________________ १५८७-अभिधानराजेन्द्रः - भाग 4 जोइबलपलज्जण * ज्योक् अव्य० / ज्यो - डो-किः / संप्रत्यर्थे, कालभूयस्त्वे, गीतार्थमधिकृत्य - शीभ्रतायाम्, प्रश्ने च / वाच०। कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो। जोअण न० (देशी) लोचने, दे० ना०३ वर्ग। कर्ता इव तीर्थकर इवाकोपनीयत्वात् कर्ता द्रष्टव्यः / एवं योग्यपि जोइंगण पुं० (देशी) इन्द्रगोपे, दे० ना०३ वर्ग। ज्ञातव्यः / किमुक्तं भवति ? - यथा तीर्थकरः प्रशस्तमनोवाकाययोगं जोइपुं० (ज्योतिस्) द्योतत द्युत्यतेऽनेन वा द्युत्-इसन्। आदेर्दस्य जः। प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽप्युत्सर्गापवादबल-वेत्ताऽपवादसूर्य, अग्नौ, आच०।"रुप्पमलं वजोइणा।" ज्योतिषाऽग्निना। आचा० क्रियां कुर्वाणोऽपि प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगीव ज्ञातव्यः / 2 श्रु०१६ अ० / दश०। स्था० / भ०। सूत्र०। "सप्पी जहा पडियं / बृ०१उ० / अध्यात्मशास्त्रानुष्टायिनि अन्यतीर्थिक परिव्राजकभेदे, औ०। जोइमज्झे।' सूत्रा०१ श्रु० 13 अास्था०। "किं माहणा जोइसमा- *युज घिनुण / संयोगवति, त्रि०ा वाच०। रभंता / " उत्त० 16 अ०।" के ते जोई, के य ते जोइट्टाणा।" किं | जोइअपुं० (देशी) खद्योते, दे० ना०३ वर्ग। ज्योतिः कोऽग्निः / उत्त० 16 अ० / विपा० / ज्वलदग्नौ, ज्योतिष | जोइअंग पुं० (ज्योतिरङ्ग ) ज्योतिरग्निः तत्रा च सुषमसुषमायामग्नेरभावाद् एवाऽऽद्याधारो ज्वलदग्निः। आह चचूर्णिकृत्-"जोइ त्ति मल्लगाइष्टिओ ज्योतिरवयवस्तु सौम्यप्रकाशमिति भावः। तत्कारणत्याज्जयोतिरङ्ग। अगणी जलतो ति।" नं० / प्रकाशस्वभावे प्रदीपाऽऽदिके, षो० 15 सुषमसुषमाभवे ज्योतिषिके कल्पवृक्षभेदे, स्था० 10 ठा०। ति०। विव०। "जहा हि अंधे सह जोइणा वि।" ज्योतिषा प्रदीपाऽऽदिनाऽपि ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमप्यवभासयन्तः सह वर्तमानो न पश्यति। सूत्र०१ श्रु०१२ अ०। 'सव्वराइएण जोइणा | सन्तीति / तं०। झियायमाणाणं / " सूत्रा०२ श्रु०२ अ०। "दुविहो य होइ जोई, | जोइउवगूढ त्रि० (ज्योतिरुपगूढ) ज्योतिषाऽग्निनोपगूढः समालिङ्गितः। असव्वराई य सव्वराई या नि० चू०१६ उ०। ज्योतिरग्निकयोद्दीप्तं, | अग्रिनोपगूढे जतुकुम्भे, "जोइउवगूढे।'' सूत्रा० 1 श्रु० 4 अ०१ उ०। तद् द्विविधम्, असार्वरात्रिकम्-कियतामपि रात्रिं यत् प्रज्वलित। जोइक्खपुं० (देशी) दीपे, 'जोइक्ख' शब्दश्च देश्यो दीपे वर्तते। प्रव० 4 तद्विपरीतं सार्वरात्रिकम्। उभयोरपि तिष्ठतां (गीतार्थानां) चतुर्लघुकाः। द्वार। दे० ना० / 'जोइक्खो नाम दीपः। "जोइक्खं तह च्छाइल्लयं च वृ०२ उ० / स्वर्गे , विशे० / आ० म०। ज्योतिरनिः, तत्कार्यकारिणी / दीवं मुजाहि।" व्य०७उ०। कल्पवृक्षभेदे, स०१० सम० / मेथिकावृक्षे, वाच०।ज्योतिरिव ज्योतिः। | जोइजसा स्त्री० (ज्योतिर्यशस) कौशाम्बीनगरस्थायां स्वनाम-ख्यातायां सम्यग्ज्ञाने, आदित्याऽऽदिप्रकाशे, स्था० 4 ठा० 3 उ० / सूत्रः। वत्सपालिकायाम्, आव० 4 अ०। नेत्राकनीनिकामध्यस्थे दर्शनसाधने पदार्थे, नक्षत्रो, स्वयं प्रकाशे, | जोइट्ठाण न० (ज्योतिःस्थान) अग्निस्थाने, नं०। 'के ते जोई के य ते सर्वावभासके चैतन्ये, वाच० 1 ग्रहनक्षत्रतारकाऽऽ दिके, चं० प्र०। | जोइट्ठाणा।" उत्त० / ज्योतिःस्थानं यत्र ज्योतिर्निधीयते / उत्त० ज्योतींषि ग्रहनक्षत्रतारका इति / चं० प्र०१ पाहु० / आव० / प्रश्न०।। 12 अ०। ग्रहचन्द्रसूर्यनक्षत्रतारकाणां ज्योतिषां ज्योतिष्कलक्षणे विभानविशेषे, जोइणाण न० (योगिज्ञान) सकलातीतानागतापहायंसाक्षात्कारिणी, स०।तत्प्रतिपादके ज्योतिषामयने शास्त्रभेदे, नि०३ वर्ग 3 अ०। तद्रूपे सम्म० 2 काण्ड / समाधिविशेषवन्नरावबोधे, पञ्चा० 16 विव० / द्वासप्ततिकलाऽन्तर्गतै कलाभेदे च / न० / कल्प०७ क्षण / ज्योतिरेव योगिज्ञानस्य सकलातीतानागतापहायंसाक्षात्कारिणोऽतीतानागत - ज्योतिः / उपार्जितज्ञाने, प्रसिद्धि प्राप्ते, स्था० 4 ठा०३ उ०।। तत्तत्पदार्थाभावेऽपि भवाभ्युपगमात् / सम्म० 2 काण्ड। सत्कर्मकारितयोज्ज्वलस्वभावे च। त्रि०। स्था० 4 ठा० 3 उ०। / जोइणाहपुं०(योगिनाथ) तीर्थकरे, द्वा० 15 द्वा०। * योगिन् पुं० / योगोऽस्य विद्यते इति योगी।नं०। योगबल सम्पन्ने, षो० जोइणीपट्टण न० (योगिनीपत्तन) पुरभेदे, अष्टापदकल्पमधिकृत्य - 15 विव० / योगिनो योगभाज इति / द्वा०२६ द्वा०। योगाभ्यासपरे, | "ग्रन्थोऽयं परिपूर्णतामभजत श्रीयोगिनीपत्तने।" ती०४७ कल्प। यो० वि०। दिव्यदृष्टौ, यो० वि०। मनोवाक्कायरोधके, अष्ट०२ अष्ट०। / जोइबल त्रि० (ज्योतिर्बल) ज्योतिनि बलं यस्य, आदित्याss योगो धर्मः शुक्लध्यानलक्षणः स येषां विद्यते इति योगिनः / साधौ, दिप्रकाशो वा ज्योतिः, तदेव तत्र वा बलं यस्य स तथा। सदाचारवति आव०४ अ०। "सम्यक्त्वज्ञानचारित्रायोगः सद्योग उच्यते। एतद्योगा- ज्ञानवति, दिनचारिणि च / स्था० 4 ठा० 3 उ०। द्धियोगी स्यात् परमब्रह्मसाधकः // 1 // एतदाकारे साधकभेदे, पं० सू० जोइबलपज्जलण त्रि० (ज्योतिर्बलप्रज्वलन) ज्योतिर्बलेन ज्ञानबलेन 4 सूत्रा० टी० / रत्नत्रयरुपमोक्षोपायिनि, अष्ट०२ अष्ट०। प्रकाशबलेन वा प्रज्वलित दर्पितो भवत्यवष्टम्भं करोति यः स तथा। तगोपाये च नवधा, योगिभेदप्रदर्शनात्। (31) ज्ञानवति, प्रकाशचारिणि च / स्था०४ ठा०३ उ०। तत्रा मुक्तिरागे उपाये च, नवधा नवभिः प्रकारयोगिभेदस्य जोइबलपरजण त्रि० (ज्योतिर्बलप्ररजन) ज्योतिः सम्यग् ज्ञानम्, प्रदर्शनादुपवर्णनात्। तथाहि-मृदूपायो मृदुसंवेगो, मध्योपायो मृदुसंवेगः, आदित्याऽऽदिप्रकाशो वा ज्योतिः, तदेव तत्रा वा बलं यस्य स तथा। अध्युपायो मृदुसंवेगा, मृदूपायो मध्यसंवेगो, मध्योपाया मध्यसंवेगः, सदाचारवति, दिनचारिणि च। स्था० 4 ठा०३ उ०। अध्युपायो मध्यसंवेगः, मृदूपायोऽधिसंवेगः, मध्योपायोऽधिसंवेगः, | जोइबलपलज्जण त्रि० (ज्योतिर्बलप्रलज्जन) ज्योतिर्बलेन ज्ञानबलेन अध्युपायोऽधिसंवेगश्चेति नवधा योगिन इति योगाचार्याः / द्वा० 12 प्रकाशबलेन वा संचरन् प्रलज्जते इति ज्योतिर्बलप्रलज्जनः / मिथ्याद्वा० / तीर्थकरे, गीतार्थे च। वृ०। ज्ञानिनि, अन्धकारचारिणि च / स्था० 4 ठा०३ उ०।