SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ जुम्म 1580- अभिधानराजेन्द्रः - भाग 4 जुम्म "जीवाणं'' इत्यादि।जीवा अवस्थितानन्तत्वादोघाऽऽदेशेन सामान्यतः | कृतयुग्माः, (विहाणादेसेणं ति) भेदप्रकारेण एकैकश इत्यर्थः / कल्योजा एकत्वात्तत्स्वरूपस्य। "नेरइयाण इत्यादौ (ओघादेसेणं ति) सर्व एव परिगण्यमानाः (सिय कडजुम्मे त्ति) कदाचिच्चतुष्कापहारेण चतुरग्रा भवन्ति / "एवं सिय तेओआ'' इत्याद्यप्यवगन्तव्यमिति / उक्ता द्रव्यार्थतया जीवाऽऽदयः। अथ तथैव प्रदेशार्थतयोच्यन्तेजीवेणं भंते ! पदेसट्टयाए किं कडजुम्मा पुच्छा ? गोयमा ! जीवपदेसे पडुच्च कडजुम्मे, णो तेओए, णो दावरजुम्मो णो कलिओप / सरीरदेसे पडुब सिय कडजुम्मे० जाव सिय कलिओप, एवं० जाव वेमाणिए। सिद्धेणं भंते ! पदेसट्ठयाए किं कडजुम्मे पुच्छा ! गोयमा ! कडजुम्मे, णो तेओए, णो दावरजुम्मे, णो कलिओए। "जीवेणं" इत्यादि। (जीवपएसे पडुच कड़जुम्मे त्ति) असंख्यातत्वादवस्थितत्वाच जीवप्रदेशानां चतुरग्र एव जीवप्रदेशतः। 'सरीरपएसे पडुच्च'' इत्यादि औदारिकाऽऽदिशरीरप्रदेशानामनन्तत्वेऽपि संयोगवियोगधर्मत्वादयुगपच्चतुर्विधता स्यात्। जीवाणं भंते ! पदेसट्ठयाए किं कडजुम्मा पुच्छा ? गोयमा! जीवपदेसे पडुच ओघादेसेण वि विहाणादेसेण वि कडजुम्मा, णोतेओआ, णो दावरजुम्मा, णो कलिओआ। सरीरपदेसं पडुच ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ / विहाणादेसेणं कडजुम्मा वि०जाव कलिओआ वि। एवं णेरझ्या वि, एवं० जाव वेमाणिया। सिद्धाणं भंते ! पुच्छा ? गोयमा ! ओघादेसेण वि कडजुम्मा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। "जीवाणं'' इत्यादि। (ओघादेसेण वि विहाणादेसेण विकडजुम्म त्ति) समस्तजीवानां प्रदेशा अनन्तत्वादवस्थितत्वाच एकैकस्य प्रदेशा असंख्यातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोघाऽऽदेशेन सर्वजीवशरीरप्रदेशानामयुग पञ्चातुर्विध्यम्, अनन्तत्वेऽपि तेषां संख्यातभेदभावेनानवस्थितत्वात्। 'विहाणादेसेणं कड जुम्मा वि'' इत्यादि / विधानाऽऽदेशे नै कै क जीवशरीरस्य प्रदेशगणनायां युगपचातुर्विध्यं भवति, यतः कस्यापि जीवशरीरस्य कृतयुग्मप्रदेशता, कस्यापि त्र्योजः प्रदेशतेल्येवमादीनि। अथ क्षेत्रतो जीवाऽऽदि तथैवाऽऽह - जीवे णं भंते ! किं कडजम्मपदेसोगाढे पुच्छा ? गोयमा ! सिय कडजुम्मपदेसोगाढे जाव सिय कलिओयपदेसोगाढे, एवं० जाव सिद्धे। "जीये णं' इत्यादि / औदारिकाऽऽदिशरीराणां विचित्रावगाहनत्वाचतुरग्राऽऽदित्वमस्तीत्यत एवाऽऽह-"सिय कडजुम्मे " इत्यादि। जीवाणं भंते ! किं कडजम्मपदेसोगाढे पुच्छा ? गोयमा ! ओघादेसेणं कडजुम्मपदेसोगाढा, णो तेओआ,णो दावरजुम्मा, णो कलिओआ। विहाणादेसेणं कडजुम्मपदेसोगाढा वि० जाव कलिओअपदेसोगाढा वि / रइयाणं पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मपदेसोगाढा वि० जाव सिय कलिओअपदेसोगाढा वि। विहाणादेसेणं कडजुम्मपदेसोगाढा वि० जाव कलिओअपदेसोगाढा वि। विहाणादेसेणं कडजुम्मपदेसोगाढा वि० जाव सिय कलिओअपदेसोगाढा वि, एवं एगिदियवजा० जाव वेमाणिया सिद्धा। एगिदिया य जहा जीवा। "जीवाण भंते!'' इत्यादि। समस्तजीवैरवगाढानां प्रदेशा नामसंख्यातत्वादवस्थितत्वाचतुरगतैवेत्योघाऽऽदेशेन कृतयुग्मप्रदेशावगाढाः; विधानाऽऽदेशतस्तु विचित्रात्वाद् यदवगाहनाया युगपञ्चतुर्विधाः, ते नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्राशरीरप्रमाणत्वेन विचित्रावगाहनाप्रदेशपरिमाणत्वादयोगपोन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेकदाऽपि चतुर्विधास्ते भवन्ति। (एवं एगिंदियसिद्धिवजा सव्वे वित्ति) असुराऽऽदयोनारकवद्वक्तव्या इत्यर्थः / तत्रौघतस्ते कृतयुग्माऽऽदयः-अयोगपद्येन, विधानतस्तु युगंपदेवैतः, (सिद्धा एगिंदिया य जहाजीव त्ति) सिद्धाएकेन्द्रियाश्च यथा जीवास्तथा वाच्याः, ते चौघतः कृतयुग्मा एव, विधानतस्तु युगपञ्चतुर्विधा अपि / युक्तिस्तूभयत्रापि प्राग्वत्। अथ स्थितिमाश्रित्य जीवाऽऽदितथैव प्ररूप्यतेजीवेणं भंते ! किं कडजुम्मसमयद्वितीए पुच्छा? | गोयमा! कड जुम्मसमयहितीए, णो तेओए, णो दावरजुम्मे, णो कलिओयसमयद्वितीए / णेरइए णं पुच्छा ? गोयमा ! सिय कडजुम्मसमयहितीए० जाव सिय कलिओयसमयद्वितीए / एवं० जाव वेमाणिए सिद्धे जहा जीवे / "जीवेण" इत्यादि / तत्रातीतानागतवर्तमानकालेषु जीवोऽस्तीति, सर्वाद्धाया अनन्तसमयाऽऽत्मकत्वादवस्थितत्वाच्चा सौकृतयुग्मसमयस्थितिक एव / नारकाऽऽदिस्तु विचित्रसमयस्थितिकत्वात्कदाचियतुरग्रः, कदाचिदन्यलिातयवर्तीति। जीवाणं भंते ! पुच्छा? गोयमा ! ओघादेसेण वि, विहाणादेसेण वि कडजुम्मसमयद्वितीया, णो तेओणा, णो दावरजुम्मसमयद्वितीया, णो कलिओआ। णेरइयाणं पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्वितीया वि० जाव सिय कलिओअसमयद्वितीया वि। विहाणादेसेणं कडजुम्मसमयद्वितीया वि जाव० कलिओअसमयद्वितीया वि, एवं० जाव वेमाणिया सिद्धा जहा जीवा।। "जीवाणं'' इत्यादि। बहुत्वे जीवा ओघतो, विधानतश्च चतुरग्रसमयस्थितिका एव, अनाद्यनन्तत्वेनागन्तसमयस्थितिकत्वात्तेषाम् / नारकाऽऽदयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघाऽऽदेशेन स्यात्कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तुयुगपञ्चतु विधां अपि। अथ भावतो जीवाऽऽदितथैव प्ररूप्यतेजीवे णं भंते ! कालवण्णपज्जवेहिं किं कडजुम्मे पुच्छा?
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy