________________ जुग 1570 - अभिधानराजेन्द्रः - भाग 4 जुग अभिवर्द्धितसंवत्सरसत्के मासे परिगण्यमाने सर्वसंख्यया युगे अभिवर्द्धितमासाः सप्तपञ्चाशद्भवन्ति, सप्त रात्रिंदिवानि, एकादश मूहूर्ताः, एकस्य च मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशतिः। तथाहिअभिवर्द्धितोमास एकत्रिंशदहोरात्रः, एकविंशत्युत्तरंशतं चतुर्विशत्युत्तरशतभागानामहोरात्रस्य, तत एकत्रिशदहोरात्राश्चतुर्विशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरेण शतेन गुण्यन्ते; जातान्यष्टात्रिशच्छतानि चतुश्चत्वारिंशदधिकानि 3844 / तत उपरितनभेकविंशत्युत्तरं शतं भागानां तत्र प्रक्षिप्यते, जातान्येकोनचत्वारिंशच्छतानि पञ्चषध्यधिकानि 3665 / यानि च युगे अहोरात्राणामष्टादशशतानि त्रिंशदधिकानि 1830, तानि चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जाते द्वे लक्षे षड्विंशतिसहस्राणि नव शतानि विंशत्यधिकानि 226630 / तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषष्ट्यधिकै रभिवर्द्धितमाससत्क चतुर्विशत्युत्तरशतभागरूपैर्भागो हियते, लब्धाः सप्तपञ्चाशन्मासाः, शेषास्तिष्ठन्ति नवशतानि पञ्चदशो तराणि 615 / तेषामहोरात्राऽऽनयनाय चतुर्विशत्यधिके न शतेन भागो हियते, लब्धानि सप्त रात्रिदिवानि, शेषास्तिष्ठन्ति चतुर्विशतिर्भागाः सप्तचत्वारिंशत् / तत्र चतुर्भि गरेकस्य च भागस्य सत्कैश्चतुर्भिस्त्रिंशद्भागैस्त्रिंशन्मुहूर्त्ता भवन्ति / तथाहि - एकस्मिन्नहोराको त्रिशन्मुहूर्ताः, अहोरात्र च चतुर्विशत्युत्तरं शतं भागानां कल्पितमासे, तस्य चतुर्विशत्युत्तरशतस्य शिता भागेहृते लब्धाश्चत्वारो भागाः, एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशदभागाः, ता पञ्चत्वारिंशद्गागैरेकस्य च भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्त्ता लब्धाः, शेषस्तिष्ठति एको भागः, एकस्य च भागस्य सत्काः षोडश त्रिशद्भागाः। किमुक्तं भवति? षट्चत्वारिंशत्रिशद्भागा एकस्य च भागस्य सत्काः शेषास्तिष्टन्ति,ते च किल मुहूर्ते चतुर्विशत्युत्तरशतभागाः / ततः षट्चत्वारिंशतः चतुर्विशत्युत्तरशतस्य च द्विकेनापवर्त्तना क्रियते, लब्धा मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशतिः / एवं संख्याकैश्च मासैर्यदा अष्टादशशतानां त्रिशदधिकानीमहोरात्राणां भागो ह्रियते, तदा यथोक्तमासगतदिवसपरिमाणमागच्छति / तद्यथा-युगे किल सूर्यभासापेक्षया षष्टिर्मासाः, ततोऽष्टादशशतानां त्रिशदधिकानां षष्ट्या भागो ह्रियते, लब्धास्विंशदिवसाः, अर्द्धदिवसश्च / एतावन्तो दिवसाः सूर्यमासे। तथा एकषष्टिः कर्ममासा युगे, ततोऽष्टादशशतानां त्रिशदधिकानामे कषष्ट्या भागो ह्रियते, लब्धास्त्रिंशदहोरात्राः। एतावत् कर्ममासे अहोराअपरिमाणम्। ते च मासा युगे द्वाषष्टिः, ततस्विंशदधिकानामष्टादशशतानां द्वाषष्ट्या भागहरणं, लब्धा एकोनत्रिशदहोरात्रा द्वात्रिशच द्वाषष्टिभागा अहोरात्रास्य, एताव- चन्द्रमासपरिमाणम् / तथा नक्षत्रामासा युगे सप्तषष्टिः। ततः सप्तषध्या अष्टादशशतानां त्रिशदधिकानां भागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्राश्चैकविंशतिश्च सप्तषष्टिभागाः। इदं नक्षत्रमासपरिमाणम् / तथा-अभिवर्द्धितमासा युगे सप्तपञ्चाशत्, ततोऽष्टादशशतानां त्रिशदधिकानां सप्तपञ्चाशता भागो हियते, लब्धा द्वात्रिंशदहोरात्राः, शेषास्तिष्ठन्तिषट् सप्त। तत्र पञ्चाशन्मासानामुपरि सप्त अहोरात्रा एकादश मुहूर्ताः, एकस्य च मूहूर्त्तस्य त्रयोविंशतिषिष्टिभागावर्तन्ते। तत्रा सप्तभ्य षट्पातिताः, शेष एक अहोरात्रस्तिष्ठति, स चतुर्विशत्युत्तरशतभागः क्रियते, लब्धा एकादश मूहूर्ताः. एकस्य च मुहूर्तस्य त्रयोविंशत्युत्तरशतं मध्ये प्रक्षिप्यते, जातमेकसप्तत्यधिक शतम् / तस्य सप्तपञ्चाशता भागे हृते लब्धास्त्रयश्चतुर्विशत्युत्तरशतभागानामिति। एतावत्परिमाणमभिवर्द्धितमासस्य। संप्रति सूर्याssदिभासेषु मुहूर्ताऽऽदिपरिमाणं चिन्त्यतेता सूर्यमासे त्रिशदहोरात्राः, एकं चाहोरात्रस्यार्द्धम्, अहोरात्रो च त्रिशन्मुहूर्ताः, ततस्त्रिंशत् त्रिशता गुण्यन्ते, जातानि नवशतानि, अहोरात्रार्द्ध च पञ्चदश मुहूर्ताः, ततः सर्वसंख्यया सूर्यमासे नवशतानि पञ्चदशोत्तराणि मुहूर्तानां भवन्ति 615 / एकैकस्मिंश्च मुहूर्ते द्वे द्वे घटिके, इति नवशतानिपञ्चदशोत्तराणि द्वाभ्यां गुण्यन्ते, जातान्यष्टादशशतानि त्रिंशदधिकानि 1830 / एतावत्सूर्यमासे घटिकानां परिमाणम्। मेयरूपतया तु चिन्तायामेकैको मुहूर्त श्चतुराढकप्रमाण इति मुहूर्तानां नवशतानि पञ्चदशोत्तराणि चतुर्भिगुण्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660 / एतावता सर्वसंख्यया सूर्यमासे आढकाः / तौल्यत्वचिन्तायामेकैकस्मिन्नहोरात्रो त्रयो भाराः, ततस्त्रिंशत् गिभिर्गुण्यन्ते, जाता भवतिः 60, अहोरात्रार्द्ध च सार्हो भार इति सर्वसंकलनया सूर्यभासे सार्धा एकनवतिाराः। तथा कर्ममासे त्रिंशदहोरात्राः, ततो मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, जातानि नवशतानि, एतावन्तः कर्ममासे मुहूर्ताः, एत एव मुहूर्ता घटिकानयनाय द्वाभ्यां गुण्यन्ते, प्रतिमुहूर्त घटिकाद्वयस्य भावात्, जातान्यष्टादशशतानि 1800 / एतावत्कर्ममासे घटिकानां परिमाणम् / तथा मुहुर्ते चत्वार आढका इति / तदेवं मुहुर्तपरिमाण नवशताऽऽत्मकमाढकाऽऽनयनाय चतुर्भिर्गुण्यते, जातानि षटशिच्छतानि 3600 / एतावन्तो मेयत्वचिन्तायामाढकाः। कर्ममासे तौल्यत्वचिन्तायां प्रत्यहोरात्र यो भारा इति त्रिशदहोरात्रास्विभिगुण्यन्ते, जाता नवतिः 60 / इयत्संख्याकाः कर्ममासे तौल्यत्वकर्मभाराः / तथा-चन्द्रमास एकोनत्रिशदहोरात्राः, द्वात्रिशच्च द्वाषष्टिभागा अहोरात्रस्य, तत एकोनत्रिशदद्वाषष्टिभागाः तेऽपि मुहूर्तगतभागकरणार्थ त्रिशता गुण्यन्ते, जातानि नवशतानि षष्ट्यधिकानि 660 / एतेषां द्वाषष्ध्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, शेषास्तिष्ठन्ति अष्टाशीतिसहस्राणि पञ्चशतोत्तराणि, त्रिशच द्वाषष्टिभागा मुहूर्तस्य 98500 / 32/62 / एतदेव मुहूर्तपरिमाण घटिकाऽऽनयनाय द्वाभ्यां गुण्यते, जातानि सप्तदशशतानि सप्तत्यधिकानि, षष्टिश्च द्वाषष्टिभागा घटिकायाः 1770 / 60/32 | एतचन्द्रमासे घटिकापरिमाणम् / तथा प्राग्गतमेव मुहूर्तपरिमाणं सकलमप्याढकाऽऽनयनाय चतुर्भिर्गुण्यते, जातानि पञ्चविंशच्छतानि एकचत्वारिंशदधिकानि, अष्टापञ्चाशच द्वाषष्टिभागा आढकस्य 3541 / ५८/६२ततएतावन्मेयत्वचिन्तायां चन्द्रमासे आढकपरिमाणम्।तथा तौल्यत्वचिन्तायामहोरात्रापरिमाणं प्राक्तनमेकोनत्रिशद्रूपं भाराऽऽनयनाय निभिर्गुण्यते, जाताः साप्ताशीतिः 87 / येऽपि च द्वात्रिंशद् द्वाषष्टिभागाः, तेऽपि त्रिभिर्गुण्यन्ते, जाता षण्णावतिः 66 / तस्या द्वाषष्टया भागो हियते, लब्ध एको भारः, शेषास्तिष्ठन्ति चतुस्विंशत् 34 / ततः सर्वसंख्यया चन्द्रमसा तौल्यत्वचिन्तायमष्टाशीतिर्भाराः, चतुस्त्रिंशच द्वाषष्टिभागा भारस्य 88 | 34/62 / नक्षत्रामासः सप्तविंशतिहोरात्रा एकविंशतिः सप्तषष्टिभागा उपरितनाः, ततः सप्तविंशतिस्त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि दशधिकानि सभ्ट्युत्तराणि द्वाषष्टिभागा अहोरात्रस्य८१०।६७/६२रायेऽपि चैकविंशतिः सप्तषष्टिभागा