________________ जुगप्पहाण 1574 - अभिधानराजेन्द्रः - भाग 4 जुगाइ ज्ञातं नास्ति, दृश्यन्तेऽपि चन, तेन तृतीयोदयात्प्रारभ्य ते भविष्यन्तीति जघन्यमध्यमोत्कृष्टभेदभिन्नमायुस्त्रयं, किं वोत्कृष्टमेव ? इति प्रश्ने, ज्ञायते। 51 प्र०। सेन०१उल्ला०। उत्तरम्युगलिनामुत्कृष्टमायुर्यथास्थानं त्रिपल्योपमादि प्रतीतं, जघन्यं जुगमच्छ पुं० (जुगमत्स्य) मत्स्यभेदे, विपा० 1 श्रु० 8 अ० / जी०। तु क्षुल्लक भवरूपं ज्ञेयम्, अतस्विपल्योपमप्रमितमप्यायुरपवत्यं प्रज्ञा०) क्षुल्लकभवरूपं कश्चिजन्तुः करोतीत्यर्थकाक्षराण्याचाराङ्ग वृत्त्यादी जुगमत्त त्रि० (युगमात्रा) युगं यूपं चतुर्हस्तं, तत्प्रमाणं युगमात्रम् / सन्ति, परं तदवपर्यतम पर्याप्तावस्था- यामेव भवति, तदुद्वर्तनं तु न चतुर्हस्तप्रमाणे, प्रव० 103 द्वार। "पुरओं जुगमत्ताए, पेहमाणो महि भवति, तेषां निरुपक्रमायुष्कत्वात्। मध्यमं तु युगलिनीगर्भेऽपि नवलक्षचरे।" (3 गाथा) पुरताऽग्रतो युगमात्रया शरीरप्रमाणया शकटोद्धर्व- मितिगर्भजा उत्पद्यन्ते, निष्पद्यन्तेचद्वयमेव। शेषास्तु स्वस्वमायुरपवर्त्य संस्थितया दृष्ट्येति। दश. 5 अ०१ उ०। गर्भस्था एव मियन्ते, तथा क्षुल्लकभवादधिकसमयाऽऽदिभवने संभवजुगमाय त्रि० (युगमात्र) 'जुगमत्त' शब्दार्थे , प्रव० 103 द्वार। 'पुरओ तीति। 168 प्र० / सेन०२ उल्ला० / जुगमायं पेहमाणे। "युगमात्रं चतुर्हस्तप्रमाणं शकटोद्धर्वसंस्थितं भूभाग | युगलित्रा--त्रि० / युगलं सजातीयविजातीययोर्द्वन्द्वं, तत्संजातमस्त्यस्य पश्यन्। आचा०२ श्रु०३ अ०१उ०। युगलितः। सजातीयविजातीयद्वन्द्वोपेते, जी०३ प्रति०। जं०। जी०। जुगल न० (युगल) युगं द्वित्वं विद्यतेऽस्त्यस्य लच् / युग्मे , __ "निचं जुगलिया'" युगलतया स्थिताः / ज्ञा०१ श्रु०१ अ०। द्विल्वसंख्याऽन्विते च / त्रि० / वाच० / युगलं द्वयमिति / अनु० / तं०। / जुगलियखेत्तकप्परुक्ख पुं० (युगलिकक्षेत्रकल्पवृक्ष) युगलिकक्षेत्रो उत्त० / शा० / रा०। भ०। सका औ०। सजातीयविजातीययोर्द्वन्द्रे, रा०। कल्पवृक्षा वनस्पतिरूपाः, पृथ्वीकायरूपा वा ? इति प्रश्ने, उत्तरम् - ले जी०। जं०।"आमेलगजमलजुगलवट्टियअब्भुण्णयपीणरइयसंठियप- वनस्पतिरूपा इति / 466 प्र०। सेन०३ उल्ला०। ओहरा।" युगलौ युगलरूपौ, द्वावित्यर्थः / ज्ञा०१ श्रु०१ अ०। जुगवं त्रि० (युगवत्) युगं सुषमदुष्षमाऽऽदिः कालः, सोऽदुष्टो निरुपद्रवो जुगलधम्मपुं० (युगलधर्म) स्त्रीपुरुषद्वन्द्वधर्मे, आ० म०१ अ० 1 खण्ड। विशिष्ट बलहेतुर्यस्यास्त्यसौ युगवान् / कालोपद्रवरहिते, अनु० / त० ! ज्यो०। कालोपद्रवोऽपि सामर्थ्य विघ्नहेतुः, स चास्य नास्तीति। अनु० / भ० / जुगलधम्मिय पुं० (युगलधर्मिक) स्त्रीपुरुषद्वन्द्वधर्मवति, तं०। रा०। आ० म०। जुगलयमणुय पुं० (युगलकमनुज) युगलर्मिणि मनुष्ये, ज्यो०१ पाहु०।। युगपत् अव्य० / युगमिव पद्यते, पद-छिप / एकस्मिन् काल इत्यर्थे, जुगलि(ण)नि० (युगलिन) सजातीयविजातीयद्वन्द्वोपेते, उत्तरकुरौ नं०। "चत्तारि कम्म से जुगवं खवेइ' / यौगपद्येन निर्जरयति। औ०। भगवान् युगलिकोऽहं युगलिनीति (श्रेयांसवचः) कल्प०७ क्षण। यस्मिन् आ०म० / उत्त०। विशे०। (युगपत्क्रियाद्वयवक्तव्यता 'दोकिरिय' शब्दे काले कालान्तरे वा यावन्तो युगलिनस्तस्मिन् तावन्त एव, न्यूनाः, वक्ष्यते) अधिका वा ? इति प्रश्ने, उत्तरम् - यस्मिन् काले यावन्तो जुगवाहु पुं० (युगबाहु) युगो यूपस्तदाकारावृत्तत्वाद्दीर्घत्वाच्च बाहवो यस्य युगलिनस्तस्मिन्काले तु तावन्त एव भवन्तीति / कालान्तरे च सः / युगवद्दीर्घबाहौ, स्था०६ ठा० / सुविधिजिने, सुविधिजिनस्य भरतैरावतयोयुगलिना न्यूनाधिक त्वं, देवकु र्वादिषु तु जातु चैतत्पूर्वभवनामधेयम्। स०। पूर्वविदेहस्थे सीमन्धरतीर्थकरसमकालिके तत्संहरणसं भवे कुतश्चित्तदानयनमपि भवतीति न तत्रा वासुदेवे, आ० चू० 4 अ० आव०1 मालवदेशस्थस्य सुदर्शनपुरनृपतेन्यूनाऽऽधिक्यमिति / 13 प्र०। सेन० 3 उल्ला०। मणिरथस्य स्वनामख्यातेभ्रातरि, उत्त०६ अ०। मिथिलास्थे नमिराजजुगलिय त्रि० (युगलिक) स्त्रीपुरुषद्वन्द्वोपेते, कल्प० 7 क्षण / पं० पितरि, "इत्थं जुगवामयणरेहाणं पुत्तो नमी नाम महारया'' ति० / विष्णवर्षिकृतप्रश्ने-श्रीआदिनाथस्य वारके तालफलेन युगलिकदारको जुगसंवच्छरपुं० (युगसंवत्सर) युगपञ्चवर्षाऽऽत्मक तत्पूरकः संवत्सरो मृतो, युगलिनां चाकालमरणं न भवतीति कथं घटते ? इत प्रश्ने, उत्तरम् युगसंवत्सरः। स० प्र०१० पाहु०। चं० प्र०। पञ्चसंवत्सराऽऽत्मक युग, - पूर्वको टियधिकायुषो युगलिनो न्यूनायुषि न मियन्ते, ततः तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्राऽऽदिर्युगपूरकत्वाद्युगसंवत्सरः / श्रीआदिनाथस्य वारकेतालफलेन मृतस्य युगलिनः पूर्वकोट्यधिकमायु- जं०७ वक्षः। स्था० / संवत्सरविशेषे, (तद्वक्तव्यता जुग' शब्देऽौव र्नाभूदिति संगच्छत इति। 3 प्र० / ही०३ प्रका० / युगलिकशरीराणि भागे 1567 पृष्ठे द्रष्टव्या) सुराः समुद्र क्षिपन्ति, अथवा स्वयं विनश्वरीभवन्ति? इति प्रश्ने, उत्तरम् / जुगसंनिभ त्रि० (युगसन्निभ) वृत्ततया आयततया च यूपतुल्ये, - "पुरा हि मृतमिथुनशरीराणि महाखगाः / नीडकाष्ठमियोत्पाट्य, 'जुगसण्णिभपीणरइयपीवपउढसंठियसुसिलिट्टविसिट्टघणथिर सद्यश्चिक्षिपुरम्बुधौ" / / 1 / / इति त्रिषष्टीयऋषभदेवचरित्रवचनात् समुद्रे सुबद्धसंधीपुरवरफलिहवट्टियभूया।' जी०३ प्रति० / तं० / प्रश्न / युगलिकशरीराणि क्षिप्यन्ते, अन्ययुगलिक क्षेत्रोऽप्येवं संभाव्यते, | जुगाइ पुं० (युगाऽऽदि) युगाऽऽरम्भे युगाऽऽरम्भकाले प्रथमतः प्रवृत्ते आरण्यकपशूनां निसर्गतो मृतानां यथा किमप्यवयवाऽऽदिकं नोपलभ्यते, मासतिथिमुहूर्तादौ च / जंग। तथा तेषामपीत्येषाऽपि संभावना संजायत इति। 30 प्र० / सेन० 3 संप्रति युगसंवत्सरमासदिनानामादि प्ररूपयतिउल्ला० / सर्वेषु युगलिकक्षेत्रोषु युगलिनां गर्भजगर्भव्युत्क्रान्तभेदभिन्नानां | आदी जुगस्स संव-च्छरो उ मासस्स अद्धमासो उ।