________________ जोइसिय 1561 - अभिधानराजेन्द्रः - भाग 4 जोइसिय सुषमसुषमाऽऽदयो भवन्ति, ततो मनुष्यक्षेत्रात्परतः सर्वमपि देवारण्य देवानां क्रीडास्थानं, ता जन्मतो मनुष्याः, नापि तत्रा कोऽपि कालविभागा इत्यर्थः। एतदेव स्पष्टयन्नाहएतं माणसखित्तं, एत्थ विचारीणि जोइसगणाणि / परतो दीवसमुद्दे, अवट्ठियं जोइसं जाण। एतत् अनन्तरोदिवस्वरूपं मानुष क्षेत्रम्, अस्मिश्च मनुष्यक्षेत्र, / विचारिणो विचरणशीलाज्योतिष्कगणाश्चन्द्रसूर्य ग्रहनक्षत्रातारागणाः। सूत्रो च नपुंसकता प्राकृतत्वात् / परतो मनुष्यक्षेत्रस्य बहिः, शेषेषु द्वीपसमुद्रेष्ववस्थितमवस्थानशीलं ज्योतिश्चक्रं जानीहि / ज्यो०६ पाहु०। (5) संप्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्राऽऽदीनां परिमाणप्रतिपादनाय कति चन्द्रसूर्याः सर्वलोके आख्याताः? इति, ततस्तद्विषयं प्रश्नसूत्रामाहता कति णं चंदिमसूरिया सव्वलोयं ओभासेंति, उज्जोएंति, तवेंति, पभासेंति आहिता ति वदेजा। (ता कति णमित्यादि)'ता' इति पूर्ववत्। कति क्रिप्रमाणाः, 'ण' इति वाक्यालङ्कारे, चन्द्रसूर्याः सर्वलोके अवभासन्ते अवभासमानाः, उद्द्योतयन्तः प्रकाशयन्त आख्याता इति वदेत्। एवमुक्ते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरूपदर्शयतितत्थ खलु इमाओ दुवालसपडिवत्तीओ पण्णताओ / तत्थेगे एवमाहंसु-ताएगे चंदे एगे सूरे सव्वलोयं ओभासेति, उञ्जोएति, तवेति, पभासेति, एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ओभासेंति, उज्जोएंति, तति, पभासेंति, एगे एवमाहंसु 2 / एगे पुण एवमाहंसु-सा आउटिं चंदा आउटिं सूरा सव्वलो ओभासें ति, उज्जोएंति, तवेंति, पभासेंति, एगे एव माहंसु 3 / एगे पुण एवमाहंसु-एवं एतेणं अमिलावणं णे तव्वंसत्त चंदा सत्त सूरा 4 / दस चंदा दस सूरा 5 / वारस चंदा वारस सूरा 6 / वातालीसं चंदा वातालीसं सूरा 7 / वावत्तरी चंदा वावत्तरीसूरा 8 / वातालीसं चंदसयं वातालीसं सूरासयं 9 / वावत्तरं चंदसयं वावत्तरं सूरसयं 101 वायालीसं चंदसहस्सं, वायालीसं सूरसहस्सं 11 / वावत्तरी चंदसहस्सं, वावत्तरी सूरसहस्सं सव्वलोयं | ओभासंति, उज्जोवेंति, तवेंति, पभासंति, एगे एवमाहंसु 12 / / | (तत्थेत्यादि) तत्रा सर्वलोकयिषयचन्द्रसूर्यास्तित्वविषये खल्विमा वक्ष्यमाणस्वरुपा द्वादश प्रातपत्तयः परतीर्थिकैरभ्युपगमरूपाः प्रज्ञप्ताः। तत्र तेषां द्वादशानां परतीर्थिकानांमध्ये एके परतीर्थिका एवमाहु:-(ता इति) तेषां परतीर्थिकानां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः / एकश्चन्द्र एकः सूर्यः सर्वलोकमवभासयति, अवभासयन् उद्योतयन्तापयन् प्रभासयन् आस्यात इति वदेत्। अत्रैवोपसंहारमाह - (एगे एवमासु) 1 / एके पुनरेवमाहु :- त्रयश्चन्द्रास्त्रयः, सूर्याः | सर्वलोकमवभासयन्त आख्यात इति वेदत्। उपसंहारवाक्यम् -(एगे एव माहंसु)२। एके पुनरेवमाहु:-अर्द्धचतुर्थाश्चन्द्रा अर्द्धचतुर्थाः सूर्याः सर्वलोकमवभासयन्त आख्याता इति वदेत्। अत्राप्युपसंहार :-(एगे एवमाहंसु) 3 / (एवमित्यादि) एवमुक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयप्राभृतोक्तप्रकारेण द्वादशप्रतिपत्तिविषयं सकलमपि सूत्र नेतव्यम् / तचैवम् -- "(सत्त चंदा सत्त सूरा इति) एगे पुण एवमाहंसुता सत्त चंदा सत्त सूरा सव्वलोयं ओभासेंति, उज्जोएंति, तवेंति, पभासंति, आहियत्ति वएज्जा, एगे एवमाहंसु 4 / एगे पुण एवमाहंसुता दस चंदा दससूरा सव्वलोयं ओभासेंति, उज्जोएंति, तवेंति, पभासेंति, आहिय त्ति वएज्जा, एगे एवमाहंसु 5 / एगे पुण एवमाहंसुता वारस चंदा वारस सूरा सव्वलोयं ओभासेंति, उज्जोएंति, तवेंति, पभाति, आहिय त्ति वएखा, एगे एवमाहंसु 6 / एगे पुण एवमाहंसुता वायालीसं चंदा वायालीसं सुरा सव्वलोय ओभाति, उज्जोएंति, तवेंति, पभासेंति, आहिय त्ति वएज्जा, एगे एवमाहसु७। एगे पुण एवमाहंसुता वावत्तरि चंदा वावत्तरि सूरा सव्वलोयं ओभासेंति, उज्जोएंति,तवेंति, पभासेंति, आहिय त्ति वएज्जा, एगे एवमाहंसु 8 / एगे पुण एवमाहंसु ता वायालीसं चंदसयं वायालीसं सूरसयं सव्वलोए ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, आहिय त्ति वएज्जा, एगे एवमाहंसु 6 / एगे पुण एवमासुता वावत्तरं चंदसयं वावत्तरं सूरसयं सव्वलोयं ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, आहिय त्ति वएज्जा, एगे एवमाहंसु 10 / एगे पुण एवमाहंसु–ता वायालीसं चंदसहस्सं वायालीसं सूरसहस्स सव्वलोयं ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, आहिय त्ति वएजा, एगे एवमाहंसु 11 / एगे पुण एवमासुता वावत्तरं चंदसहस्सं वावत्तरं सूरसहस्सं सव्वलोयं ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, आहिय त्ति वएजा, एगे एवमासु 12 / " एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपाः, तथा भगवान् स्वमतमताभ्यः पृथग्भूतमाह - वयं पुण एवं वदामो-ता दयं पुण एवं वदामो-ता अयं णं जंबुद्दीवे दीवे जाव परिक्खेवेणं ताव जंबुद्दीवे दीवे केवतिया चंदा पभासेंसुवा, पभासिंति वा, पभासिस्संति वा ? केवतिया सूरातविंसु वा, तवेंति वा, तविस्संति वा? केवतिया नक्खत्ता जोइंसु वा, जोएंति वा, जोइस्संति वा ? केवतिया गहा चारं चरिंसु या, चरंति वा, चरिस्संति वा ? केवतिया तारागणकोडिकोडीओ सो सुवा, सोमंति वा, सोभिस्संति वा ? ता जंबूद्दीवे णं दीवे दो चंदा पभार्से सु वा, पभासिंति वा, पभासिस्संति वा, दो सूरिया तवइंसुवा, तवंति वा, तविस्संति वा, छप्पण्णं णक्खत्ता जोयंजोएंसु वा, जोएंति वा, जोइस्संति वा, वावत्तरिगहसतं चारं चरिंसुवा, चरंति वा, चरिस्संति वा, एगं सयसहस्सं तेत्तीसं च सहस्सं णवसया पण्णत्ता तारागणकोडाकोडीणं सो)सुवा, सोभितिवा, सोभिस्संति वा। (वयं पुण इत्यादि) वयं पुनरुत्पन्नकेवलज्ञानाः, एवं वक्ष्यमाणप्रकारेण वदामः / तमे व प्रकारमाह - (ता अयं णमित्यादि) इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीय, व्याख्यानीय