-ऽऽदिभ्यो नामग्राहं सर्वतीर्थकरेभ्यः। तथा सिद्धेभ्योऽप्येकद्वित्रिथीरचित्तो दढसत्तो, विणयजुतो भवविरत्तोय।।१।। जियलोहो जियनिहो, चतुष्पशाऽऽदिसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः / तथाहियपियमियजंपिरो मिउ-असत्थो / अप्पाहारो अप्पो-वही य दक्खो तीर्थलिङ्ग प्रत्येकबुद्धाऽऽदिविशेषणविशिष्टेभ्य इत्यादिभिर्भेदैर्विसुदक्खिन्नो / / 2 / / पंच-समिओ तिगुत्तो, उज्जुत्तो संजमे तवे चरणे / स्तरतोऽनन्तभेदो नमस्कारः प्राप्नोति / यतश्चैवं तस्मादमुं पक्षद्वपरिसहराहुहोइ मुणी, विसेसओ जोगवाहि त्ति // 3 // कयसोहिलोयकम्मे, यमगीकृत्य पश्चविधोऽयं नमस्कारो न युज्यत इति / इह चेदं प्रतितिवासपरिया-इएण कालेणं / आयारपकप्पाई, उदिसिउं कप्पई जुग्गो विधानम्-न संक्षेपो नापि विस्तर इत्येतदसिद्धम्, संक्षेपत्वा-दस्य / / / 4 / / '' इत्यादि तु 'इत्यादि तु जोगविहि' शब्दे द्रष्टव्यम्। तथा जिनोक्तं किञ्च-इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् / ध्यानस्वरूपं, ध्यानाध्यानयोर्विवेचनं, ध्यानस्यैव भेदाः, प्रशस्ता साधवस्तु तेष्वर्हदादिषु विकल्पनीयाः, यतस्तेन सर्वेऽप्यर्हदादयः कि प्रशस्तानिध्यानानि, ध्यातव्यभेदाः,ध्यातुः स्वरूपं, संसारप्रतिपक्षतया तर्हि, केचिदर्हन्तः, येषां तीर्थकरनामकर्मोदयोऽस्ति, केचित्तु सामान्यमोक्षहेतुान, ध्यानस्य फलानि चेत्यादि 'झाण' शब्दे 1661 पृष्ठत केवलिनः, अन्ये त्वाचार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः आरभ्य 1673 पृष्ठपर्यन्तं द्रष्टव्यम्। सूत्रपाठकाः, अन्ये त्वेतदविशिष्टाः सामान्यसाधव एव शिक्षकाऽऽदयो, तथा च-- नपुनरर्हदादयः / तदेवं साधूनामर्हदादिषु व्यभिचाराद्यन्नमस्करणेऽपि "ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम्। नार्हदादिनमस्कारसाध्यस्य विशिष्टस्य फलसिद्धिः। ततश्च संक्षेपेण मुनेरनन्यचित्तस्य, तस्य दुःख न विद्यते॥१॥ द्विविधनमस्करणमयुक्तमेव, अव्यापकत्वादिति / तस्मात् संक्षेपतोऽपि ध्याताऽन्तराऽऽत्मा ध्येयस्तु, परमाऽऽत्मा प्रकीर्तितः। पञ्चविध एव नमस्कारो, न तु द्विविधः, अव्यापकत्वात् / विस्तरतस्तु ध्यानं चैकाग्रसंवित्तिः, समापत्तिस्तदेकता / / 2 / / नमस्का-रोन विधीयते, अशक्यत्वात्। ननु जिनवचनस्य मिथ्यादर्शनजितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिराऽऽत्मनः / समूहमयत्वेऽपि प्रामाण्यमभ्युपगच्छभिनयनिकुरम्बोपन्यासः कृतस्तत्र किं नाम नयत्वम् ? उच्यते-बहुधा वस्तुनः पर्यायाणां संभवाद् सुखाऽऽसनस्य नाशाग-न्यस्तनेत्ररय योगिनः / / 3 / / विवक्षितपर्यायेण यन्नयनमधिगमनं परिच्छेदोऽसौ नयो नाम / तथाहिरुद्धबाह्यमनोवृत्ते- धारणाधारया स्यात्। इह हि जिनमते सर्व वस्त्वनन्तधर्माऽऽत्मकतया संकीर्णस्यभावमिति प्रसन्नस्याप्रमत्तस्य, चिदानन्दसुधालिहः / / 4 / / तत्परिच्छेदकेन प्रमाणेनापि तथैव भवितव्यमित्यसंकीर्णप्रतिनियतसाम्राज्यमप्रतिद्वन्द्व-मन्तरे च वितन्वतः। धर्मप्रकारकव्यवहारसिद्धये नयानामेव सामर्थ्यम्। तदुक्तम्ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि // 15 // " "निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, एतादृशध्यानविरहितो रागाऽऽधुपहतचेतास्तु परमार्थमजाना- वस्तूनां नियतांशकल्पनपराः सप्त श्रुताऽऽसङ्गिनः। नोऽतत्स्वभावेऽपितत्स्वभावाऽऽरोपणेनान्धादप्यन्धतमः कामी मोदते। औदासीन्यपरायणारतदपरे चांशे भवेयुर्नयातत आह श्वेदेकान्तकलङ्कपड्फकलुषास्ते स्युस्तदा दुर्नयाः / / " "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, नयोपपत्त्यादयस्तु 'णय' शब्दे 1853 पृष्ठत आरभ्य 1601 रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत्पश्यति / पृष्टपर्यन्तं विस्तरतो निरूपिताः। ननु यदुक्तं जिनवचनमनाचरतो कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवा नियमाद निरयाऽऽदिषु पातो भवति, तत्र कीदृशी यातनाऽनुभू