SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1568 - अभिधानराजेन्द्रः - भाग 4 जोइसिय युर्व्यवच्छेदे, अन्ये पूर्वोत्पन्नाश्च्यवन्ते श्च्यवमानाः, अन्ये तथा जगत्स्वाभाव्यात् षण्मासादारतो नियमत उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत् स्वशिष्येभ्यः। सू० प्र०१७ पाहु०। (25) ता पुक्खरवरोदेणं समुद्दे केवतिया चंदा पभासेंसुवा, पभासंति वा, पभासिस्संति वा पुच्छा तहेव? ता पुक्खर रोदे णं समुद्दे णं सखेज्जा चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति वा० जाव संखेज्जाओ तारागणकोडिकोडीओ ओभिंसु वा, सोभंति वा, सोभिस्संति वा / एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे 4, खीरवरे दीवे खीरोदे समुद्दे 5, घतवरे दीवे घतोदे समुद्दे ६,खोतवरे दीवे खोतोदे समुद्दे 7, णंदिस्सरवरे दीवे णंदिस्सरवरे समुद्दे 8, अरुणे दीये अरुणोदे समुद्दे E, अरुणवरे दीवे अरुणवरे समुद्दे 10, अरुणवरोवभासे दीवे अरुणवरोवभासे समुद्दे 11, कुंडले दीवे कुंडलोदे समुद्दे 12, कुंडलवरे दीवे कुंडलवरोदे समुद्दे 13, कुंडलवरोवभासे दीवे कुंडलवरोवभासे समुद्दे 14, सव्वेसिं विक्खंभपरिक्खेवजोति साइं पुक्खरोदसागरमरिसाई। 'सव्वेसिं" इत्यादि / सर्वेषामुक्तस्वरूपाणां द्वीपसमुद्राणामन्यत् कुण्डलवरावभाससमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणि पुष्करोदसागरसदृशानि च वक्तव्यानि, सङ्ख्येययो जनप्रमाणे विष्कम्भः, सख्येययोजनप्रमाणः परिक्षेपः, सङ्ख्येयाश्चन्द्राऽऽदयो वक्तव्या इत्यर्थः / सू० प्र०१६ पाहु०। च० प्र०। ता रुयगे णंदीवे केवतिया चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति वा पुच्छा? तारुयगेणं असंखेजाईचंदापभासेंसु वा, पभासंति वा, पभासिस्संति वा० जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभिंसु वा, सो भंति वा, सोभिस्संति वा, एवं रुयगे समुद्दे, रुयगवरे दीवे, रुयगवरोदे समुद्दे, रुयगवरोवभासे दीवे, रुयगवरोवभासे समुद्दे, एवं तिपडोवयारां तव्या० जाव सूरे दीवे, सूरोदे समुद्दे, सूरवरे दीवे, सूरवरे समुद्दे, सूरवरोवभासे दीवे, सूरवरोवभासे समुद्दे, सव्वे सिं विक्खं भपरिक्खे वज्जोतिसाई रुयगवरदीवसरि साई॥ "सव्वेसिं" इत्यादि / सर्वेषां रुचकसमुद्राऽऽदीनां सूर्यवरावभाससमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणि रुचकद्वीपसदृशानि वक्तव्यानि, असंख्येयोजनप्रमाणो विष्कम्भोऽसंख्येययोजनप्रमाणः परिक्षेपोऽसंख्येयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावः / सू०प्र०१६ पाहु०। चं० प्र०॥ ता देवे णं दीवे केवतिया चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति वा पुच्छा तहेव? ता देवेणं दीवे असंखेज्जा चंदा पभासेंसुवा, पभासंतिवा, पभासिस्संति वा. जाव असंखेजाओ तारागणकोडिकोडीओ सोमं सोभेसु वा, सोभंति वा, सोमिस्संति वा / एवं देवोद समुद्दे, णागे दीवे, गागोदे समुद्दे, जक्खे दीवे, उक्खोदे समुद्दे, भूते दीये, भूतोदे समुद्दे, | सयंभूरमणे दीवे, सयंभूरमणे समुद्दे सव्व देवदीवसरिसा। सृ० प्र०१६ पा०। चं०प्र०। जी०। (26) चन्द्रसूर्ययोः परिवारो यथाएगमेगस्स णं भंते ! चंदिमसूरियस्स के वतिओ णक्खत्त परिवारो पण्णत्तो ? केवतिओ महग्गहपरिवारो पण्णत्तो ? के वतिओ तारागणकोडाकोडीओ परिवारो पण्णत्तो ? गोयमा ! एगमेगस्स णं चंदिमसूरियस्स"अट्ठास इंच गद्दा, अट्ठावीसंच होइणक्खत्ता। एगमसीपरिवारो, एत्तो तारागणं वोच्छं / / 1 / / छावट्ठिसहस्साई,णव चेव सयाइँ पंचसयराइं। एगमसीपरिवारो, तारागणकोडिकोडीणं" ||2|| "एगमेगस्सणं भंते ! चंदिमसूरियरस'' इत्यादि। एकैकस्थ भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्राऽऽदीनां चन्द्रः स्वामी, तथा सूर्योऽपि, तस्याऽपीन्द्रत्वादिति ख्यापयन्ति / कियन्ति नक्षत्राणि परिवाराः प्रज्ञप्तः ? कियन्तो महाग्रहा अङ्गारकाऽऽदयः परिवारः प्रज्ञप्तः ? कियत्यस्तारागणकोटीकोठ्यः परिवारः प्रज्ञप्तः ? इह भूयान् पुस्तकेषु वाचनाभेदो, गलितानि च सूत्राणि बहुषु पुस्तकेषु, ततो यथाऽवस्थितवाचनाभेदप्रतिपत्यर्थ गलितसूत्रोद्धरणार्थ चैचं सुगमान्यपि विवियन्ते। भगवानाह- गौतम ! एकैकस्य चन्द्रसूर्यस्य अष्टाविंशतिनक्षत्राणि परिवारः प्रज्ञप्तः, अष्टाशीतिर्महाग्रहाः परिवारः प्रज्ञप्तः। "छावट्टिसहस्साई" इति गाथा। षट्षष्टिः सहस्राणि नव चैव शतानि पञ्चसप्तानि एकशशिपरिवारः तारागणकोटीकोटीनाम्, कोटीकोटीति कोटय एवं संज्ञा, ततस्तारागणकोटीनामिति द्रष्टव्यम्। जी०३ प्रति०१ उ०। एते च यद्यपि चन्द्रस्यैव परिवारोऽन्या श्रूयन्ते, तथापि सूर्यस्यापीन्द्वत्वादेत एव परिवारतयाऽवसेया इति / स०५८ सम० 1 मं०। सू० प्र०। (27) कीदृशश्चन्द्राऽऽदीनामनुभाव इति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते अणुभावे आहिते ति वदेज्जा ? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ। तत्थ एगे एवमाहंसुताचंदिमसूरिया णं णो जीवा, अजीवा, णोघणा, झुसिरा, बादरवोंदिधरा, कलेवरा नत्थि णं तेसिं उट्ठाणे ति वा कमे ति वा बले ति वा विरिए ति वा पुरिसक्कारपरक्कमे तिवा, ते णो विजं लवंति, णो असणिं लवंति, णो थणितं लवंति, अहे यणं बादरे वाउक्काए समुच्छति, अहे य णं बादरे वाउक्काए समुच्छिता विज्छु पि लवंति, असणिं पिलवंति, थणितं पिलबंति, एगे एवमाहंसु। एगे पुण एवमाहंसुता चंदिमसूरियाणं जीवा, णो अजीवा,घणा, णो सूसिरा बादर बुंदिधरा, नो कलेवरा अस्थि णं तेसिं उट्ठाणे ति वा कमेति वा बले ति वा विरिए ति वा पुरिसक्कारपरक्कमे ति वा, ते पि विज्जु पिलवंति, असणिं पि लवंति, थणियं पि लवंति, एगे एवमाहंसु / वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्डिया० जाव महाणुभावा वरवत्थधरा वरमल्लधरा वराभरणधारी अव्योच्छित्तिणयट्ठताए अन्ने चयंति, अणे उववजंति।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy