SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ जुत्तिसुवण्ण 1578 - अभिधानराजेन्द्रः - भाग 4 जुम्म येत विधीयेत, कथञ्चित्तथापि 'न हु' नैव भवति स्यात, तद्युक्ति - सुवर्णम्, सुवर्ण हेम, शेषेर्वर्णव्यतिरिक्तैर्गुणैर्विषघाताऽऽदिभिर-सद्भिरिति गाथार्थः // 36 // पञ्चा० 14 विव० / जुद्धकित्तिपुरिस पुं० (युद्धकीर्तिपुरुष) “जुज्झकित्तिपुरिस' शब्दार्थे . स०। जुद्धकुसल पुं० (युद्धकुशल) “जुज्झकुसल' शब्दार्थे , आ० क०। जुद्धणीइ स्त्री० (युद्धनीति) 'जुज्झणीइ' शब्दार्थे, आ० क०। जुद्धदक्ख पुं० (युद्धदक्ष) जुज्झदक्ख' शब्दार्थे, उत्त० 3 अ०। जुद्धववसायपुं०(युद्धव्यवसाय) जुज्झववसाय' शब्दार्थे, उत्त०३ अ०। जुद्धविरिय पुं० (युद्धवीर्य) जुज्झविरिय' शब्दार्थे, ति०। जुद्धसज्ज पुं० (युद्धसज्ज) जुज्झसज्ज' शब्दार्थे, रा०। जुद्धसङ्घ त्रि० (युद्धश्रद्ध) जुज्झसङ्घ शब्दार्थे, प्रश्न० 3 आश्र० द्वार। जुप्पइत्ता अव्य० (युक्त्वा) युज-क्त्वा / योगं कृत्वेत्यर्थे , प्रा० 4 पाद। जुम्म न० (युग्म) युज् - मक् / पृषोदराऽऽदित्याजस्य गः। ''ग्मावा' 181163 / इतिप्राकृतसूत्रोण ग्मस्य म्मो वा / प्रा० 2 पाद / द्वित्वसंख्याऽन्विते पदार्थद्वयसंघाते, पिं० / ओघ० / युगले, ''युग्मानिकृतभूतानि, षण्मुन्योर्वसुरन्ध्रयोः / रुद्रेण द्वादशी युक्ता, चतुर्दश्यथ पूर्णिमा। प्रतिपदाऽऽप्यमावस्या, तिथ्योर्युग्मं महाफलम्॥" इत्युक्ते तिथियोगविशेषे, वाच० / गणपरिभाषया समराश्यात्मके राशिविशेषे च। स्था०४ ठा०३ उ०। युग्मभेदा:कइणं भंते ! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णत्ता / तं जहा-कडजुम्मे, तेओए, दावरजुम्मे, कलिओए।। से केणट्टेणं भंते ! एवं वुच्चइ० जाव कलिओए? गोयमा ! जे णं रासीचउक्क एणं अवहारेणं अवहीरेमाणे अवहीरेमाणे चउपञ्जवसिए, सेतं कडजुम्मे १जेणंरासीचउक्कएणं अवहारेणं / अवहीरेमाणे अवहीरेमाणे तिपज्जवसिए, से तं तेओए 2 / जे णं रासीचउक्कएणं अवहारेणं अवहीरेमाणे अवहीरेमाणे दुपञ्जवसिए, से तं दावरजुम्मे 3 / जे णं रासीचउक्क एणं अवहारेणं अवहीरेमाणे अवहीरेमाणे एगपज्जवसिए, से तं कलिओए 4 से तेणद्वेणं गोयमा ! एवं वुच्चइ० जाव कलिओए / / 'कइणं इत्यादि। (चत्तारि जुम्म ति) इह गणितपरिभाषया समो राशिर्युग्ममुच्यते, विषमस्तु ओज इति / ता च यद्यपीह द्वौ राशी युग्मशब्दवाच्यौ द्वौ च ओजः शब्द वाच्यौ भवतः, तथापीह युग्मशब्देन राशयो विवक्षिताः, अतश्चत्वारि युग्मानि, राशय इत्यर्थः / तत्रा | (कडजुम्मे त्ति) कृतं सिद्ध पूर्ण , ततः परस्य राशिसंज्ञान्तरस्याभावेन, नयोजः प्रभृतिवदपूर्ण ययुग्मं समराशिविशेषः तत्कृतयुग्मम्। (तेओए ति) त्रिभिरादित एव, कृतयुग्मादोषपरिवर्तिभिरोजो विषमराशिविशेषस्त्रयोजः। (दावरजुम्मे ति) द्वाभ्यामादित एव. कृतयुग्माद्वोपरिवर्त्तिभ्यां यदपर युग्म कृतयुग्मादन्यत्तन्निपातन विधेर्द्वापरयुग्मम्। (कलिओए त्ति) कलिना एके न आदित एव, कृतयुग्माद्वोपरिवर्तिना ओजो / विषमराशिविशेषः कल्योज इति / "जे णं रासी'' इत्यादि / यो राशिश्चतुष्कके नापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्मभिधीयते / यत्रापि राशौ चतुरूपत्वेन चतुष्कापहारो नास्ति, सोऽपि चतुष्पर्यवसितत्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि। भ०१८ श० 4 उ० / आचा० / स्था० / यस्तु त्रिपर्यवसितः स त्र्योजो, द्विपर्यवसितो द्वापरयुग्मे, एकपर्यवसितः, कल्योज इति / इह गणितपरिभाषायां समराशियुग्म इत्युच्यते, विषमस्तुओजइति। इयं च समयस्थितिः, लोके तु कृतयुगाऽऽदीनि एवमुच्यन्ते - "द्वात्रिशच्च सहस्राणि, कलौ लक्षचतुष्टयम् / वर्षाणां द्वापराऽऽदौ स्या-देतद् द्वित्रिचतुर्गुणम्' / / 1 / / इति स्था० 4 ठा०३ उ०। उक्तराशीन्नारकाऽऽदिषु निरूपयन्नाह - णेरइयाणं चत्तारि जुम्मा पण्णत्ता। तं जहा-कडजुम्मे, तेओए, दावरजुम्मे, कलिओए / एवमसुरकु माराणं० जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउतेउवाउवणस्सइवेइंदियाणं तेइंदियाणं चउरिदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जहा नेरइयाणं। "नेरइयाणं' इत्यादि सुगमम्। नवरम्, नारकाऽऽदयश्चतुर्धाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्व संभवादिति / स्था० 4 ठा०३ उ०। अनन्तरं कृतयुग्माऽऽदिराशयः प्ररूपिताः। अथ तैरेव नारकाऽऽदीन प्ररूपयन्नाहनेरइयाणं भंते ! किं कडजुम्मा, तेओआ, दावरजुम्मा, कलिओआ ? गोयमा ! जहण्णपदे कडजुम्मा, उक्कोसपदे तेओआ, अजहण्णमणुक्कोसपदे सिय कडजुम्मा० जाव सिय कलिओआ० जाव थणियकुमारा।। "नेरझ्याणं' इत्यादि। (जहण्णपदे कडजुम्म त्ति) अत्यन्तस्तोकत्वेन कृतयुग्माः कृतयुग्मसंज्ञिताः, (उक्कोसपए ति) सर्वोत्कृष्टतायां योजः संज्ञिताः, मध्यमपदे चतुर्विधा अप्येतच्चैवमाज्ञाप्रामाण्यादवगन्तव्यम्। वणस्सइकाइयाणं पुच्छा? गोयमा ! जहण्णपदे उक्कोसपदे अपदा, अजहण्णमणुक्कोसपदे सिय कडजुम्मा० जाव सिय कलिओआ / वेइंदियाणं पुच्छा ? गोयमा ! जहण्णपदे कडजुम्मा, उक्कोसपदे दावरजुम्मा, अजहण्णमणुकोसपदे सिय कडजुम्मा० जाव सिय कलिओआ। एवं० जाव चउरिंदिया। सेसा एगिदिया,जहा वेइंदिया,पंचिदियतिरिक्खजोणिया०जाव वेमाणिया जहा णेरइया, सिद्धा जहा वणस्सइकाइया। "वणस्सइकाइयाणं इत्यादि / वनस्पतिकायिका जघन्यपदे, उत्कृष्ट पदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात्। तथाहि-जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं, तच्च यथा नारकाऽऽदीनां कालान्तरेणापि लभ्यते, न तथा वनस्पतीनां तेषां परम्परया सिद्धिगमने न तद्राशेरनन्तत्वापरित्यागे ऽप्य - नियतरूपत्वादिति / (सिद्धा जहा वणस्सइकाइय त्ति) जघन्यपदे, उत्कृष्ट पदे चापदाः, अजघन्यो त्कृष्टपदे च स्यात्कृतयुग्मा -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy