SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ जोइबुड्डि 1588 - अभिधानराजेन्द्रः - भाग 4 जोइसचक्क जोइबुड्डि स्त्री० (योगिबुद्धि) समाधिविशेषवन्नरावबोधे, "निउणाए | (जोतिसंते त्ति) ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति। स०११ सम०। जोगिबुड्डीए।" योगिबुद्ध्या समाधिविशेषवन्नराचबोधेन योगिन एव | जोइमकरंडय न० (ज्योतिष्करण्डक) सूर्यप्रज्ञप्तित उद्धृते ज्योतिषां अध्यात्मिकार्थविवेचन चतुरचेतसो भवन्तीति। पञ्चा०१७ विव०। प्रतिपादके प्रकरणग्रन्थभेदे, ज्यो०। जोइभंड न० (ज्योतिर्भाण्ड) अग्निभाजने, 'जोइभंडोवरागोविव मुहराग- तथा च ज्योतिष्करण्डकं विवृण्वन्नाह मलयगिरि :विरागाओ।" तं०। "सम्यग् गुरुपदाम्भोज-पर्युपास्तिप्रसादतः। जोइभूय त्रि० (ज्योतिर्भूत) ज्योतिर्मये जाते, "तत्तं समजोइभूयं" समा ज्योतिष्करण्डक व्यक्तं, विवृणोमि यथागमम् " ||1|| तुल्याज्योतिषा बहिना भूता जाता या सा तथा। विपा०१ श्रु०४ अ०। ज्यो०१ पाहु०। स्था०। "तंजोइभूयं च सया वसेजा।"ज्योतिर्भूतं यदर्थप्रकाशकतया ज्योतिष्करण्डकेऽर्थाधिकाराश्च - चन्द्राऽऽदित्यप्रदीपकल्पम् / सूत्रा० 1 श्रु०१२ अ०। कालपमाणं माणं निप्फत्ती, अहिगमासगस्स चिय। जोइमंत पुं० (ज्योतिष्मत्) ज्योतिरस्त्यस्य मतुप / सूर्ये, प्लक्षद्वीपस्थे वोच्छामि ओमरत्तं, पव्वतिहीणं समत्तिं च / / पर्वतभेदे च / लताभेदे, रात्रौ, योगशास्त्रोक्ते चित्तवृत्तिभेदे च। स्त्री०॥ णक्खत्तयपरिमाणं, परिमाणं वा वि चंदसूराणं। डीप्। वाच०।तैलविधानं तिलाऽतसीसर्षपेङ्गु दीज्योतिष्मतीकरञ्जा- नक्खत्तचंदसूण गई नक्खत्तजोगं च // ऽऽदिभिरिति / आचा० 1 श्रु०१ अ०५ उ० / ज्योतिर्युक्त, त्रि० / मंडलविभागमयणं, आउट्टी मंडले मुहुत्तगई / / वाच०। उउ विसुव वईवाए, तावं वड्डी च दिवसाणं / जोइमय त्रि० (ज्योतिर्मय) ज्ञानमये, आ० म०१ अ० 2 खण्ड। अवमासपुण्णमासी, पणट्ठपव्वं च पोरिसिं वा वि। प्रकाशमये, "ज्योतिर्मयीव दीपस्य, क्रिया सर्वाऽपि चिन्मयी।" अष्ट० ववहारनयमएणं, तं पुण सुण मे अणण्णमणे / / 13 अष्ट। इह सूर्यप्रज्ञप्तिसत्का अधिकारा एकविंशतिरूपप्राभृतनिबद्धाः, तत्रा जोइय त्रि० (यौगिक) शब्दभेदे, प्रश्न० / यौगिकं यदेतेषामेव प्रथमेऽधिकारे कालस्य समयाऽऽदेघटिकापर्यन्तस्य प्रमाणं वक्ष्ये, नामाऽऽख्यातोपसर्गतद्धितसमाससन्धिपदानामेव व्यादिसंयोगवद् द्वितीये मान प्रमाणं संवत्सराणाम्, तृतीये अधिकमासस्य निष्पत्तिम्, यथोपकरोति सेनयाऽभियात्यभिषेणयतीति / प्रश्न०२ सम्ब० द्वार। तदनन्तरं चाल्पवक्तव्यत्वाद् गाथोक्तं क्रममुल्लङ्घ्य चतुर्थे पर्वतिथि * योजित त्रि०। उपनीते, पञ्चा० 15 क्वि०1 संबन्धिते, औ० / व्य० / समाप्तिं वक्ष्ये, पञ्चमे अवमराठाम्, गाथायां चान्यथा निर्देश: जोइर न० (देशी)स्खलिते, दे० ना० 3 वर्ग। छन्दोवशात् / ततः षष्ठे नक्षत्राणां संस्थानाऽऽदिपरिमाणं वक्ष्यामि, सप्तमे जोइस त्रि० (ज्योतिष) ज्योतिराधिकृत्य कृतो ग्रन्थः नि०-न० वृद्धिः। चन्द्रसूर्यपरिमाणं, अष्टमे चन्द्रसूर्यनक्षत्राणां गतिम्, नवमे नक्षत्रयोगम्, ज्योतिषमप्यत्र। वाच०। ज्योतिः शास्त्राऽऽत्मके वेदाङ्गभेदे, आव०३ दशमे जम्बूद्वीपे चन्द्रसूर्याणां मण्डलविभागम्, एकादेश अयनम्, द्वादशे अ०भा० म०।उत्त.। ज्योतिश्चक्रे, कल्प०१क्षण। “जे गहा जोइसम्मि आवृत्तिम्, त्रयोदशे चन्द्रसूर्यनक्षत्राणां मण्डले मण्डले मुहुर्तगतिचार चरंति।" प्रज्ञा०३ पद / ज्योतिष्कलक्षणे विमानविशेषे, स०। परिमाणम, चतुर्दशे ऋतुपरिमाणम्, पञ्चदशे विषुवाणि, षोडशे नक्षत्रो, दे० ना०३ वर्ग। व्यतीपातान्, सप्तदशे तापक्षेत्राम, अष्टादशे दिवसानां वृद्ध्यवृद्धी, * ज्यौतिष पुं०। ज्योतिश्चक्रे भवा ज्यौतिषाः / ज्योतिश्चक्र-स्थिते एकोनविंशतितमे अमावास्यापौर्णमासीवक्तव्यताम, विंशतितमे प्रनष्टं सूर्याऽऽदिके देवभेदे, पुं० पञ्चा०२ विव०। ज्ञा०। पर्व, एकविंशतितमे पौरुषीम् / एताँ श्च एकविंशतिसंख्या - जोइसंगविउत्रि० (ज्योतिषाङ्ग विद्) ज्योतिषं ज्योतिष्कं ज्योतिःशास्त्र- / नप्यर्थधिकारान् वक्ष्ये व्यवहारनयमतेन, निश्चयनयमतेन हि मड़ानि च विदन्ति ये ते ज्योतिषाङ्ग विदः / ज्योतिः- शाखस्य, कलाकलांशप्रतिकलांशगणनया परमार्थतः परमश्रुतविदो बुध्यन्ते, न शिक्षाऽऽद्यङ्गानां च वेत्तरि, उत्त० 2 अ०। शेषाः / न च तथा कथ्यमानानां श्रोतृणाम् अजसाऽवगमपथमृच्छति। जोइसंचाल पुं० (ज्योतिःसंचाल) ज्योतिषः तारकरूपस्य संचालः। / ततो व्यवहारनयमतेन योजनगव्यूतं कतिपय कलाकलांशप्रविभागरूपेण "तारकाणं तिहिं ठाणेहिं तारारूवे चरेज्जा / " इत्यादिना सूटोण | वक्ष्ये, तच तथा मे कथयतो भवानव हितमनस्को भूत्वा शृणु, तदेवं प्रतिपादिते संचालने, स०३ अङ्ग। निर्दिष्टा अथाधिकाराः / ज्यो०१ पाहु०। जोइसंतपुं० (ज्योतिषान्त) ज्योतिश्चक्रस्य पर्यन्ते, स०। जोइसगणराय पुं० (ज्योतिर्गणराज) ज्योतींषि ग्रहनक्षत्रतारकाणि तेषां तत्प्रमाणं यथा गणः समूहस्तस्य राजाऽधिपतिज्योतिर्गणराजः / चन्द्र, सूर्ये च / चं० लोगताओ णं इक्कारसएहिं एक्कारेहिं जोयणसएहिं अवाहाए | प्र०१पाहु०। जोइसंते पन्नत्ते। जोइसचक्क न० (ज्योतिश्चक्र) चन्द्रसूर्यग्रहनक्षत्राऽऽत्मके ज्योतिषां चक्रे, 'लोकान्ताद्, णमित्यलकारे एकादश शतानि (एक्कारे त्ति) ज्यो०१ पाहु० / “एक्कार एक्कवीसा, सयएक्कारा हिया य एक्कारा / मेरु एकादशयाजनाधिकानि अबाधया बाधारहितया, कृत्वेति शेषः / अलोगावाहे, जोइसचक्कं चरइ ठाइ" ||1|| स० 11 सम०!
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy