SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ जेट्ठा 1586 - अभिधानराजेन्द्रः - भाग 4 जो स्वनामख्यातायां दुहितरि, सा च "जेट्ठा कुंडग्गामे यद्धमाणसामिणो प्राकृतसूत्रोणपभ्रंशे वत्वाप्रत्ययस्य एप्पि एप्पिणुएवि एविणु इत्यादेशः। नंदिवद्धणस्स दिण्ण त्ति'। आ० चू० 4 अ०। प्रा०४ पाद। जयं कृत्वेत्यर्थे , वाच०। जेट्ठाणुजेट्ठ नि० (ज्येष्ठानुज्येष्ठ) चतुष्काद्यपेक्षया प्रथमे, आ० म०१ | जेप्पिणु अव्य० (जेतुम्) "तुम एवमणाणहमणहिं च ||4441 / / अ० 1 खण्ड / अनु० / विशे०। (अस्य यथा तत्त्वं तथा 'जेठ' शब्दे इति प्राकृतसूत्रोणापभ्रंशे तुमः प्रत्ययस्य एवं, अण, अणहं अणहिं एते 1585 पृष्ठे व्याख्यातम्) चत्वार आदेशा वा पक्षेएप्पि एप्पिणु एविएविणुएते चत्वार आदेशाः। प्रा० जेट्ठामूल पुं० (ज्येष्ठामूल) ज्येष्ठा, मूलं वा पौर्णमास्यां यत्र स्यात्स ४पाद। ज्येष्ठामूलो मासः / ज्येष्ठमासे, "गिम्हकालसमयम्मि जेट्टा मूलम्मि | * जित्वा -- अव्य० / जयं कृत्वेत्यर्थे , प्रा० 4 पाद। मासम्मि।" औ०। ओध०। जेम धा० (भुज) भक्षणे, "भुजो भुञ्जजिमजेमकम्माण्हसमाण जेट्ठामूली स्त्री० (ज्येष्ठामूली) ज्येष्टपूर्णमास्याम्, सू० प्र० 10 पाहु० / चमढचड्डाः" ||8|4|110 // इति प्राकृतसूत्रोण भुजेर्जेमाऽऽदेशः। जं०चं० प्र०। 'जेमइ' / प्रा० 4 पाद। "पुष्वण्हे साली चुप्पइ, अवरण्हे जेम्मइ।" जेहोवग्गह पुं० (ज्येष्ठावग्रह) पर्युषणायाम, नि० चू० 10 उ०। आ०म०१ अ०१खण्ड। जेणपुं० (जैन) जिनो देवताऽस्य अण। जैनधर्मावलम्बिनि अर्हदुपासके. जेमण त्रि० (जेमन) वटकपूरणाऽऽदिके, "जेमणविहिपरिमाणं करे।" वाच०। जेमणानि वटकपूरणाऽऽदीनि। उपा०१अ०। उदाहाऽऽ दिजेमनवारगृहे * या अव्य० / यस्मिन्नित्यर्थे, "जेणेव कामदेवे समणोवासए तेणेव यथा यतीनां विहर्तुं न कल्पते, तथैकपौषधि कसत्कजेमनवारगृहे, उवागच्छइ, उयागच्छइता।" या कामदेवः श्रमणोपास कस्तत्रोपा- अन्यथा वा ? इति प्रश्ने, उत्तरम् - विवाहजेमनवारवत्पौषधिकगच्छति स्म। उपा०२ अ०। सत्कजेमवारगृहेऽपि मुनीनां विहर्तुन कल्पत इति।२०४।। प्र० / सेन० जेणधम्म पुं० (जैनधर्म) आहेतधर्मे, "आमगोरससंपृक्तद्विदलं च 2 उल्ला०। विवर्जयेत् / द्वाविंशतिरभक्ष्याणि, जैनधर्माधिवासितः।।१।।" जैनधर्मे-- | जेमणय (देशी) न० / दक्षिणाङ्गे, दे० ना० 3 वर्ग। णाऽऽर्हतधर्मेणाधिवासितो भाविताऽऽत्मा / ध०१ अधि०। जेमावण न० (जेमापन) भोजनकारणे, भ०११ श०११ उ०। जेणवत्(ण) न० (जैनवर्मन्) जिनोदितमागें, 'श्रद्धया जैनवर्मना।' | जेमिणिपुं०(जैमिनि) अन्यतीर्थिक मुनिभेदे, विशे०। सूत्रा०। जैमिनिद्वा०१३ द्वा०। श्चिरतरकालभावी पटुप्रज्ञः सम्यग्वेदार्थस्य परिहाताऽऽसीत्। नं०। जेणसासण न० (जैनशासन) जिनोदिते शास्त्रे, "समस्तवस्तुविस्तारे, जेय त्रि० (जेय) जेतव्ये, "कहं णु जिचमेलिक्खं, जिन्यमाणा न संविदे। विसर्पत्तैलवज्जले। जीयाच्छ्रीशासनं जैन, धीदीपोहीप्तिवर्द्धनम् / / 1 / / (22 गाथा)" (जिचं ति) आर्षत्वाद् जीयते हार्यते अतिरौद्रेरिन्द्रियाउत्त०१ अ०। ऽऽदिभिरात्मा तदिति जेयं, तोह प्रक्रमान्मानुष्यगतिलक्षणम् / उत्त० जेणसिद्धंतपुं० (जैनसिद्धान्त) जैनाऽऽगमे, "निरस्तकुमतिध्यान्तस- ७अ०। त्पदार्थप्रकाशकम् / नित्योदयं नमस्कुर्मो ,जैनसिद्धान्तभास्करम् ||1|| जेया त्रि० (जेतृ) जयकर्तरि, "जेया ति वा जेता कर्मरिपूणाम। भ० क०प्र०। 20 श०२ उ०।"जेएण परिवित्थए।" (सूत्रा०) "सूर मण्णइ अप्पाणं, जेणिंदवागरण न० (जैनेन्द्रव्याकरण) व्याकरणभेदे, कल्प० जाव जेयं न पस्सइ। सूत्रा०१ श्रु०३ अ०१ उ०1। १क्षण। जेवडु त्रि० (यावत्) "वा यत्तदोतोर्डे वडः" ||841407 / / इति जेणेसर त्रि० (जैनेश्वर) जिनेश्वराणामयम् / जिनेश्वरसंबन्धिनि, प्राकृतसूत्रोणापभ्रंशे यत्तदित्येतयोरत्वन्तयोर्यावत्तावतोर्वकारा - प्रति०। ऽऽदेरवयवस्य डिदेवड इत्यादेशः / प्रा० 4 पाद। यत्परिमाणे, वाच०। जेत्तिअत्रि० (यावत्) "इदंकिमश्च डेत्तिअ-डेत्तिल्ल-डेदहाः" जेवि अव्य० (जित्वा) 'जेप्पि' शब्दार्थे , प्रा०४ पाद। ||बा२।१५७।। इति प्राकृतसूत्रेणेदंकिम्भ्यां यत्तदेतद्भ्यश्च परस्यातोड- जेविणु अव्य० (जित्वा) 'जेप्पि' शब्दार्थे, प्रा०४ पाद। वितोर्वा डित् एतिअएत्तिल्ल एग्रह इत्यादेशा भवन्ति, एतुल्लक् च। प्रा० जेसलमेरु पुं० (जयशल्यमेरु) स्वनामख्याते नगरभेदे, ही०३ प्रका०। २पाद। यत्परिमाणे, वाच०। जेहिल पुं०(जेहिल) वसिष्ठगोत्रोत्पन्ने आर्यनागस्य शिष्ये स्वनामख्याते जेत्तिल्ल त्रि० (यावत्) यत्परिमाणे, प्रा०३ पाद। स्थविरे,"जेहिलंच वासिट्ठ।" कल्प०८ क्षण।"थेरस्सणं अज्जनागस्स जेत्तुल्ल त्रि० (यावत्) "अतोत्तुल्लः " ||841435 / / इति | गोयमसगुत्तस्स अजजेहिले थेरे अंतेवासी वासिट्ठसगुत्ते।“ कल्प०८ क्षण। प्राकृतसूत्रोणापभ्रंशे यच्छब्दात्परस्यातोडैतुल्ल इत्यादेशः। यत्परिमाणे, जेह त्रि० (याइक्) "यादृक्तादृक्कीदृगीदृशांदाहेडेंहः" ||6|402|| प्रा० 4 पाद। इति प्राकृतसूत्रेणापभ्रंशे यादृश इत्यादेरादेरवयवस्य डित् एह इत्यादेशः। जेत्थु अव्य० (यत्र) "यातायोस्त्रस्य डिदेत्थ्यत्तु" // 8/4/404|| प्रा० 4 पाद / यत्सदृशे, वाच०। इति प्राकृतसूत्रेणापभ्रंशे यत्राशब्दावयवस्य त्रस्य डित् एत्युइत्यादेशः। | जो स्त्री० (द्यो) धुत-डोः। "द्यय्यां जः"||२२४|| इति प्राकृतप्रा०४ पाद। यस्मिन्नित्यर्थे , वाच०।। सूत्रोण द्यस्य जः। प्रा०२ पाद। स्वर्गे ,आकाशे च। याच०। जेद्दह नि० (यावत्) यत्परिमाणे, प्रा०२ पाद। *ज्यो धा०। नियमे, उपनये व्रतोपदेशे च / भ्वादि०-आत्म०-सक० जेप्पि अव्य० (जित्वा)"एप्प्येप्पिण्वेव्येविणवः ||4|440|| इति / -अनिट् / ज्यवते, अज्यास्त। वाच०॥
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy