________________ जोइसिय १५९०-अभिधानराजेन्द्रः - भाग 4 जोइसिय (21) मानुषोत्तरपर्वतस्य बहिः चन्द्रसूर्याणां तेजांस्यवस्थितान्येव, | (48) एकैकं परिपूर्णमण्डलं चन्द्राऽऽदयः प्रत्येकं यावद्भिरहोरात्रैश्चरन्ति तथाऽभिजिता चन्द्राः पुष्येण च सर्वदेव युक्ताः सूर्या भवन्तीति / तदुपवर्णनम्। प्रतिपादनम्। | (46) युगे चन्द्राऽऽदयः प्रत्येकं यावन्ति मण्डलानि चरन्ति तत्परामर्शः। (22) मनुष्यक्षेत्रबहिर्गतचन्द्रसूर्याणां पङ्क्त्यवस्थानोपपत्तिः। (50) ज्यौतिष्कदेवानां गतिविशेषविषये द्वे संग्रहगाथे। (23) मनुष्यक्षेत्रास्यान्तर्बहिश्च चन्द्राऽऽदीनां देवानामूोपपन्नत्वक- (51) चन्द्रसूर्यनक्षत्रताराणामल्पर्द्धिकत्वमाहर्द्धिकत्वप्रति पादनम्। ल्पोपन्नत्वविमानोपपन्नत्वाऽऽदिविचारः। *ज्योतिषिज पुं० "हलदन्तात् सप्तम्याः संज्ञायाम् // 6 / 3 / 6 / / इति (24) चन्द्रसूर्ययोश्च्यवनोपपातवक्तव्यतायां परतीर्थिक प्रतिपत्तिनिरा- (पाणि०) सूत्रोण सप्तम्या अलुक् / वाच० / ज्योतिश्चक्रे जातो करणपूर्वकं भगवन्मतप्रदर्शनम्। ज्योतिषिजः। ज्योतिश्चक्रजाते देवभेदे, पञ्चा०२ विव०। (25) पुष्करोदाऽऽदिषु द्वीपसमुद्रेषु चन्द्राऽऽदिसंख्याव्याहारः / * ज्योतिष्क पुं०। ज्योतिरिव, इवार्थ कन्। चित्रकवृक्षे, मेथिकाबीजे, (26) चन्द्रसूर्ययोः परिवारकथनम्। गणिकारीवृक्षे च। स्वार्थे कन्।वाचला द्योतन्ते इतिज्योतींषि विमाननि, (27) चन्द्राऽऽदीनां यादृशोऽनुभावस्तत्प्रतिपाद्य तद्विषयेऽन्यतीर्थ- तन्निवासिनो ज्योतिष्काः / उत्त० 2 अ० / ग्रहनक्षत्राऽऽदिषु, ब०व०। कानां प्रतिपत्तीरुद्रस्य भगवत्सिद्धान्तवर्णनम्। वाच० / ज्योतिष्षु नक्षत्रेषु भवा ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, (28) चन्द्रसूर्ययोः संस्थितिविषये परतीर्थिकानां षोडशप्रतिपत्तिप्रदर्श- प्रवृत्तिनिमित्ताऽऽश्रवणात्तु चन्द्राऽऽदयो ज्योतिष्का इति। स्था०२ ठा० नानन्तरं भगवन्मतोपन्यासः। 3 उ०। सूत्र० / ज्ञा० / चं० प्र० / ज्योतिष्मतीलतायाम्, स्त्री०। मेरोः (29) चन्द्राऽऽदित्यचारवचनम्। शृङ्गान्तरे, वाच०। गणितप्रतिपादके ज्योतिःशास्ये च / न०। सूत्र०१ (30) चन्द्रसूर्याऽऽदीनां भूमेरूर्ध्वमुचत्वप्रमाणप्रतिपादने परेषां श्रु०१ अ०४ उ०1 पञ्चविंशतिप्रतिपत्तीरुद्भाव्य भगवदभिप्रायप्रकटनम्। *ज्योतिषिक पुं०।ज्योतिष शास्त्रं वेत्त्यधीते या ठक् / दैवज्ञे, वाच०। (31) चन्द्रसूर्याणां क्षेत्रापेक्षयाऽधस्तनाः, समश्रेणिव्यवस्थिता वा ज्योतिश्चक्रे भवो ज्योतिषिकः, स एव ज्योतिषिकः / ज्योतिश्चक्रभवे तारारूपविमानाधिष्ठातारो देवा द्युतिविभवाऽऽदिक मपेक्ष्य देवभेदे, पञ्चा०१ विव०। चन्द्रसूर्याभ्यां केचिदणवः केचित्तुल्या इति प्रपञ्चः। * ज्यौतिष्क पुं० / ज्योतिष्कदेवानां निवासभूते देवलोकभेदे, (32) नक्षत्रामण्डलिकामपेक्ष्य सर्वाभ्यन्तरचारित्वमभिजिन्न क्षत्रास्य भ०५ श०१० उ० / ज्योतींषि विमानविशेषाः, तेषु भवा ज्यौतिष्काः। मूलाऽऽदीनां सर्वबाह्यचारित्वं स्वातिनक्षत्रास्य सर्वोपरिचारित्वं ज्योतिश्चक्रभवे देवभेदे, स्था०५ ठा०१ उ०। भरणीनक्षत्रास्य सर्वाधश्चारित्वमिति प्रतिपादनविस्तारः / (2) ते च पञ्च - "पंचविहा जोइसिया पण्णत्ता / तं जहा-चंदा सूरा (33) चन्द्रः सूर्यो वा कियत् क्षेत्र प्रकाशयतीति विचारे द्वादश प्रतिपत्ती- गहा णक्खत्ता ताराओ।" स्था०५ठा०१उ०। रितरेषां व्युदस्य भगवत्सिद्धान्तोक्तिः। (3) चंदा 1 सूराय 2 गहा 3, नक्खत्ता तारया य 5 पंचइमे / (34) चन्द्राऽऽदीनां जम्बूद्वीपे चारक्षेत्रविष्कम्भमानम्। एगे चल जोइसिया, घंटायारा थिरा अवरे॥१४७।। (35) ज्यौतिष्काणामल्पबहुत्यम्। चन्द्राः, सूर्याः, ग्रहाः, नक्षत्राणि, तारकाश्चेत्येवं पञ्च ज्योतिष्कभेदा (36) चन्द्रसूर्यग्रहनक्षत्राताराणां मध्ये यो यस्मात् शीघ्रगतिस्त भवन्तिाता चैके मनुष्यक्षेत्रवर्त्तिनोज्योतिष्काश्चला मेरोः प्रादक्षिण्येन निरूपणम्। सर्वकालं भ्रमणशीलाः, अपरे पुनर्ये मानुषोत्तरपर्वतात् परेण (37) ज्यौतिष्काणामेकमुहुर्ते यावती गतिस्तन्निरुक्तिः। स्वयंभरमणसमुद्रं यावद्वर्तन्तेते सर्वेऽपिस्थिराः सदाऽवस्थानस्वभावाः, (38) चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयविशेषनिर्धारणम्। अत एव घण्टाकारा अचलधर्मकत्वेन घण्टावत् स्वस्थानस्था एव (36) ग्रहमधिकृत्य योगचिन्ता। तिष्ठन्तीत्यर्थः। प्रव० 164 द्वार। चं० प्र०। उत्त०। दश०। (40) सूर्येण सह नक्षत्रस्य योगचिन्तनम्। (4) प्रथमतो मनुष्यक्षेत्र प्ररूपयति(४१) सूर्येण सह ग्रहस्य योगविचारः। जंबूदीवो लवणो-दही य दीवो य धायईसंडे / (42) चन्द्राऽऽदयो नक्षत्रोण (समासेन) यावन्ति मण्डलानि चरन्ति कालोदहिपुक्खरवर -दीवड्ढो माणुसं खेत्तं / / तदुपपत्तिः / प्रत्यक्षत उपलभ्यमानः प्रथमो जम्बूद्वीपः, ततः सर्वतस्तत्परिक्षेपी (43) चान्द्रमासे यावन्तिमण्डलानिचन्द्राऽऽदयश्चरन्तितस्योत्कीर्तनम्। लवणोदधिः, ततोऽपि परतः सामस्त्येन लवणोदधिपरिक्षेपी (44) ऋतुमासमधिकृत्य चन्द्राऽऽदीनां मण्डलचारवर्णनम्। धातकीखण्डो द्वीपः, तस्यापि सर्वतः परिक्षेपी कालोदधिसमुद्रः, (45) सूर्यमासमधिकृत्य चन्द्राऽऽदीनां मण्डलचारविवेकः। ततोऽपि परतः सर्वतस्तत्परिक्षेपि पुष्करयरद्वीपस्यार्द्धम् / एते (46) अभिवर्धितमासमधिकृत्य चन्द्राऽऽदीनां मण्डलचारोपपादनम्। जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपा द्वीपाः, द्वौ च (47) एकेनाहोरात्रोण चन्द्राऽऽदयः प्रत्येकं यावन्ति मण्डलानि चरन्ति लवणोदधिकालोदधिरूपी समुद्रौ, मानुषं क्षेत्रांमनुष्याणा मुत्पत्तेमरतत्समर्थनम्। णस्य च भावात् / अस्भिश्च मानुषे क्षेत्र समा विभागाः कालविभागाः