SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1565 - अभिधानराजेन्द्रः - भाग 4 जोइसिय (17) तेसिं कलंबुयापु-प्फसंठिता हुंति तावखेत्तमुहा। अंतो असंकुडा वा-हिवित्थडाचंदसूराणं / / 14 // (तेसिमित्यादि) तेषां चन्द्रसूर्याणां तापक्षेत्रामुखाः कलम्बुकापुष्पसंस्थिता नालिकापुष्पाऽऽकारा भवन्ति / एतदेव व्याचष्टेअन्तमेरुदिशि संकुचिताः, बहिर्लवणदिशि विस्तृताः / एतच्च प्रागेव चतुर्थे प्राभृते भावितमिति न भूयो भाव्यते। सू०प्र० 16 पाहु०। जी०! मं०।द०प० / ('तावक्खेत्त' शब्दे चैतद्रष्टव्यम्) (18) अंतो मणुस्सखेत्ते, हवंति चारोवगा तु उववण्णा। पंचविहा जोतिसिया, चंदा सूरा गहगणा य॥२०॥ अन्तर्मध्ये मनुष्यक्षेत्रे मनुष्यक्षेत्रस्य,पञ्चविधा ज्योतिष्काः। तद्यथाचन्द्राः, सूर्याः, ग्रहगणाः, चशब्दान्नक्षत्राणि, तारकाञ्च, भवन्ति चारोपगाश्चारयुक्ताः // 20 // तेण परं जे सेसा, चंदाइचगहतारणक्खत्ता। णत्थि गती ण वि चारो, अवहिता ते मुणेयव्वा // 21 // तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया। ततो मनुष्यक्षेत्रात्परं यानि शेषाणि चन्द्राऽऽदित्यग्रहतारानक्षत्राणि चन्द्राऽऽदित्य-ग्रहतारानक्षत्रविमानानि। सूत्रो पुंस्त्वनिर्देशः प्राकृत्वात्। तेषां नास्ति गतिर्न तस्मात् स्थानाचलनं, नापि चारो मण्डलगत्या परिभ्रमणं, किं त्ववस्थितान्येव तानि ज्ञातव्यानि // 21 // (19) एवं जंबुद्दीवे, दुगुणा लवणे-चउग्गुणा हुंति। लावणगाय तिगुणिता, ससिसूरा धायईसंडे / / 22 / / (एवं जंबुद्दीवे इत्यादि) एवं सति एकैकश्चन्द्रसूर्यो जम्बूद्वीपे द्विगुणो भवति / किमुक्तं भवति? द्वौ चन्द्रमसौ द्वौ सूर्यौ च जम्बूद्वीपे, लवणसमुद्रे तावेकेको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राः, चत्वारश्च सूर्या लवणसमुद्रे भवन्तीति भावः। लावणिकाः लवणसमुद्रभवाः शशिसूरारित्रगुणिता धातकीखण्डे भवन्तिः, द्वादश चन्द्राः, द्वादश सूर्या धातकीखण्डे भवन्तीत्यर्थः // 22 // दो चंदा इह दीवे, चत्तारि य सायरे लवणतोए। धातइसंडे दीवे, वारस चंदा य सूरा य // 23 // धातइसंडप्पभिती-उद्दिट्ठा तिगुणिता भवे चंदा। आदिल्लचंदसहिता, अणंतराऽणंतरक्खेते // 24|| "दो चंदा' इत्यादि सुगमम्। "धायइसंड'' इत्यादि। धातकीखण्डः प्रभृतिरादिर्येषां तेधातकीखण्डप्रभृतयः, तेषुधातकीखण्डप्रभृतिषुद्रीपेषु / समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वादशाऽऽदयः। उपलक्षणमेतत्-सूर्या वा, ते त्रिगुणितास्त्रिगुणीकृताः सन्तः (आइल्लचंदसहित त्ति) उद्दिष्टचन्द्रयुक्ताः तद् द्वीपात् समुद्रद्वा प्राक् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्राः ते आदिमचन्द्राः, तैरादिमचन्द्रेः, उपलक्षणमेतत्-आदिमसूर्येश्च सहिता यावन्तो भवन्ति / एतावत्प्रमाणा अनन्तरं कालोदाऽऽदौ भवन्ति। तत्र धातकीखण्डे द्वीपे उद्दिष्टाः चन्द्रा द्वादश, ते त्रिगुणाः क्रियन्ते जाताः षत्रिंशत्। आदिमवन्द्राः षट् / तद्यथा-द्वौ चन्द्रौ जम्बूद्वीपे, चत्वारो लवणसमुद्रे / एतैरादिमचन्द्रैः सहिता द्वाचत्वारिंशद्भवन्ति / एतावन्तः कालोदे समुद्रे चन्द्राः। एष एव करणविधिः सूर्याणामपि। तेन सूर्या अपि तौतावन्तो वेदितव्याः / तथा कालोदे समुद्रे द्विचत्वारिंशचन्द्रमस उद्दिष्टाः ते त्रिगुणाः क्रियन्ते, जाते षडविंशं शतम् / आदिमचन्द्रा अष्टादश / तद्यथा-द्वौ जम्बूद्वीपे, चत्वारो लवणसमुद्रे, द्वादश धातकीखण्डे / एतैरादिमचन्द्रैः सहित षट्त्रिंशत्, जातं चतुश्चत्वारिंश शतम्। एतावन्तः पुष्करखरद्वीपे चन्द्राः, एतावन्त एव सूर्याः / एवं सर्वेष्वपि द्वीपसमुद्रेष्वेतत्करणवशाचन्द्रसंख्या प्रतिपत्तव्या। (20) संप्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाण परिज्ञानोपायमाह -- रिक्खग्गहतारग्गं, दीवसमुद्दे जत्थिच्छसि णाउं। तस्स ससिहिं तु गुणितं, रिक्खग्गहतारगग्गं तु / / 25 / / अा अग्रशब्दः परिमाणवाची, या द्वीपे समुद्रे वा नक्षत्र परिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा संबन्धिभिः शशिभिः, एकस्य शशिनः परिवारभूतं नक्षत्रपरिमाण ग्रहपरिमाणं तारापरिमाणं च गुणितं सत् यावद्भवति, तावत्प्रमाणं तत्रा द्वीपे समुद्रे वा नक्षत्रापरिमाणं ग्रहपरिमाणं तारापरिमाणमिति / यथा लवणसमुद्रे किल नक्षत्राणां परिमाणं ज्ञातुमिष्ट, लवणसमुद्रे च शशिनश्चत्वारः, तत एकस्य शशिनः परिवारभूतानि यान्यष्टाविंशतिनक्षत्राणि तानि चतुर्भिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं, तावन्ति लवणसमुद्रे नक्षत्राणि / तथा अष्टाशीतिर्ग हा एकस्य शशिनः परिवारभूताः,ते चतुर्भिर्गुण्यन्ते, जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि 352 / एतावन्तो लवणसमुद्रे ग्रहाः / तथा एकस्य शशिनः परिवारभूतानि तारागणकोटीकोटानां षट्षष्टिः सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जातानि कोटाकोटीनां द्वे लक्षे सप्तषष्टिसहस्राणि नव शतानि 2676....... एतावत्यो लवणसमुद्रे तारागणकोटाकोटयः एवंरूपा च नक्षत्राऽऽदीनां संख्या प्रागेवोक्ता एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्राऽऽदिसंख्यापरिमाणं परिभावनीयम्। तत्तद्वीपसमुद्रवर्त्तिग्रहाऽऽदिसंख्या यन्त्रकादवधा-- / सूर्य / नक्षत्र तारा चन्द्र 2 __ नाम जम्बूद्वीप लवणसमुद्र धातकीखण्ड कालोदसमुद्र पुष्करवरद्वीप सर्वसंख्या ग्रह 176 352 1056 3666 112 12 | 133650000000000000000 267600000000000000000 803700000000000000000 2812650000000000000000 6644400000000000000000 336 1176 4032 42 144 144 12672 204 204 17952 5712 675661800000000000000000
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy