SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ जुम्म 1576 - अभिधानराजेन्द्रः - भाग 4 जुम्म ऽऽदय इत्यर्थः / ता जघन्योत्कृष्टपदापेक्षया अपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति // इत्थीओ णं भंते ! किं कडजुम्माओ पुच्छा ? गोयमा ! जहण्णपदे कडजुम्माओ, उक्कोसपदे क ड जुम्माओ, अजहण्णमणुको सपदे सि क ड जुम्माओ० जाव सिय कलिओ आओ / एवं असुरकु माराइत्थीओ वि० जाव थणियकुमारइत्थीओ वि, एवं तिरिक्खजोणियइत्थीओ वि, एवं मणुस्सइत्थीओ वि, एवं वाणमंतरजोइसियवेमाणियदेवइत्थीओ वि।। म०१५ श०४ उ०। णेरइयाणं भंते ! कइ जुम्मा पण्णत्ता ? गोयमा! चत्तारि जुम्मा पण्णत्ता / तं जहा-कडजुम्मे० जाव कलिओए। से केणटेणं मंते ! एवं वुच्चइ-णेरइयाणं चत्तारि जुम्मा पण्णत्ता / तं जहाकड जुम्मे, अट्ठो तहेव / एवं० जाव वाउकाइयाणं / वणस्सठकाइयाणं पुच्छा ? गोयमा ! वणस्सइकाइया सिय कड जुम्मा, सिय ते ओआ, सिय दावरजुम्मा, सिय कलिओआ। से केणतुणं भंते ! एवं वुच्चइवणस्सइकाइया० जाव कलिओआ? गोयमा ! उववायं पड़च से तेणढेणं तं चेव। वेइंदियाणं जहा गेरइयाणं / एवं० जाव वेमाणियाणं / सिद्धाणं जहा वणस्सइकाइयाणं // ''नेरइयाणं भते ! कति जुम्मा' इत्यादौ (अट्ठो तहेव त्ति) स चार्थः / "जे णं णेरइयाणं चउक्कएणं अवहारेणं अवहीरेमाणा अवहीरेमाणा चउपज्जवसिया ते ण नेरइया कडजुम्मे' इत्यादिरिति / वनस्पतिकायिकसूत्र--(उववायं पडुचत्ति) यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात्कृतयुग्मा एवं प्राप्नुवन्ति, तथापि गत्यन्तरेभ्य एकाऽऽदिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते उद्वर्तनामप्यङ्गीकृत्य, स्यादेतत्, केवलं सेह न विवक्षितति / / अथ कृतयुग्माऽऽदिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह -- धम्मत्थिकाए णं भंते ! दवट्ठयाए किं कडजुम्मे० जाव | कलिओए ? गोयमा ! णो कडजुम्मे, णो तेओए, णो दावरजुम्मे, कलिओए। एवं अधम्मत्थिकाए वि / एवं आगासस्थिकाए वि। जीवत्थिकाए णं पुच्छा ? गोयमा ! कडजुम्मे, णो तेओए, णो दावरजुम्मे, णे कलिओए / पोग्गलत्थिकाए णं पुच्छा ? गोयमा ! सिय कडजुम्मे० जाव सिय कलिओए, अद्धासमए जहा जीवत्थिकाए / धम्मत्थिकाएणं भंते ! पदेसट्ठयाए किं कडजुम्मे पुच्छा ? गोयमा ! कडजुम्मे, णो तेओए, णो दावरजुम्मे, णो कलिओए। एवं० जाव अद्धासमए / / "धम्मत्थिकारणं भते!" इत्यादी (कलिओए ति) एकत्वाद्धर्मास्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति। | "जीवत्थि'' इत्यादि / जीवद्रव्याणामवस्थितानन्तत्वात्कृतयुग्मतैव। “पोग्गलन्थिकाए'' इत्यादि / पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि संघातभेदभाजनत्वाचातुर्विध्यमध्येयम्, अद्धासमयानां त्यतीतानागतानामवस्थितानन्तत्वेन कृतयुग्मत्वम्। अतएवाह-(अद्धासमए जहा जीवत्थिकाए त्ति) उक्ता द्रव्यार्थता / अथ प्रदेशार्थता तेषामेवोच्यते"धम्मत्थि' इत्यादि। सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतयाऽवस्थितासंख्यातप्रदेशत्वादवस्थिताऽनन्तप्रदेशत्वाचेति। अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्माऽऽदिभिः प्ररूपयन्नाह -- धम्मत्थिकाए णं भंते ! किं ओगाढे, अणोगाढे ? गोयमा ! ओगाढे, णो अणोगाढे / जइ ओगाढे, किं संखेजपएसोगादे, असंखेजपएसोगाढे, अणंतपएसोगाढे ? गोयमा ! णो संखेज्जपएसोगाढे, असंखेञ्जपएसोगाढे, णो अणंतपएसोगाढे / जइ असंखेज्जपएसोगाढे, किं कडजुम्मपएसोगाढे पुच्छा ? गोयमा ! कडजुम्मपएसोगाढे, णो तेओए, णो दावरजुम्मे, णो कलिओयपएसोगाढे / एवं अहम्मत्थिकाए वि, एवं आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए, अद्धासमए एवं चेव। 'धम्मत्थिकाए'' इत्यादि / (असंखेजपएसोगाढे ति) असंख्यातेषु लोकाऽऽकाशप्रदेशेष्वगाढोऽसौ, लोकाऽऽकाशप्रमाणत्वात्तस्येति / (कडजुम्मपएसोगाढे त्ति) लोकस्यावस्थितासंख्ये यप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकाऽऽकाशप्रमाणत्वेन च धर्मास्तिकायस्यापि कृतयुग्मतैव / एवं सर्वास्तिकायानां लोकावगाहित्यात्तेषाम् / नवरम्, आकाशास्तिकायस्यावस्थितानन्तप्रदेशत्वादात्मावगाहित्वाच कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चावस्थितासंख्येयप्रदेशाऽऽत्मक मनुष्यक्षेत्रावगाहित्वादिति / अथ कृतयुग्माऽऽदिभिरेव जीवाऽऽदीनि षड्विशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाहजीवे णं भंते ! दव्वट्ठयाए किं कडजुम्मे पुच्छा ? गोयमा ! णो कडजुम्मे, णो तेओए, णो दावरजुम्मे, कलिओए। एवं णेरयइ वि, एवं० जाव सिद्धे / / "जीवेणं'' इत्यादि। द्रव्यार्थतया एको जीव एकमेव द्रव्यं, तस्मात्कल्योजो, न शेषाः। जीवाणं भंते ! दवट्ठयाए किं कडजुम्मा ? गोयमा ! ओघादेसेणं कडजुम्मा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। विहाणादेसेणं णो कडजुम्मा, णो तेओआ, णो दावरजुम्मा, कलिओआ। णेरइयाणं भंते !दव्वट्ठयाए पुच्छा? गोयमा ! ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ। विहाणादेसेणं णो कडजुम्मा, णो तेओआ, णो दावरजुम्मा, कलिओआ, एवं० जाव सिद्धा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy