SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जोइसचक्क 1586 - अभिधानराजेन्द्रः - भाग 4 जोइसिय तत्स्वरूपं यथा पाह०। लोगाणुभावजणियं, जोइसचक्कं भणंति अरिहंता। जोइसिणा स्त्री० (ज्योत्स्ना) ज्योतिरस्त्यस्या नः, उपधालोपश्च / सव्वे कालविसेसा, जस्सगइविसेसनिप्फन्ना।। "सूक्ष्म-श्व-ष्ण-स्न-ह-त-क्ष्णां ण्ह:"||८|७|| यस्य ज्योतिश्चक्रस्य चन्द्रसूर्यनक्षत्राऽऽदिरूपस्य संबन्धिना, इति प्राकृतसूत्रेण स्नस्य ग्रहो वा / प्रा०२ पाद / कौमुद्यां , चन्द्रकिरणे गतिविशेषेण निष्पन्नाः, सर्वे कालविशेषाश्चन्द्रमास सूर्यमासनक्षत्रामा- च / वाच०। 'जोइसिणाइ' स्था० 2 ठा०४ उ०। साऽऽदिकाः, तद् ज्योतिश्चक्रं लोकानुभावजनितमनादिकालसन्त- | जोइसिणापक्ख पुं० (ज्योत्स्नापक्ष) ज्योत्स्नाप्रधानः पक्षो तिपतिततया शाश्वतं वेदितव्यम्, नेश्वराऽऽदिकृतमिति भणन्ति | ज्योत्स्नापक्षः / शुक्लपक्षे, चं० प्र०१५ पाहु०। सू०प्र०। प्रतिपादयन्ति, भगवन्तोऽर्हन्तः। तीर्थकृतां च वचनमवश्यं प्रमाणयितव्यं, | जोइसिणाभा स्त्री० (ज्योत्स्नाभा) चन्द्रस्य स्वनामख्यातायाम - क्षीणसकलदोषतया तद्वचनस्य वितथार्थत्वाभावात्। उक्तंच-"रागाद् / ग्रमहिष्याम्, भ०१० श०५ उ०। ज्यो०। स्था०। सू० प्र०। चं० प्र०। वा द्वेषाद् वा, मोहाद् वा वाक्यमुच्यते ह्यनृतम्। यस्य तु नैते दोषा- जोइसिय पुं० (ज्योतिषिक) सूर्याऽऽदिके ज्योतिश्चक्रस्थिते देवभेदे, स्तस्यानृतकरणं किं स्यात् ?" ||1|| अपिच-युक्त्त्याऽपि विचार्यमाणो प्रज्ञा०२ पद / पञ्चा० / उत्तरकुरुषु भवे स्वनामख्याते द्रुमगणे, तत्रा नेश्वराऽऽदिर्घटां प्राञ्चति, ततस्तदभावादपि ज्योतिश्चक्रं प्रदेशे बहवो ज्योतिषिका नाम द्रुमगणाः। जी०३ प्रति०। लोकानुभावजनितमवसेयम् / यथा च युक्तया विचार्यमाणो विषय सूचीनेश्वराऽऽदिर्घटते, तथा तत्त्वार्थटीकाऽऽदौ विजृम्भितमिति तत / (1) 'जोइसिय शब्दस्यानुवादान्तरव्युत्पीत्तवाच्यार्थान्तरप्रदर्शनम्। एवावधार्यम्। ज्यो०१ पाहु०। (ज्योतिश्चक्र मेरुतः कियत्या अबाधया / (2) ज्यौतिष्काणां पञ्चविधत्वप्ररूपणम्। चरतीति अबाहा' शब्दे प्रथमभागे 682 पृष्ठे दृश्यम्) (3) मनुष्यक्षेत्रावर्तिनां मानुषोत्तरपर्वतात् स्वयंभूरमणसमुद्रावधिकानां द्वीपवन्दिरसङ्ग कृतप्रश्नेषुजम्बूद्वीपगतमेरोः परितो यथैकविंशत्यधि- च ज्यौतिष्काणां चलत्वस्थिरत्वविचारः। कै कादशशतयोजनान्यवाधां कृत्वा ज्योतिश्चक्र भ्राम्यति, प्रसङ्गतो मनुष्यक्षेत्रां निरूप्य स्फुट ज्यौतिष्काणां चलत्वस्थिरतथाऽन्यद्गीपगतमेरुभ्योऽपि कियतीमवाधां कृत्वा भ्रमन्ति? इति प्रश्ने, त्वनिदर्शनम्। उत्तरम् -- अत्रा जम्बूद्वीपगतमेरोः परितो यथैकविंशत्यधिकैकादश- (5) सर्वलोके प्रतिद्वीपं प्रतिसमुद्रं चन्द्राऽऽदीनां परिमाणप्रतिपादनार्थशतयोजनान्यवाधां कृत्वा ज्योतिश्चक्रं भ्राम्यति, तथैवान्यद्वीपगतमेरु मन्यतीथिकानां द्वादशप्रतिपत्तीरुद्भाव्य भगवत्सिद्धान्तनिरूपणम्। भ्योऽपीति संभाव्यतो, शास्त्राक्षराणि तु व्यक्ततया दृष्टानि न स्मर्यन्ते जम्बूद्वीपगतचन्द्राऽऽदिसंख्यासग्राहिके गाथे। इति। 13 प्र०। ही० 4 प्रका०। (7) मनुष्यक्षेत्रगतचन्द्रसूर्याऽऽदीनां संख्यापरिमाणकथनम्। जोइसपह पुं० (ज्योतिष्पथ) ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां चन्द्रसूर्यनक्षत्राताराग्रहाणां पिटकवक्तव्यतायां पिटकप्रमाणज्योतिष्कलक्षणविमानविशेषाणां, ज्योतिषो वा दीपाऽऽद्यग्रेः पन्था निरुक्तिः। ज्योतिष्पथः / ज्योतिष्कदेवानां मार्गे , अनेर्मार्गे च०। स०। (6) मनुष्यक्षेत्रगतचन्द्रसूर्यपङ्क्तयो यावन्त्यो यथा च स्थितास्तन्निर्व* ज्योतिष्प्रभ त्रि०ा ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां ज्योतिष्क चनम्। लक्षणविमानाविशेषाणां, ज्योतिषो वा दीपाऽऽद्यग्रेः प्रभा प्रकाशो (10) "नक्षत्राणां पक्तिप्ररूपणा। यस्मिन् / ज्योतिष्कदेवसदृशप्रभे, अनिसदृशप्रभे च०। स०। (11) "ग्रहाणा पङ्क्तिनिर्देशः। जोइसमुहमंडगपुं०(ज्योतिषमुखमण्डक) सूर्ये, कल्प०१क्षण। (12) चन्द्राऽऽदयो यत्रा यथा भ्रमन्ति तन्निरूपणम्। जोइसराय पुं० (ज्योतिष्काराज) ज्योतीषिं ग्रहनक्षत्रतारकाणि तेषा | (13) चन्द्राऽऽदित्यग्रहमण्डलानामन्यमण्डलसंचारित्वेनानवस्थि-तत्वं, राजाऽधिपतिज्योतिष्कराजः / चन्द्र, सूर्ये च। चं० प्र०। "जोइसरायरस नक्षत्रतारामण्डलानां तु मेरुमभितः संचारित्वादवस्थितत्वम्। पन्नति।" (4 गाथा) ज्योतिष्कराजस्य चन्द्रमसः। चं० प्र०१ पाहु०। (14) चन्द्रसूर्ययोर्मण्डलस्थानादूर्ध्वमधश्च संक्रमणवक्तव्यता। स्था०। सू०प्र०। (15) चन्द्रसूर्य नक्षत्रमहाग्रहाणां चारविशेषेण मनुष्याणां सुखदुःखखजोइसामयण न० (ज्योतिषामयन) ज्योतिःशास्त्राऽऽत्मके वे दाङ्गभेदे, विधि प्रतिपाद्य, दीक्षाऽऽदिशुभकार्याणि शुभतिथ्याद्यवलोक्यैव औ0 1 आ० चू० ! कल्प० / अनु०। विधेयानीति जिनाऽऽज्ञानिर्वचनम् / जोइसालय पुं० (ज्योतिरालय) ज्योतिरालयो गृहं येषां ते (16) चन्द्रसूर्याणां तापक्षेत्रं यथा वर्धते हीयते वा तदुपपादनम्। ज्योतिरालयाः / ज्योतिष्कदेवेषु, ''पंचहा जोइसालया।" उत्त० (17) तेषामेव तापक्षेत्रसंस्थानस्य वर्णनम्। 36 अ०। (18) मनुष्यक्षेत्रामध्ये चन्द्रसूर्यग्रहनक्षाताराणां चारोपगत्वं विविच्य जोइसिंदपुं० (ज्योतिष्केन्द्र) सूर्य, चन्द्रेच।स्था०६ठा०।''चंदिमसूरिया तेषामेव मनुष्यक्षेत्रा बहिर्गत्यभावोद्घाटनम्। य एत्थदुवे जोइसिंदा जोइसियरायाणो परिवसंति।" चं० प्र०१पाहु०। / (16) प्रतिद्वीप चन्द्राऽऽदिसङ्ख्याविवेचनम्। जोइसिण पुं० (ज्यो (ज्यौ) त्स्न्) ज्योत्स्नाऽन्विते शुक्ले पक्षे, ज्यो०४ - (20) प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाणपरिज्ञानोपायः।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy