________________ जोइसिय 1566 - अभिधानराजेन्द्रः - भाग 4 जोइसिय (21) बहिता तु माणुसनग-स्स चंदसूराणऽवट्ठिता तेआ। चंदा अभिया जुत्ता, सूरा पुण हुंति पुस्सेहिं / / 26 / / "बहिता'' इत्यादि / मानुषनगस्य मानुषोत्तरपर्वतस्य बहिश्चन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति / किमुक्तं भवति ? सूर्याः सदैवानत्युष्णं तेजसा, न तु जातुचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः / चन्द्रमासोऽपि सर्वदैवानतिशीतलेश्याकाः, न तु कदाचनाप्यन्तर्मनुष्यक्षेत्रास्य शिशिरकाल इवातिशीततेजसः / तथा मनुष्यक्षेत्राद् बहिः सर्वेऽपि चन्द्राः सर्वदेवाभिजिता नक्षत्रेणयुक्ताः, सूर्याः पुनर्भवन्ति पुष्येण युक्ता इति॥२६|| सू० प्र० 16 पाहु०। (चन्द्रसूर्याणां चन्द्रचन्द्राणां तथा सूर्यसूर्याणां च परस्परमन्तरपरिमाणप्रतिपादनम् 'अंतर' शब्दे प्रथमभागे 66 पृष्ठे गतम्) (22) संप्रति बहिश्चन्द्रसूर्याणां पङ्क्त्यवस्थानमाहसूरंतरिया चंदा, चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा, सुहलेसा मंदलेसाय // 26 // (सूरतरिय त्ति) नृलोकाद् बहिः पक्या स्थिताः सूर्यान्त - रिता'चन्द्राश्चन्द्रान्तरिता दिनकराः दीप्ताः दीप्यन्ते स्म, दीप्ता भास्वरा इत्यर्थः / कथंभूतास्ते चन्द्रसूर्याः ? इत्याह-चित्रान्तरलेश्याकाः चित्रामन्तरं लेश्या सप्रकाशरूपा येषां ते तथा, ता चित्रामन्तरं चन्द्राणां सूर्यान्तरितत्वात्, सूर्याणां चन्द्रान्तरितत्वात्, चित्रालेश्या चन्द्रमसा शीतरश्मित्वात्, सूर्याणामुष्णरश्मित्वात् / लेश्याविशेषप्रदर्शनार्थमाह - (सुहलेसा मंदलेसा य त्ति) सुखं लेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्तकशीतरश्मय इत्यर्थः / मन्दलेश्याः सूर्याः न तु मनुष्यलोके निदाघसमये इव एकान्तत उष्णरश्मय इत्यर्थः / आह च तत्त्वार्थटीकाकारो हरिभद्रसूरि :- नात्यन्तशीताश्चन्द्रमसो, नात्यन्तोष्णाः सूर्याः, किं तु साधारण्यं द्वयोरपीति // 26 // (23) इहेदमुक्तं यत्र द्वीपे समुद्रे वा नक्षत्राऽऽदिपरिमाणं ज्ञातुमिष्यते तत्रा एकशशिपरिवारभूतनक्षत्राऽऽदिपरिमाणं तावद्भिः शशिभिर्गुणयितव्यमिति / तत एकशशिपरिवारभूतानां ग्रहाऽऽदीना संख्यामाहअट्ठासीतिं च गहा, अट्ठावीसंच हुंति नक्खत्ता। एगससीपरिवारो, इत्तो ताराण वोच्छामि।।३०|| छावट्ठि सहस्साई, णव चेव सताइँ पंचसयराई। एगससीपरिवारो, तारागणकोडिकोडीणं / / 31 / / ता अंतोमणुस्सक्खेत्ते जे चंदिमसूरियगहगण-णक्खत्ततारा रुवा, ते णं देवा किं उड्डोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारद्वितिया, गतिरतिया, गतिसमावण्णगा? ता ते णं देवा णो उड्डोववण्णगा, णो कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, णो चारद्वितीया, गइरइया, गतिसमावण्णगा उड्डीमुहकलंबुआ पुप्फसंठाणसंठिते हिं जोअणसहस्सीएहिं तावक्खेत्तेहिं साहस्सिआहिं बाहिराहिं वेउव्वियाहिं परिसाहिं महताऽहतणट्टगीयवाइयतंतीतलतातुडियषण मुइंगपडुप्पवाइयरवेणं महता उक्किट्ठसीहणादबोलक- लकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तं मंडलचारं मेरुं अणु परियटृति। "अट्टासीतिं च गहा" इत्यादि गाथाद्वयं निगदसिद्धम् / "ता अंतो मणुस्सखेत्ते' इत्यादि। अन्तर्मनुष्यक्षेत्रास्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा देवास्ते किमूोपपन्नाः सौधर्माऽऽदिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्द्धमुपपन्नाः ? कल्पेषु सौधर्माऽऽदिषु उपपन्नाः कल्पोपन्नाः ? विमानेषु सामान्येषूपपन्ना विमापीपपन्नाः ? चारो मण्डलगत्या परिभ्रमणं, तमुपपन्ना आश्रिताश्चारोपन्नाः ? चारस्य यथोक्तरूपस्य स्थितिरभावो येषां ते चारस्थितिकाः ? अपगतचारा इत्यर्थः / गतौ रतिरासक्तिः प्रीतिर्येषां ते गतिरतिकाः? एतेन गतौ रतिमात्रमुक्तम्। संप्रति साक्षागति प्रश्नयतिगतिसमापन्ना गतियुक्ताः? एवं प्रश्ने कृते भगवानाह- "ताते णं देवा" इत्यादि। 'ता' इति पूर्ववत्। ते चन्द्राऽऽदयो देवा नोद्धोपपन्नाः, नाऽपि कल्पोपपन्नाः, किं तु विमानोपपन्नाः, चारोपपन्नाश्चारसहिताः, नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः, साक्षागतियुक्ताच, ऊर्द्धमुखीकृतकलम्युकापुष्पसंस्थानसंस्थितयों - जनसाहरित्रकैरनेकयोजनसहस्रप्रमाणे स्तापक्षणैः साहसिकाभिरनेकसहस्रसंख्याभिर्बाह्याभिः पर्षद्भि। अत्रा बहुवचनं व्यक्त्यपेक्षया, वैकुकाभिर्विकुर्वितनानारूपधारिणीभिः, महता वेणेतियोगः / अहतानि अक्षतानि, अनघानीत्यर्थः / यानि नाट्यानि गीतानि वादित्राणि च, याश्य तन्त्र्यो वीणाः, ये च तलताला हस्ततालाः, यानि च शुटितानि शेषाणि तूर्याणि, ये च घना घनाकारा ध्वनिसाधात पटुप्रवादिता निपुणपुरुषप्रवादित मृदङ्गाः, तेषां रखेण, तथा स्वभावतो गतिरतिकर्बाह्य --पर्षदन्तर्गतैवैगन गच्छत्सु विमानेषु उत्कृष्टत उत्कर्षवशेन यो मुच्यते सिंहनादो, यश्च क्रियते वोलो नाम मुख हस्तं दत्वा महता शब्देन फूत्करणं, यश्च कलकलो व्याकुलशब्दसमूहस्तद्रवेण, मेरामिति योगः। किंविशिष्टम् ? इत्याह-अच्छमतीव स्वच्छमतिनिर्मलजाम्बूतदरत्नबहुलत्वात्, पर्वतराजं पर्वतेन्द्र, प्रदक्षिणावर्त मण्डलचारं यथा भवति तथा मेरामनु लक्षीकृत्य 'परियट्टति' पर्यटन्ति / सू० प्र० 16 पाहु०1 चं० प्र०। जी०। (बाह्यज्योतिष्कदेवेन्द्रस्थानम् 'इंदट्ठाण' शब्दे द्वितीयभागे 535 पृष्ठ गतम्) ता वहिया णं भणुस्सखेत्तस्स जे चंदिमसूरियगह० जाव तारारूवा तेणं देवा किं उड्डोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारहितिया, गतिरतिया, गतिसमावण्णगा ? ता ते णं देवा णो उड्डोववण्ण्णगा, णो कप्पोववण्णगा, विमाणोववण्णगा, णो चारोववण्णगा, चारट्ठितिया, णो गइरइया, णो गतिसमावण्णगा पक्किट्ठसंठाण संठितेहिं जोयणसतसाहस्सीएहिं तावक्खेत्तेहिं सतसाहस्सियाहिं बाहिराहिं वेउव्वियाहिं परिसाहिं महताऽहतनट्टगीयवाइय. जावरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति, सुहलेस्सा मंदलेस्सा (मंदतवलेसा) चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेस्साहिं कूडाइव ठाणट्ठिताते पदेसे सव्वतो समंता ओभासंति, उज्जोवें ति, तति, पभासेंति, ता तेसिंणं देवाणं जाहे इंदा चयंति